sutta » kn » ja » Jātaka

Cattālīsanipāta

Tesakuṇavagga

3. Alambusājātaka

Atha bravi brahā indo,

vatrabhū jayataṁ pitā;

Devakaññaṁ parābhetvā,

sudhammāyaṁ alambusaṁ.

“Misse devā taṁ yācanti,

tāvatiṁsā saindakā;

Isippalobhane gaccha,

isisiṅgaṁ alambuse.

Purāyaṁ amhe acceti,

vattavā brahmacariyavā;

Nibbānābhirato vuddho,

tassa maggāni āvara”.

“Devarāja kimeva tvaṁ,

mameva tuvaṁ sikkhasi;

Isippalobhane gaccha,

santi aññāpi accharā.

Mādisiyo pavarā ceva,

asoke nandane vane;

Tāsampi hotu pariyāyo,

tāpi yantu palobhanā”.

“Addhā hi saccaṁ bhaṇasi,

santi aññāpi accharā;

Tādisiyo pavarā ceva,

asoke nandane vane.

Na tā evaṁ pajānanti,

pāricariyaṁ pumaṁ gatā;

Yādisaṁ tvaṁ pajānāsi,

nāri sabbaṅgasobhane.

Tvameva gaccha kalyāṇi,

itthīnaṁ pavarā casi;

Taveva vaṇṇarūpena,

savasamānayissasi”.

“Na vāhaṁ na gamissāmi,

devarājena pesitā;

Vibhemi cetaṁ āsāduṁ,

uggatejo hi brāhmaṇo.

Aneke nirayaṁ pattā,

isimāsādiyā janā;

Āpannā mohasaṁsāraṁ,

tasmā lomāni haṁsaye”.

Idaṁ vatvāna pakkāmi,

accharā kāmavaṇṇinī;

Missā missitumicchantī,

isisiṅgaṁ alambusā.

Sā ca taṁ vanamogayha,

isisiṅgena rakkhitaṁ;

Bimbajālakasañchannaṁ,

samantā addhayojanaṁ.

Pātova pātarāsamhi,

udaṇhasamayaṁ pati;

Aggiṭṭhaṁ parimajjantaṁ,

isisiṅgaṁ upāgami.

“Kā nu vijjurivābhāsi,

osadhī viya tārakā;

Vicittahatthābharaṇā,

āmuttamaṇikuṇḍalā.

Ādiccavaṇṇasaṅkāsā,

hemacandanagandhinī;

Saññatūrū mahāmāyā,

kumārī cārudassanā.

Vilaggā mudukā suddhā,

pādā te suppatiṭṭhitā;

Gamanā kāmanīyā te,

harantiyeva me mano.

Anupubbāva te ūrū,

nāganāsasamūpamā;

Vimaṭṭhā tuyhaṁ sussoṇī,

akkhassa phalakaṁ yathā.

Uppalasseva kiñjakkhā,

nābhi te sādhu saṇṭhitā;

Pūrā kaṇhañjanasseva,

dūrato paṭidissati.

Duvidhā jātā urajā,

avaṇṭā sādhupaccudā;

Payodharā apatitā,

aḍḍhalābusamā thanā.

Dīghā kambutalābhāsā,

gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu,

catutthamanasannibhā.

Uddhaggā ca adhaggā ca,

dumaggaparimajjitā;

Duvijā nelasambhūtā,

dantā tava sudassanā.

Apaṇḍarā lohitantā,

jiñjūkaphalasannibhā;

Āyatā ca visālā ca,

nettā tava sudassanā.

Nātidīghā susammaṭṭhā,

kanakabyā samocitā;

Uttamaṅgaruhā tuyhaṁ,

kesā candanagandhikā.

Yāvatā kasigorakkhā,

vāṇijānaṁ ca yā gati;

Isīnañca parakkantaṁ,

saññatānaṁ tapassinaṁ.

Na te samasamaṁ passe,

asmiṁ pathavimaṇḍale;

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ”.

“Na pañhakālo bhaddante,

kassapevaṁ gate sati;

Ehi samma ramissāma,

ubho asmākamassame;

Ehi taṁ upagūhissaṁ,

ratīnaṁ kusalo bhava”.

Idaṁ vatvāna pakkāmi,

accharā kāmavaṇṇinī;

Missā missitumicchantī,

isisiṅgaṁ alambusā.

So ca vegena nikkhamma,

Chetvā dandhaparakkamaṁ;

Tamuttamāsu veṇīsu,

Ajjhappatto parāmasi.

Tamudāvatta kalyāṇī,

palissaji susobhanā;

Cavitamhi brahmacariyā,

yathā taṁ atha tositā.

Manasā agamā indaṁ,

vasantaṁ nandane vane;

Tassā saṅkappamaññāya,

maghavā devakuñjaro.

Pallaṅkaṁ pahiṇī khippaṁ,

sovaṇṇaṁ sopavāhanaṁ;

Sauttaracchadapaññāsaṁ,

sahassapaṭiyatthataṁ.

Tamenaṁ tattha dhāresi,

ure katvāna sobhanā;

Yathā ekamuhuttaṁva,

tīṇi vassāni dhārayi.

Vimado tīhi vassehi,

pabujjhitvāna brāhmaṇo;

Addasāsi haritarukkhe,

samantā aggiyāyanaṁ.

Navapattavanaṁ phullaṁ,

kokilaggaṇaghositaṁ;

Samantā paviloketvā,

rudaṁ assūni vattayi.

“Na juhe na jape mante,

aggihuttaṁ pahāpitaṁ;

Ko nu me pāricariyāya,

pubbe cittaṁ palobhayi.

Araññe me viharato,

yo me tejā ha sambhutaṁ;

Nānāratnaparipūraṁ,

nāvaṁva gaṇhi aṇṇave”.

“Ahaṁ te pāricariyāya,

devarājena pesitā;

Avadhiṁ cittaṁ cittena,

pamādo tvaṁ na bujjhasi”.

“Imāni kira maṁ tāto,

kassapo anusāsati;

Kamalāsadisitthiyo,

tāyo bujjhesi māṇava.

Uregaṇḍāyo bujjhesi,

tāyo bujjhesi māṇava;

Iccānusāsi maṁ tāto,

yathā maṁ anukampako.

Tassāhaṁ vacanaṁ nākaṁ,

pitu vuddhassa sāsanaṁ;

Araññe nimmanussamhi,

svajja jhāyāmi ekako.

Sohaṁ tathā karissāmi,

dhiratthu jīvitena me;

Puna vā tādiso hessaṁ,

maraṇaṁ me bhavissati”.

Tassa tejaṁ vīriyañca,

Dhitiṁ ñatvā avaṭṭhitaṁ;

Sirasā aggahī pāde,

Isisiṅgaṁ alambusā.

“Mā me kujjha mahāvīra,

mā me kujjha mahāise;

Mahā attho mayā ciṇṇo,

tidasānaṁ yasassinaṁ;

Tayā saṅkampitaṁ āsi,

sabbaṁ devapuraṁ tadā”.

“Tāvatiṁsā ca ye devā,

tidasānañca vāsavo;

Tvañca bhadde sukhī hohi,

gaccha kaññe yathāsukhaṁ”.

Tassa pāde gahetvāna,

katvā ca naṁ padakkhiṇaṁ;

Añjaliṁ paggahetvāna,

tamhā ṭhānā apakkami.

Yo ca tassāsi pallaṅko,

sovaṇṇo sopavāhano;

Sauttaracchadapaññāso,

sahassapaṭiyatthato;

Tameva pallaṅkamāruyha,

agā devāna santike.

Tamokkamiva āyantiṁ,

jalantiṁ vijjutaṁ yathā;

Patīto sumano vitto,

devindo adadā varaṁ.

“Varañce me ado sakka,

sabbabhūtānamissara;

Nisippalobhikā gacche,

etaṁ sakka varaṁ vare”ti.

Alambusājātakaṁ tatiyaṁ.