sutta » kn » ja » Jātaka

Cattālīsanipāta

Tesakuṇavagga

4. Saṅkhapālajātaka

“Ariyāvakāsosi pasannanetto,

Maññe bhavaṁ pabbajito kulamhā;

Kathaṁ nu vittāni pahāya bhoge,

Pabbaji nikkhamma gharā sapañña”.

“Sayaṁ vimānaṁ naradeva disvā,

Mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṁ,

Saddhāyahaṁ pabbajitomhi rāja”.

“Na kāmakāmā na bhayā na dosā,

Vācaṁ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṁ,

Sutvāna me jāyihitippasādo”.

“Vāṇijja raṭṭhādhipa gacchamāno,

Pathe addasāsimhi bhojaputte;

Pavaddhakāyaṁ uragaṁ mahantaṁ,

Ādāya gacchante pamodamāne.

Sohaṁ samāgamma janinda tehi,

Pahaṭṭhalomo avacamhi bhīto;

‘Kuhiṁ ayaṁ nīyati bhīmakāyo,

Nāgena kiṁ kāhatha bhojaputtā’.

‘Nāgo ayaṁ nīyati bhojanatthā,

Pavaddhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṁsaṁ,

Na tvaṁ rasaññāsi videhaputta.

Ito mayaṁ gantvā sakaṁ niketaṁ,

Ādāya satthāni vikopayitvā;

Maṁsāni bhokkhāma pamodamānā,

Mayañhi ve sattavo pannagānaṁ’.

‘Sace ayaṁ nīyati bhojanatthā,

Pavaddhakāyo urago mahanto;

Dadāmi vo balibaddāni soḷasa,

Nāgaṁ imaṁ muñcatha bandhanasmā’.

‘Addhā hi no bhakkho ayaṁ manāpo,

Bahū ca no uragā bhuttapubbā;

Karoma te taṁ vacanaṁ aḷāra,

Mittañca no hohi videhaputta’.

Tadāssu te bandhanā mocayiṁsu,

Yaṁ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā,

Pakkāmi pācīnamukho muhuttaṁ.

Gantvāna pācīnamukho muhuttaṁ,

Puṇṇehi nettehi palokayī maṁ;

Tadāssahaṁ piṭṭhito anvagacchiṁ,

Dasaṅguliṁ añjaliṁ paggahetvā.

‘Gaccheva kho tvaṁ taramānarūpo,

Mā taṁ amittā punaraggahesuṁ;

Dukkho hi luddehi punā samāgamo,

Adassanaṁ bhojaputtāna gaccha’.

Agamāsi so rahadaṁ vippasannaṁ,

Nīlobhāsaṁ ramaṇīyaṁ sutitthaṁ;

Samotataṁ jambuhi vetasāhi,

Pāvekkhi nittiṇṇabhayo patīto.

So taṁ pavissa na cirassa nāgo,

Dibbena me pāturahuṁ janinda;

Upaṭṭhahī maṁ pitaraṁva putto,

Hadayaṅgamaṁ kaṇṇasukhaṁ bhaṇanto.

‘Tvaṁ mesi mātā ca pitā aḷāra,

Abbhantaro pāṇadado sahāyo;

Sakañca iddhiṁ paṭilābhakosmi,

Aḷāra passa me nivesanāni;

Pahūtabhakkhaṁ bahuannapānaṁ,

Masakkasāraṁ viya vāsavassa.

Taṁ bhūmibhāgehi upetarūpaṁ,

Asakkharā ceva mudū subhā ca;

Nīcattiṇā apparajā ca bhūmi,

Pāsādikā yattha jahanti sokaṁ.

Anāvakulā veḷuriyūpanīlā,

Catuddisaṁ ambavanaṁ surammaṁ;

Pakkā ca pesī ca phalā suphullā,

Niccotukā dhārayantī phalāni’.

Tesaṁ vanānaṁ naradeva majjhe,

Nivesanaṁ bhassarasannikāsaṁ;

Rajataggaḷaṁ sovaṇṇamayaṁ uḷāraṁ,

Obhāsatī vijjurivantalikkhe.

Maṇīmayā soṇṇamayā uḷārā,

Anekacittā satataṁ sunimmitā;

Paripūrā kaññāhi alaṅkatābhi,

Suvaṇṇakāyūradharāhi rāja.

So saṅkhapālo taramānarūpo,

Pāsādamāruyha anomavaṇṇo;

Sahassathambhaṁ atulānubhāvaṁ,

Yatthassa bhariyā mahesī ahosi.

Ekā ca nārī taramānarūpā,

Ādāya veḷuriyamayaṁ mahagghaṁ;

Subhaṁ maṇiṁ jātimantūpapannaṁ,

Acoditā āsanamabbhihāsi.

Tato maṁ urago hatthe gahetvā,

Nisīdayī pāmukhaāsanasmiṁ;

‘Idamāsanaṁ atra bhavaṁ nisīdatu,

Bhavañhi me aññataro garūnaṁ’.

Aññā ca nārī taramānarūpā,

Ādāya vāriṁ upasaṅkamitvā;

Pādāni pakkhālayī me janinda,

Bhariyāva bhattū patino piyassa.

Aparā ca nārī taramānarūpā,

Paggayha sovaṇṇamayāya pātiyā;

Anekasūpaṁ vividhaṁ viyañjanaṁ,

Upanāmayī bhatta manuññarūpaṁ.

Turiyehi maṁ bhārata bhuttavantaṁ,

Upaṭṭhahuṁ bhattu mano viditvā;

Tatuttariṁ maṁ nipatī mahantaṁ,

Dibbehi kāmehi anappakehi.

‘Bhariyā mametā tisatā aḷāra,

Sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā,

Dadāmi te tā paricārayassu’.

Saṁvaccharaṁ dibbarasānubhutvā,

Tadāssuhaṁ uttarimajjhabhāsiṁ;

‘Nāgassidaṁ kinti kathañca laddhaṁ,

Kathajjhagamāsi vimānaseṭṭhaṁ.

Adhiccaladdhaṁ pariṇāmajaṁ te,

Sayaṅkataṁ udāhu devehi dinnaṁ;

Pucchāmi taṁ nāgarājetamatthaṁ,

Kathajjhagamāsi vimānaseṭṭhaṁ’.

‘Nādhiccaladdhaṁ na pariṇāmajaṁ me,

Na sayaṅkataṁ nāpi devehi dinnaṁ;

Sakehi kammehi apāpakehi,

Puññehi me laddhamidaṁ vimānaṁ’.

‘Kiṁ te vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Akkhāhi me nāgarājetamatthaṁ,

Kathaṁ nu te laddhamidaṁ vimānaṁ’.

‘Rājā ahosiṁ magadhānamissaro,

Duyyodhano nāma mahānubhāvo;

So ittaraṁ jīvitaṁ saṁviditvā,

Asassataṁ vipariṇāmadhammaṁ.

Annañca pānañca pasannacitto,

Sakkacca dānaṁ vipulaṁ adāsiṁ;

Opānabhūtaṁ me gharaṁ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Mālañca gandhañca vilepanañca,

Padīpiyaṁ yānamupassayañca;

Acchādanaṁ seyyamathannapānaṁ,

Sakkacca dānāni adamha tattha.

Taṁ me vataṁ taṁ pana brahmacariyaṁ,

Tassa suciṇṇassa ayaṁ vipāko;

Teneva me laddhamidaṁ vimānaṁ,

Pahūtabhakkhaṁ bahuannapānaṁ;

Naccehi gītehi cupetarūpaṁ,

Ciraṭṭhitikaṁ na ca sassatāyaṁ’.

‘Appānubhāvā taṁ mahānubhāvaṁ,

Tejassinaṁ hanti atejavanto;

Kimeva dāṭhāvudha kiṁ paṭicca,

Hatthattamāgacchi vanibbakānaṁ.

Bhayaṁ nu te anvagataṁ mahantaṁ,

Tejo nu te nānvagaṁ dantamūlaṁ;

Kimeva dāṭhāvudha kiṁ paṭicca,

Kilesamāpajji vanibbakānaṁ’.

‘Na me bhayaṁ anvagataṁ mahantaṁ,

Tejo na sakkā mama tehi hantuṁ;

Satañca dhammāni sukittitāni,

Samuddavelāva duraccayāni.

Cātuddasiṁ pañcadasiṁ aḷāra,

Uposathaṁ niccamupāvasāmi;

Athāgamuṁ soḷasa bhojaputtā,

Rajjuṁ gahetvāna daḷhañca pāsaṁ.

Bhetvāna nāsaṁ atikassa rajjuṁ,

Nayiṁsu maṁ samparigayha luddā;

Etādisaṁ dukkhamahaṁ titikkhaṁ,

Uposathaṁ appaṭikopayanto’.

‘Ekāyane taṁ pathe addasaṁsu,

Balena vaṇṇena cupetarūpaṁ;

Siriyā paññāya ca bhāvitosi,

Kiṁ patthayaṁ nāga tapo karosi’.

‘Na puttahetū na dhanassa hetu,

Na āyuno cāpi aḷāra hetu;

Manussayoniṁ abhipatthayāno,

Tasmā parakkamma tapo karomi’.

‘Tvaṁ lohitakkho vihatantaraṁso,

Alaṅkato kappitakesamassu;

Surosito lohitacandanena,

Gandhabbarājāva disā pabhāsasi.

Deviddhipattosi mahānubhāvo,

Sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṁ nāgarājetamatthaṁ,

Seyyo ito kena manussaloko’.

‘Aḷāra nāññatra manussalokā,

Suddhī va saṁvijjati saṁyamo vā;

Ahañca laddhāna manussayoniṁ,

Kāhāmi jātimaraṇassa antaṁ’.

‘Saṁvaccharo me vasato tavantike,

Annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga,

Cirappavutthosmi ahaṁ janinda’.

‘Puttā ca dārā anujīvino ca,

Niccānusiṭṭhā upatiṭṭhathetaṁ;

Kaccinnu taṁ nābhisapittha koci,

Piyañhi me dassanaṁ tuyhaṁ aḷāra’.

‘Yathāpi mātū ca pitū agāre,

Putto piyo paṭivihito vaseyya;

Tatopi mayhaṁ idhameva seyyo,

Cittañhi te nāga mayī pasannaṁ’.

‘Maṇī mamaṁ vijjati lohitaṅko,

Dhanāharo maṇiratanaṁ uḷāraṁ;

Ādāya tvaṁ gaccha sakaṁ niketaṁ,

Laddhā dhanaṁ taṁ maṇimossajassu’.

Diṭṭhā mayā mānusakāpi kāmā,

Asassatā vipariṇāmadhammā;

Ādīnavaṁ kāmaguṇesu disvā,

Saddhāyahaṁ pabbajitomhi rāja.

Dumapphalānīva patanti māṇavā,

Daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja,

Apaṇṇakaṁ sāmaññameva seyyo”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra,

Kāhāmi puññāni anappakāni”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja,

Karohi puññāni anappakānī”ti.

Saṅkhapālajātakaṁ catutthaṁ.