sutta » kn » ja » Jātaka

Cattālīsanipāta

Tesakuṇavagga

5 Cūḷasutasomajātaka

“Āmantayāmi nigamaṁ,

mittāmacce parissaje;

Sirasmiṁ palitaṁ jātaṁ,

pabbajjaṁ dāni rocahaṁ”.

“Abhumme kathaṁ nu bhaṇasi,

Sallaṁ me deva urasi kappesi;

Sattasatā te bhariyā,

Kathaṁ nu te tā bhavissanti”.

“Paññāyihinti etā,

Daharā aññampi tā gamissanti;

Saggañcassa patthayāno,

Tena ahaṁ pabbajissāmi”.

“Dulladdhaṁ me āsi sutasoma,

Yassa te homahaṁ mātā;

Yaṁ me vilapantiyā,

Anapekkho pabbajasi deva.

Dulladdhaṁ me āsi sutasoma,

Yaṁ taṁ ahaṁ vijāyissaṁ;

Yaṁ me vilapantiyā,

Anapekkho pabbajasi deva”.

“Ko nāmeso dhammo,

Sutasoma kā ca nāma pabbajjā;

Yaṁ no amhe jiṇṇe,

Anapekkho pabbajasi deva.

Puttāpi tuyhaṁ bahavo,

daharā appattayobbanā;

Mañjū tepi taṁ apassantā,

maññe dukkhaṁ nigacchanti”.

“Puttehi ca me etehi,

Daharehi appattayobbanehi;

Mañjūhi sabbehipi tumhehi,

Cirampi ṭhatvā vināsabhāvo”.

“Chinnaṁ nu tuyhaṁ hadayaṁ,

Adu te karuṇā ca natthi amhesu;

Yaṁ no vikandantiyo,

Anapekkho pabbajasi deva”.

“Na ca mayhaṁ chinnaṁ hadayaṁ,

Atthi karuṇāpi mayhaṁ tumhesu;

Saggañca patthayāno,

Tena ahaṁ pabbajissāmi”.

“Dulladdhaṁ me āsi,

Sutasoma yassa te ahaṁ bhariyā;

Yaṁ me vilapantiyā,

Anapekkho pabbajasi deva.

Dulladdhaṁ me āsi,

Sutasoma yassa te ahaṁ bhariyā;

Yaṁ me kucchipaṭisandhiṁ,

Anapekkho pabbajasi deva.

Paripakko me gabbho,

Kucchigato yāva naṁ vijāyāmi;

Māhaṁ ekā vidhavā,

Pacchā dukkhāni addakkhiṁ”.

“Paripakko te gabbho,

Kucchigato iṅgha tvaṁ vijāyassu;

Puttaṁ anomavaṇṇaṁ,

Taṁ hitvā pabbajissāmi”.

“Mā tvaṁ cande rudi,

Mā soci vanatimiramattakkhi;

Āroha varapāsādaṁ,

Anapekkho ahaṁ gamissāmi”.

“Ko taṁ amma kopesi,

Kiṁ rodasi pekkhasi ca maṁ bāḷhaṁ;

Kaṁ avajjhaṁ ghātemi,

Ñātīnaṁ udikkhamānānaṁ”.

“Na hi so sakkā hantuṁ,

Vijitāvī yo maṁ tāta kopesi;

Pitā te maṁ tāta avaca,

Anapekkho ahaṁ gamissāmi”.

“Yohaṁ pubbe niyyāmi,

Uyyānaṁ mattakuñjare ca yodhemi;

Sutasome pabbajite,

Kathaṁ nu dāni karissāmi”.

“Mātucca me rudantyā,

Jeṭṭhassa ca bhātuno akāmassa;

Hatthepi te gahessaṁ,

Na hi gacchasi no akāmānaṁ”.

“Uṭṭhehi tvaṁ dhāti,

Imaṁ kumāraṁ ramehi aññattha;

Mā me paripanthamakāsi,

Saggaṁ mama patthayānassa”.

“Yaṁnūnimaṁ dadeyyaṁ pabhaṅkaraṁ,

Ko nu me imināttho;

Sutasome pabbajite,

Kiṁ nu menaṁ karissāmi”.

“Koso ca tuyhaṁ vipulo,

Koṭṭhāgārañca tuyhaṁ paripūraṁ;

Pathavī ca tuyhaṁ vijitā,

Ramassu mā pabbaji deva”.

“Koso ca mayhaṁ vipulo,

Koṭṭhāgārañca mayhaṁ paripūraṁ;

Pathavī ca mayhaṁ vijitā,

Taṁ hitvā pabbajissāmi”.

“Mayhampi dhanaṁ pahūtaṁ,

Saṅkhātuṁ nopi deva sakkomi;

Taṁ te dadāmi sabbampi,

Ramassu mā pabbaji deva”.

“Jānāmi dhanaṁ pahūtaṁ,

Kulavaddhana pūjito tayā casmi;

Saggañca patthayāno,

Tena ahaṁ pabbajissāmi.

Ukkaṇṭhitosmi bāḷhaṁ,

Arati maṁ somadatta āvisati;

Bahukāpi me antarāyā,

Ajjevāhaṁ pabbajissāmi”.

“Idañca tuyhaṁ rucitaṁ,

Sutasoma ajjeva dāni tvaṁ pabbaja;

Ahampi pabbajissāmi,

Na ussahe tayā vinā ahaṁ ṭhātuṁ”.

“Na hi sakkā pabbajituṁ,

Nagare na hi paccati janapade ca;

Sutasome pabbajite,

Kathaṁ nu dāni karissāma.

Upanīyatidaṁ maññe,

Parittaṁ udakaṁva caṅkavāramhi;

Evaṁ suparittake jīvite,

Na ca pamajjituṁ kālo.

Upanīyatidaṁ maññe,

Parittaṁ udakaṁva caṅkavāramhi;

Evaṁ suparittake jīvite,

Andhabālā pamajjanti.

Te vaḍḍhayanti nirayaṁ,

Tiracchānayoniñca pettivisayañca;

Taṇhāya bandhanabaddhā,

Vaḍḍhenti asurakāyaṁ”.

“Ūhaññate rajaggaṁ,

Avidūre pubbakamhi ca pāsāde;

Maññe no kesā chinnā,

Yasassino dhammarājassa”.

“Ayamassa pāsādo,

Sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Ayamassa pāsādo,

Sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Idamassa kūṭāgāraṁ,

Sovaṇṇapupphamālyavītikiṇṇaṁ;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Idamassa kūṭāgāraṁ,

Sovaṇṇapupphamālyavītikiṇṇaṁ;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Ayamassa asokavanikā,

Supupphitā sabbakālikā rammā;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Ayamassa asokavanikā,

Supupphitā sabbakālikā rammā;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Idamassa uyyānaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Idamassa uyyānaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Idamassa kaṇikāravanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Idamassa kaṇikāravanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Idamassa pāṭalivanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Idamassa pāṭalivanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Idamassa ambavanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Idamassa ambavanaṁ,

Supupphitaṁ sabbakālikaṁ rammaṁ;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Ayamassa pokkharaṇī,

Sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā,

Parikiṇṇo itthāgārehi.

Ayamassa pokkharaṇī,

Sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā,

Parikiṇṇo ñātisaṅghena.

Rājā vo kho pabbajito,

Sutasomo rajjaṁ imaṁ pahatvāna;

Kāsāyavatthavasano,

Nāgova ekako carati”.

“Māssu pubbe ratikīḷitāni,

Hasitāni ca anussarittha;

Mā vo kāmā haniṁsu,

Rammaṁ hi sudassanaṁ nagaraṁ.

Mettacittañca bhāvetha,

Appamāṇaṁ divā ca ratto ca;

Agacchittha devapuraṁ,

Āvāsaṁ puññakamminan”ti.

Cūḷasutasomajātakaṁ pañcamaṁ.

Cattālīsanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Suvapaṇḍitajambukakuṇḍalino,

Varakaññamalambusajātakañca;

Pavaruttamasaṅkhasirīvhayako,

Sutasomaarindhamarājavaro.