sutta » kn » ja » Jātaka

Paṇṇāsanipāta

Niḷinikāvagga

1 Niḷinikājātaka

“Uddayhate janapado,

raṭṭhañcāpi vinassati;

Ehi niḷinike gaccha,

taṁ me brāhmaṇamānaya”.

“Nāhaṁ dukkhakkhamā rāja,

nāhaṁ addhānakovidā;

Kathaṁ ahaṁ gamissāmi,

vanaṁ kuñjarasevitaṁ”.

“Phītaṁ janapadaṁ gantvā,

hatthinā ca rathena ca;

Dārusaṅghāṭayānena,

evaṁ gaccha niḷinike.

Hatthiassarathe pattī,

gacchevādāya khattiye;

Taveva vaṇṇarūpena,

vasaṁ tamānayissasi”.

“Kadalīdhajapaññāṇo,

ābhujīparivārito;

Eso padissati rammo,

isisiṅgassa assamo.

Eso aggissa saṅkhāto,

eso dhūmo padissati;

Maññe no aggiṁ hāpeti,

isisiṅgo mahiddhiko”.

“Tañca disvāna āyantiṁ,

āmuttamaṇikuṇḍalaṁ;

Isisiṅgo pāvisi bhīto,

assamaṁ paṇṇachādanaṁ.

Assamassa ca sā dvāre,

geṇḍukenassa kīḷati;

Vidaṁsayantī aṅgāni,

guyhaṁ pakāsitāni ca.

Tañca disvāna kīḷantiṁ,

paṇṇasālagato jaṭī;

Assamā nikkhamitvāna,

idaṁ vacanamabravi.

Ambho ko nāma so rukkho,

yassa tevaṅgataṁ phalaṁ;

Dūrepi khittaṁ pacceti,

na taṁ ohāya gacchati”.

“Assamassa mama brahme,

samīpe gandhamādane;

Bahavo tādisā rukkhā,

yassa tevaṅgataṁ phalaṁ;

Dūrepi khittaṁ pacceti,

na maṁ ohāya gacchati”.

“Etū bhavaṁ assamimaṁ adetu,

Pajjañca bhakkhañca paṭiccha dammi;

Idamāsanaṁ atra bhavaṁ nisīdatu,

Ito bhavaṁ mūlaphalāni bhuñjatu.

Kiṁ te idaṁ ūrūnamantarasmiṁ,

Supicchitaṁ kaṇharivappakāsati;

Akkhāhi me pucchito etamatthaṁ,

Kose nu te uttamaṅgaṁ paviṭṭhaṁ”.

“Ahaṁ vane mūlaphalesanaṁ caraṁ,

Āsādayiṁ acchaṁ sughorarūpaṁ;

So maṁ patitvā sahasājjhapatto,

Panujja maṁ abbahi uttamaṅgaṁ.

Svāyaṁ vaṇo khajjati kaṇḍuvāyati,

Sabbañca kālaṁ na labhāmi sātaṁ;

Paho bhavaṁ kaṇḍumimaṁ vinetuṁ,

Kurutaṁ bhavaṁ yācito brāhmaṇatthaṁ”.

“Gambhīrarūpo te vaṇo salohito,

Apūtiko vaṇagandho mahā ca;

Karomi te kiñci kasāyayogaṁ,

Yathā bhavaṁ paramasukhī bhaveyya”.

“Na mantayogā na kasāyayogā,

Na osadhā brahmacāri kamanti;

Yaṁ te mudu tena vinehi kaṇḍuṁ,

Yathā ahaṁ paramasukhī bhaveyyaṁ”.

“Ito nu bhoto katamena assamo,

Kacci bhavaṁ abhiramasi araññe;

Kacci nu te mūlaphalaṁ pahūtaṁ,

Kacci bhavantaṁ na vihiṁsanti vāḷā”.

“Ito ujuṁ uttarāyaṁ disāyaṁ,

Khemānadī himavatā pabhāvī;

Tassā tīre assamo mayha rammo,

Aho bhavaṁ assamaṁ mayhaṁ passe.

Ambā ca sālā tilakā ca jambuyo,

Uddālakā pāṭaliyo ca phullā;

Samantato kimpurisābhigītaṁ,

Aho bhavaṁ assamaṁ mayhaṁ passe.

Tālā ca mūlā ca phalā ca mettha,

Vaṇṇena gandhena upetarūpaṁ;

Taṁ bhūmibhāgehi upetarūpaṁ,

Aho bhavaṁ assamaṁ mayhaṁ passe.

Phalā ca mūlā ca pahūtamettha,

Vaṇṇena gandhena rasenupetā;

Āyanti ca luddakā taṁ padesaṁ,

Mā me tato mūlaphalaṁ ahāsuṁ”.

“Pitā mamaṁ mūlaphalesanaṁ gato,

Idāni āgacchati sāyakāle;

Ubhova gacchāmase assamaṁ taṁ,

Yāva pitā mūlaphalato etu”.

“Aññe bahū isayo sādhurūpā,

Rājīsayo anumagge vasanti;

Teyeva pucchesi mamassamaṁ taṁ,

Te taṁ nayissanti mamaṁ sakāse”.

“Na te kaṭṭhāni bhinnāni,

na te udakamābhataṁ;

Aggīpi te na hāpito,

kiṁ nu mandova jhāyasi.

Bhinnāni kaṭṭhāni huto ca aggi,

Tapanīpi te samitā brahmacārī;

Pīṭhañca mayhaṁ udakañca hoti,

Ramasi tuvaṁ brahmabhūto puratthā.

Abhinnakaṭṭhosi anābhatodako,

Ahāpitaggīsi asiddhabhojano;

Na me tuvaṁ ālapasī mamajja,

Naṭṭhaṁ nu kiṁ cetasikañca dukkhaṁ”.

“Idhāgamā jaṭilo brahmacārī,

Sudassaneyyo sutanū vineti;

Nevātidīgho na panātirasso,

Sukaṇhakaṇhacchadanehi bhoto.

Amassujāto apurāṇavaṇṇī,

Ādhārarūpañca panassa kaṇṭhe;

Dve yamā gaṇḍā ure sujātā,

Suvaṇṇatindukanibhā pabhassarā.

Mukhañca tassa bhusadassaneyyaṁ,

Kaṇṇesu lambanti ca kuñcitaggā;

Te jotare carato māṇavassa,

Suttañca yaṁ saṁyamanaṁ jaṭānaṁ.

Aññā ca tassa saṁyamāni catasso,

Nīlā pītā lohitikā ca setā;

Tā piṁsare carato māṇavassa,

Tiriṭisaṅghāriva pāvusamhi.

Na mikhalaṁ muñjamayaṁ dhāreti,

Na santhare no pana pabbajassa;

Tā jotare jaghanantare vilaggā,

Sateratā vijjurivantalikkhe.

Akhīlakāni ca avaṇṭakāni,

Heṭṭhā nabhyā kaṭisamohitāni;

Aghaṭṭitā niccakīḷaṁ karonti,

Haṁ tāta kiṁrukkhaphalāni tāni.

Jaṭā ca tassa bhusadassaneyyā,

Parosataṁ vellitaggā sugandhā;

Dvedhā siro sādhu vibhattarūpo,

Aho nu kho mayha tathā jaṭāssu.

Yadā ca so pakirati tā jaṭāyo,

Vaṇṇena gandhena upetarūpā;

Nīluppalaṁ vātasameritaṁva,

Tatheva saṁvāti panassamo ayaṁ.

Paṅko ca tassa bhusadassaneyyo,

Netādiso yādiso mayhaṁ kāye;

So vāyatī erito mālutena,

Vanaṁ yathā aggagimhe suphullaṁ.

Nihanti so rukkhaphalaṁ pathabyā,

Sucittarūpaṁ ruciraṁ dassaneyyaṁ;

Khittañca tassa punareti hatthaṁ,

Haṁ tāta kiṁrukkhaphalaṁ nu kho taṁ.

Dantā ca tassa bhusadassaneyyā,

Suddhā samā saṅkhavarūpapannā;

Mano pasādenti vivariyamānā,

Na hi nūna so sākamakhādi tehi.

Akakkasaṁ aggaḷitaṁ muhuṁ muduṁ,

Ujuṁ anuddhataṁ acapalamassa bhāsitaṁ;

Rudaṁ manuññaṁ karavīkasussaraṁ,

Hadayaṅgamaṁ rañjayateva me mano.

Bindussaro nātivisaṭṭhavākyo,

Na nūna sajjhāyamatippayutto;

Icchāmi bho taṁ punadeva daṭṭhuṁ,

Mitto hi me māṇavohu puratthā.

Susandhi sabbattha vimaṭṭhimaṁ vaṇaṁ,

Puthū sujātaṁ kharapattasannitaṁ;

Teneva maṁ uttariyāna māṇavo,

Vivaritaṁ ūruṁ jaghanena piḷayi.

Tapanti ābhanti virocare ca,

Sateratā vijjurivantalikkhe;

Bāhā mudū añjanalomasādisā,

Vicitravaṭṭaṅgulikāssa sobhare.

Akakkasaṅgo na ca dīghalomo,

Nakhāssa dīghā api lohitaggā;

Mudūhi bāhāhi palissajanto,

Kalyāṇarūpo ramayaṁ upaṭṭhahi.

Dumassa tūlūpanibhā pabhassarā,

Suvaṇṇakambutalavaṭṭasucchavi;

Hatthā mudū tehi maṁ samphusitvā,

Ito gato tena maṁ dahanti tāta.

Na nūna so khārividhaṁ ahāsi,

Na nūna so kaṭṭhāni sayaṁ abhañji;

Na nūna so hanti dume kuṭhāriyā,

Na hissa hatthesu khilāni atthi.

Accho ca kho tassa vaṇaṁ akāsi,

So maṁbravi sukhitaṁ maṁ karohi;

Tāhaṁ kariṁ tena mamāsi sokhyaṁ,

So cabravi ‘sukhitosmī’ti brahme.

Ayañca te māluvapaṇṇasanthatā,

Vikiṇṇarūpāva mayā ca tena ca;

Kilantarūpā udake ramitvā,

Punappunaṁ paṇṇakuṭiṁ vajāma.

Na majja mantā paṭibhanti tāta,

Na aggihuttaṁ napi yaññatantaṁ;

Na cāpi te mūlaphalāni bhuñje,

Yāva na passāmi taṁ brahmacāriṁ.

Addhā pajānāsi tuvampi tāta,

Yassaṁ disaṁ vasate brahmacārī;

Taṁ maṁ disaṁ pāpaya tāta khippaṁ,

Mā te ahaṁ amarimassamamhi.

Vicitraphullaṁ hi vanaṁ sutaṁ mayā,

Dijābhighuṭṭhaṁ dijasaṅghasevitaṁ;

Taṁ maṁ vanaṁ pāpaya tāta khippaṁ,

Purā te pāṇaṁ vijahāmi assame”.

“Imasmāhaṁ jotirase vanamhi,

Gandhabbadevaccharasaṅghasevite;

Isīnamāvāse sanantanamhi,

Netādisaṁ aratiṁ pāpuṇetha.

Bhavanti mittāni atho na honti,

Ñātīsu mittesu karonti pemaṁ;

Ayañca jammo kissa vā niviṭṭho,

Yo neva jānāti kutomhi āgato.

Saṁvāsena hi mittāni,

sandhīyanti punappunaṁ;

Sveva mitto asaṅgantu,

asaṁvāsena jīrati.

Sace tuvaṁ dakkhasi brahmacāriṁ,

Sace tuvaṁ sallape brahmacārinā;

Sampannasassaṁva mahodakena,

Tapoguṇaṁ khippamimaṁ pahissasi.

Punapi ce dakkhasi brahmacāriṁ,

Punapi ce sallape brahmacārinā;

Sampannasassaṁva mahodakena,

Usmāgataṁ khippamimaṁ pahissasi.

Bhūtāni hetāni caranti tāta,

Virūparūpena manussaloke;

Na tāni sevetha naro sapañño,

Āsajja naṁ nassati brahmacārī”ti.

Niḷinikājātakaṁ paṭhamaṁ.