sutta » kn » ja » Jātaka

Paṇṇāsanipāta

Niḷinikāvagga

2 Ummādantījātaka

“Nivesanaṁ kassa nudaṁ sunanda,

Pākārena paṇḍumayena guttaṁ;

Kā dissati aggisikhāva dūre,

Vehāyasaṁ pabbataggeva acci.

Dhītā nvayaṁ kassa sunanda hoti,

Suṇisā nvayaṁ kassa athopi bhariyā;

Akkhāhi me khippamidheva puṭṭho,

Avāvaṭā yadi vā atthi bhattā”.

“Ahañhi jānāmi janinda etaṁ,

Matyā ca petyā ca athopi assā;

Taveva so puriso bhūmipāla,

Rattindivaṁ appamatto tavatthe.

Iddho ca phīto ca suvaḍḍhito ca,

Amacco ca te aññataro janinda;

Tassesā bhariyābhipārakassa,

Ummādantī nāmadheyyena rāja”.

“Ambho ambho nāmamidaṁ imissā,

Matyā ca petyā ca kataṁ susādhu;

Tadā hi mayhaṁ avalokayantī,

Ummattakaṁ ummadantī akāsi.

Yā puṇṇamāse migamandalocanā,

Upāvisi puṇḍarīkattacaṅgī;

Dve puṇṇamāyo tadahū amaññahaṁ,

Disvāna pārāvatarattavāsiniṁ.

Aḷārapamhehi subhehi vaggubhi,

Palobhayantī maṁ yadā udikkhati;

Vijambhamānā harateva me mano,

Jātā vane kimpurisīva pabbate.

Tadā hi brahatī sāmā,

āmuttamaṇikuṇḍalā;

Ekaccavasanā nārī,

migī bhantāvudikkhati.

Kadāssu maṁ tambanakhā sulomā,

Bāhāmudū candanasāralittā;

Vaṭṭaṅgulī sannatadhīrakuttiyā,

Nārī upaññissati sīsato subhā.

Kadāssu maṁ kañcanajāluracchadā,

Dhītā tirīṭissa vilaggamajjhā;

Mudūhi bāhāhi palissajissati,

Brahāvane jātadumaṁva māluvā.

Kadāssu lākhārasarattasucchavī,

Bindutthanī puṇḍarīkattacaṅgī;

Mukhaṁ mukhena upanāmayissati,

Soṇḍova soṇḍassa surāya thālaṁ.

Yadāddasaṁ taṁ tiṭṭhantiṁ,

Sabbabhaddaṁ manoramaṁ;

Tato sakassa cittassa,

Nāvabodhāmi kañcinaṁ.

Ummādantimahaṁ daṭṭhā,

āmuttamaṇikuṇḍalaṁ;

Na supāmi divārattiṁ,

sahassaṁva parājito.

Sakko ce me varaṁ dajjā,

so ca labbhetha me varo;

Ekarattaṁ dvirattaṁ vā,

bhaveyyaṁ abhipārako;

Ummādantyā ramitvāna,

sivirājā tato siyaṁ”.

“Bhūtāni me bhūtapatī namassato,

Āgamma yakkho idametadabravi;

Rañño mano ummadantyā niviṭṭho,

Dadāmi te taṁ paricārayassu”.

“Puññā ca dhaṁse amaro na camhi,

Jano ca me pāpamidañca jaññā;

Bhuso ca tyassa manaso vighāto,

Datvā piyaṁ ummadantiṁ adaṭṭhā”.

“Janinda nāññatra tayā mayā vā,

Sabbāpi kammassa katassa jaññā;

Yaṁ te mayā ummadantī padinnā,

Bhusehi rājā vanathaṁ sajāhi”.

“Yo pāpakaṁ kamma karaṁ manusso,

So maññati māyida maññiṁsu aññe;

Passanti bhūtāni karontametaṁ,

Yuttā ca ye honti narā pathabyā.

Añño nu te koci naro pathabyā,

Saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto,

Datvā piyaṁ ummadantiṁ adaṭṭhā”.

“Addhā piyā mayha janinda esā,

Na sā mamaṁ appiyā bhūmipāla;

Gaccheva tvaṁ ummadantiṁ bhadante,

Sīhova selassa guhaṁ upeti”.

“Na pīḷitā attadukhena dhīrā,

Sukhapphalaṁ kamma pariccajanti;

Sammohitā vāpi sukhena mattā,

Na pāpakammañca samācaranti”.

“Tuvañhi mātā ca pitā ca mayhaṁ,

Bhattā patī posako devatā ca;

Dāso ahaṁ tuyha saputtadāro,

Yathāsukhaṁ sāmi karohi kāmaṁ”.

“Yo issaromhīti karoti pāpaṁ,

Katvā ca so nuttasate paresaṁ;

Na tena so jīvati dīghamāyu,

Devāpi pāpena samekkhare naṁ.

Aññātakaṁ sāmikehī padinnaṁ,

Dhamme ṭhitā ye paṭicchanti dānaṁ;

Paṭicchakā dāyakā cāpi tattha,

Sukhapphalaññeva karonti kammaṁ.

Añño nu te koci naro pathabyā,

Saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto,

Datvā piyaṁ ummadantiṁ adaṭṭhā”.

“Addhā piyā mayha janinda esā,

Na sā mamaṁ appiyā bhūmipāla;

Yaṁ te mayā ummadantī padinnā,

Bhusehi rājā vanathaṁ sajāhi”.

“Yo attadukkhena parassa dukkhaṁ,

Sukhena vā attasukhaṁ dahāti;

Yathevidaṁ mayha tathā paresaṁ,

Yo evaṁ jānāti sa vedi dhammaṁ.

Añño nu te koci naro pathabyā,

Saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto,

Datvā piyaṁ ummadantiṁ adaṭṭhā”.

“Janinda jānāsi piyā mamesā,

Na sā mamaṁ appiyā bhūmipāla;

Piyena te dammi piyaṁ janinda,

Piyadāyino deva piyaṁ labhanti”.

“So nūnāhaṁ vadhissāmi,

attānaṁ kāmahetukaṁ;

Na hi dhammaṁ adhammena,

ahaṁ vadhitumussahe”.

“Sace tuvaṁ mayha satiṁ janinda,

Na kāmayāsi naravīra seṭṭha;

Cajāmi naṁ sabbajanassa sibyā,

Mayā pamuttaṁ tato avhayesi naṁ”.

“Adūsiyañce abhipāraka tvaṁ,

Cajāsi katte ahitāya tyassa;

Mahā ca te upavādopi assa,

Na cāpi tyassa nagaramhi pakkho”.

“Ahaṁ sahissaṁ upavādametaṁ,

Nindaṁ pasaṁsaṁ garahañca sabbaṁ;

Mametamāgacchatu bhūmipāla,

Yathāsukhaṁ sivi karohi kāmaṁ”.

“Yo neva nindaṁ na panappasaṁsaṁ,

Ādiyati garahaṁ nopi pūjaṁ;

Sirī ca lakkhī ca apeti tamhā,

Āpo suvuṭṭhīva yathā thalamhā”.

“Yaṁ kiñci dukkhañca sukhañca etto,

Dhammātisārañca manovighātaṁ;

Urasā ahaṁ paccuttarissāmi sabbaṁ,

Pathavī yathā thāvarānaṁ tasānaṁ”.

“Dhammātisārañca manovighātaṁ,

Dukkhañca nicchāmi ahaṁ paresaṁ;

Ekovimaṁ hārayissāmi bhāraṁ,

Dhamme ṭhito kiñci ahāpayanto”.

“Saggūpagaṁ puññakammaṁ janinda,

Mā me tuvaṁ antarāyaṁ akāsi;

Dadāmi te ummadantiṁ pasanno,

Rājāva yaññe dhanaṁ brāhmaṇānaṁ”.

“Addhā tuvaṁ katte hitesi mayhaṁ,

Sakhā mamaṁ ummadantī tuvañca;

Nindeyyu devā pitaro ca sabbe,

Pāpañca passaṁ abhisamparāyaṁ”.

“Na hetadhammaṁ sivirāja vajjuṁ,

Sanegamā jānapadā ca sabbe;

Yaṁ te mayā ummadantī padinnā,

Bhusehi rājā vanathaṁ sajāhi”.

“Addhā tuvaṁ katte hitesi mayhaṁ,

Sakhā mamaṁ ummadantī tuvañca;

Satañca dhammāni sukittitāni,

Samuddavelāva duraccayāni”.

“Āhuneyyo mesi hitānukampī,

Dhātā vidhātā casi kāmapālo;

Tayī hutā rāja mahapphalā hi,

Kāmena me ummadantiṁ paṭiccha”.

“Addhā hi sabbaṁ abhipāraka tvaṁ,

Dhammaṁ acārī mama kattuputta;

Añño nu te ko idha sotthikattā,

Dvipado naro aruṇe jīvaloke”.

“Tuvaṁ nu seṭṭho tvamanuttarosi,

Tvaṁ dhammagutto dhammavidū sumedho;

So dhammagutto cirameva jīva,

Dhammañca me desaya dhammapāla”.

“Tadiṅgha abhipāraka,

suṇohi vacanaṁ mama;

Dhammaṁ te desayissāmi,

sataṁ āsevitaṁ ahaṁ.

Sādhu dhammaruci rājā,

sādhu paññāṇavā naro;

Sādhu mittānamaddubbho,

pāpassākaraṇaṁ sukhaṁ.

Akkodhanassa vijite,

ṭhitadhammassa rājino;

Sukhaṁ manussā āsetha,

sītacchāyāya saṅghare.

Na cāhametaṁ abhirocayāmi,

Kammaṁ asamekkhakataṁ asādhu;

Ye vāpi ñatvāna sayaṁ karonti,

Upamā imā mayhaṁ tuvaṁ suṇohi.

Gavañce taramānānaṁ,

jimhaṁ gacchati puṅgavo;

Sabbā tā jimhaṁ gacchanti,

nette jimhaṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So ce adhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ dukhaṁ seti,

rājā ce hoti adhammiko.

Gavañce taramānānaṁ,

ujuṁ gacchati puṅgavo;

Sabbā gāvī ujuṁ yanti,

nette ujuṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So sace dhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ sukhaṁ seti,

rājā ce hoti dhammiko.

Na cāpāhaṁ adhammena,

amarattamabhipatthaye;

Imaṁ vā pathaviṁ sabbaṁ,

vijetuṁ abhipāraka.

Yañhi kiñci manussesu,

ratanaṁ idha vijjati;

Gāvo dāso hiraññañca,

vatthiyaṁ haricandanaṁ.

Assitthiyo ratanaṁ maṇikañca,

Yañcāpi me candasūriyā abhipālayanti;

Na tassa hetu visamaṁ careyyaṁ,

Majjhe sivīnaṁ usabhomhi jāto.

Netā hitā uggato raṭṭhapālo,

Dhammaṁ sivīnaṁ apacāyamāno;

So dhammamevānuvicintayanto,

Tasmā sake cittavase na vatto”.

“Addhā tuvaṁ mahārāja,

niccaṁ abyasanaṁ sivaṁ;

Karissasi ciraṁ rajjaṁ,

paññā hi tava tādisī.

Etaṁ te anumodāma,

yaṁ dhammaṁ nappamajjasi;

Dhammaṁ pamajja khattiyo,

raṭṭhā cavati issaro.

Dhammaṁ cara mahārāja,

mātāpitūsu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

puttadāresu khattiya;

…pe…

Dhammaṁ cara mahārāja,

mittāmaccesu khattiya;

…pe…

Dhammaṁ cara mahārāja,

vāhanesu balesu ca;

…pe…

Dhammaṁ cara mahārāja,

gāmesu nigamesu ca;

…pe…

Dhammaṁ cara mahārāja,

raṭṭhesu janapadesu ca;

…pe…

Dhammaṁ cara mahārāja,

samaṇabrāhmaṇesu ca;

…pe…

Dhammaṁ cara mahārāja,

migapakkhīsu khattiya;

…pe…

Dhammaṁ cara mahārāja,

dhammo ciṇṇo sukhāvaho;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

saindā devā sabrahmakā;

Suciṇṇena divaṁ pattā,

mā dhammaṁ rāja pāmado”ti.

Ummādantījātakaṁ dutiyaṁ.