sutta » kn » ja » Jātaka

Paṇṇāsanipāta

Niḷinikāvagga

3. Mahābodhijātaka

“Kiṁ nu daṇḍaṁ kimajinaṁ,

kiṁ chattaṁ kimupāhanaṁ;

Kimaṅkusañca pattañca,

saṅghāṭiñcāpi brāhmaṇa;

Taramānarūpohāsi,

kiṁ nu patthayase disaṁ”.

“Dvādasetāni vassāni,

vusitāni tavantike;

Nābhijānāmi soṇena,

piṅgalenābhikūjitaṁ.

Svāyaṁ dittova nadati,

sukkadāṭhaṁ vidaṁsayaṁ;

Tava sutvā sabhariyassa,

vītasaddhassa maṁ pati”.

“Ahu esa kato doso,

yathā bhāsasi brāhmaṇa;

Esa bhiyyo pasīdāmi,

vasa brāhmaṇa māgamā”.

“Sabbaseto pure āsi,

tatopi sabalo ahu;

Sabbalohitako dāni,

kālo pakkamituṁ mama.

Abbhantaraṁ pure āsi,

tato majjhe tato bahi;

Purā niddhamanā hoti,

sayameva vajāmahaṁ.

Vītasaddhaṁ na seveyya,

udapānaṁvanodakaṁ;

Sacepi naṁ anukhaṇe,

vāri kaddamagandhikaṁ.

Pasannameva seveyya,

appasannaṁ vivajjaye;

Pasannaṁ payirupāseyya,

rahadaṁ vudakatthiko.

Bhaje bhajantaṁ purisaṁ,

abhajantaṁ na bhajjaye;

Asappurisadhammo so,

yo bhajantaṁ na bhajjati.

Yo bhajantaṁ na bhajati,

sevamānaṁ na sevati;

Sa ve manussapāpiṭṭho,

migo sākhassito yathā.

Accābhikkhaṇasaṁsaggā,

asamosaraṇena ca;

Etena mittā jīranti,

akāle yācanāya ca.

Tasmā nābhikkhaṇaṁ gacche,

na ca gacche cirāciraṁ;

Kālena yācaṁ yāceyya,

evaṁ mittā na jīyare.

Aticiraṁ nivāsena,

piyo bhavati appiyo;

Āmanta kho taṁ gacchāma,

purā te homa appiyā”.

“Evañce yācamānānaṁ,

Añjaliṁ nāvabujjhasi;

Paricārakānaṁ sataṁ,

Vacanaṁ na karosi no;

Evaṁ taṁ abhiyācāma,

Puna kayirāsi pariyāyaṁ”.

“Evañce no viharataṁ,

Antarāyo na hessati;

Tuyhaṁ vāpi mahārāja,

Mayhaṁ vā raṭṭhavaddhana;

Appeva nāma passema,

Ahorattānamaccaye.

Udīraṇā ce saṅgatyā,

bhāvāya manuvattati;

Akāmā akaraṇīyaṁ vā,

karaṇīyaṁ vāpi kubbati;

Akāmākaraṇīyamhi,

kvidha pāpena lippati.

So ce attho ca dhammo ca,

kalyāṇo na ca pāpako;

Bhoto ce vacanaṁ saccaṁ,

suhato vānaro mayā.

Attano ce hi vādassa,

aparādhaṁ vijāniyā;

Na maṁ tvaṁ garaheyyāsi,

bhoto vādo hi tādiso.

Issaro sabbalokassa,

sace kappeti jīvitaṁ;

Iddhiṁ byasanabhāvañca,

kammaṁ kalyāṇapāpakaṁ;

Niddesakārī puriso,

issaro tena lippati.

So ce attho ca dhammo ca,

kalyāṇo na ca pāpako;

Bhoto ce vacanaṁ saccaṁ,

suhato vānaro mayā.

Attano ce hi vādassa,

aparādhaṁ vijāniyā;

Na maṁ tvaṁ garaheyyāsi,

bhoto vādo hi tādiso.

Sace pubbekatahetu,

sukhadukkhaṁ nigacchati;

Porāṇakaṁ kataṁ pāpaṁ,

tameso muccate iṇaṁ;

Porāṇakaiṇamokkho,

kvidha pāpena lippati.

So ce attho ca dhammo ca,

kalyāṇo na ca pāpako;

Bhoto ce vacanaṁ saccaṁ,

suhato vānaro mayā.

Attano ce hi vādassa,

aparādhaṁ vijāniyā;

Na maṁ tvaṁ garaheyyāsi,

bhoto vādo hi tādiso.

Catunnaṁyevupādāya,

rūpaṁ sambhoti pāṇinaṁ;

Yato ca rūpaṁ sambhoti,

tatthevānupagacchati;

Idheva jīvati jīvo,

pecca pecca vinassati.

Ucchijjati ayaṁ loko,

ye bālā ye ca paṇḍitā;

Ucchijjamāne lokasmiṁ,

kvidha pāpena lippati.

So ce attho ca dhammo ca,

kalyāṇo na ca pāpako;

Bhoto ce vacanaṁ saccaṁ,

suhato vānaro mayā.

Attano ce hi vādassa,

aparādhaṁ vijāniyā;

Na maṁ tvaṁ garaheyyāsi,

bhoto vādo hi tādiso.

Āhu khattavidā loke,

bālā paṇḍitamānino;

‘Mātaraṁ pitaraṁ haññe,

atho jeṭṭhampi bhātaraṁ;

Haneyya puttadāre ca,

attho ce tādiso siyā’.

Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako.

Atha atthe samuppanne,

samūlamapi abbahe;

Attho me sambalenāpi,

suhato vānaro mayā.

So ce attho ca dhammo ca,

kalyāṇo na ca pāpako;

Bhoto ce vacanaṁ saccaṁ,

suhato vānaro mayā.

Attano ce hi vādassa,

aparādhaṁ vijāniyā;

Na maṁ tvaṁ garaheyyāsi,

bhoto vādo hi tādiso.

Ahetuvādo puriso,

yo ca issarakuttiko;

Pubbekatī ca ucchedī,

yo ca khattavido naro.

Ete asappurisā loke,

bālā paṇḍitamānino;

Kareyya tādiso pāpaṁ,

atho aññampi kāraye;

Asappurisasaṁsaggo,

dukkhanto kaṭukudrayo.

Urabbharūpena vakassu pubbe,

Asaṅkito ajayūthaṁ upeti;

Hantvā uraṇiṁ ajikaṁ ajañca,

Utrāsayitvā yena kāmaṁ paleti.

Tathāvidheke samaṇabrāhmaṇāse,

Chadanaṁ katvā vañcayanti manusse;

Anāsakā thaṇḍilaseyyakā ca,

Rajojallaṁ ukkuṭikappadhānaṁ;

Pariyāyabhattañca apānakattā,

Pāpācārā arahanto vadānā.

Ete asappurisā loke,

bālā paṇḍitamānino;

Kareyya tādiso pāpaṁ,

atho aññampi kāraye;

Asappurisasaṁsaggo,

dukkhanto kaṭukudrayo.

Yamāhu natthi vīriyanti,

ahetuñca pavadanti ye;

Parakāraṁ attakārañca,

ye tucchaṁ samavaṇṇayuṁ.

Ete asappurisā loke,

bālā paṇḍitamānino;

Kareyya tādiso pāpaṁ,

atho aññampi kāraye;

Asappurisasaṁsaggo,

dukkhanto kaṭukudrayo.

Sace hi vīriyaṁ nāssa,

kammaṁ kalyāṇapāpakaṁ;

Na bhare vaḍḍhakiṁ rājā,

napi yantāni kāraye.

Yasmā ca vīriyaṁ atthi,

kammaṁ kalyāṇapāpakaṁ;

Tasmā yantāni kāreti,

rājā bharati vaḍḍhakiṁ.

Yadi vassasataṁ devo,

na vasse na himaṁ pate;

Ucchijjeyya ayaṁ loko,

vinasseyya ayaṁ pajā.

Yasmā ca vassatī devo,

himañcānuphusāyati;

Tasmā sassāni paccanti,

raṭṭhañca pālite ciraṁ.

Gavañce taramānānaṁ,

jimhaṁ gacchati puṅgavo;

Sabbā tā jimhaṁ gacchanti,

nette jimhaṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So ce adhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ dukhaṁ seti,

rājā ce hoti adhammiko.

Gavañce taramānānaṁ,

ujuṁ gacchati puṅgavo;

Sabbā gāvī ujuṁ yanti,

nette ujuṁ gate sati.

Evameva manussesu,

yo hoti seṭṭhasammato;

So sace dhammaṁ carati,

pageva itarā pajā;

Sabbaṁ raṭṭhaṁ sukhaṁ seti,

rājā ce hoti dhammiko.

Mahārukkhassa phalino,

āmaṁ chindati yo phalaṁ;

Rasañcassa na jānāti,

bījañcassa vinassati.

Mahārukkhūpamaṁ raṭṭhaṁ,

adhammena pasāsati;

Rasañcassa na jānāti,

raṭṭhañcassa vinassati.

Mahārukkhassa phalino,

pakkaṁ chindati yo phalaṁ;

Rasañcassa vijānāti,

bījañcassa na nassati.

Mahārukkhūpamaṁ raṭṭhaṁ,

dhammena yo pasāsati;

Rasañcassa vijānāti,

raṭṭhañcassa na nassati.

Yo ca rājā janapadaṁ,

adhammena pasāsati;

Sabbosadhīhi so rājā,

viruddho hoti khattiyo.

Tatheva negame hiṁsaṁ,

ye yuttā kayavikkaye;

Ojadānabalīkāre,

sa kosena virujjhati.

Pahāravarakhettaññū,

saṅgāme katanissame;

Ussite hiṁsayaṁ rājā,

sa balena virujjhati.

Tatheva isayo hiṁsaṁ,

saññate brahmacārino;

Adhammacārī khattiyo,

so saggena virujjhati.

Yo ca rājā adhammaṭṭho,

bhariyaṁ hanti adūsikaṁ;

Luddaṁ pasavate ṭhānaṁ,

puttehi ca virujjhati.

Dhammaṁ care jānapade,

negamesu balesu ca;

Isayo ca na hiṁseyya,

puttadāre samaṁ care.

Sa tādiso bhūmipati,

Raṭṭhapālo akodhano;

Sapatte sampakampeti,

Indova asurādhipo”ti.

Mahābodhijātakaṁ tatiyaṁ.

Paṇṇāsanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Saniḷīnikamavhayano paṭhamo,

Dutiyo pana saummadantivaro;

Tatiyo pana bodhisirīvhayano,

Kathitā pana tīṇi jinena subhāti.