sutta » kn » ja » Jātaka

Saṭṭhinipāta

Soṇakavagga

2. Saṅkiccajātaka

Disvā nisinnaṁ rājānaṁ,

brahmadattaṁ rathesabhaṁ;

Athassa paṭivedesi,

“yassāsi anukampako.

Saṅkiccāyaṁ anuppatto,

isīnaṁ sādhusammato;

Taramānarūpo niyyāhi,

khippaṁ passa mahesinaṁ”.

Tato ca rājā taramāno,

yuttamāruyha sandanaṁ;

Mittāmaccaparibyūḷho,

agamāsi rathesabho.

Nikkhippa pañca kakudhāni,

kāsīnaṁ raṭṭhavaḍḍhano;

Vālabījanimuṇhīsaṁ,

khaggaṁ chattañcupāhanaṁ.

Oruyha rājā yānamhā,

ṭhapayitvā paṭicchadaṁ;

Āsīnaṁ dāyapassasmiṁ,

saṅkiccamupasaṅkami.

Upasaṅkamitvā so rājā,

sammodi isinā saha;

Taṁ kathaṁ vītisāretvā,

ekamantaṁ upāvisi.

Ekamantaṁ nisinnova,

atha kālaṁ amaññatha;

Tato pāpāni kammāni,

pucchituṁ paṭipajjatha.

“Isiṁ pucchāma saṅkiccaṁ,

isīnaṁ sādhusammataṁ;

Āsīnaṁ dāyapassasmiṁ,

isisaṅghapurakkhataṁ.

Kaṁ gatiṁ pecca gacchanti,

narā dhammāticārino;

Aticiṇṇo mayā dhammo,

taṁ me akkhāhi pucchito”.

Isī avaca saṅkicco,

kāsīnaṁ raṭṭhavaḍḍhanaṁ;

Āsīnaṁ dāyapassasmiṁ,

“mahārāja suṇohi me.

Uppathena vajantassa,

yo maggamanusāsati;

Tassa ce vacanaṁ kayirā,

nāssa maggeyya kaṇṭako.

Adhammaṁ paṭipannassa,

yo dhammamanusāsati;

Tassa ce vacanaṁ kayirā,

na so gaccheyya duggatiṁ”.

“Dhammo patho mahārāja,

adhammo pana uppatho;

Adhammo nirayaṁ neti,

dhammo pāpeti suggatiṁ.

Adhammacārino rāja,

narā visamajīvino;

Yaṁ gatiṁ pecca gacchanti,

niraye te suṇohi me.

Sañjīvo kāḷasutto ca,

saṅghāto dve ca roruvā;

Athāparo mahāvīci,

tāpano ca patāpano.

Iccete aṭṭha nirayā,

akkhātā duratikkamā;

Ākiṇṇā luddakammehi,

paccekā soḷasussadā.

Kadariyatāpanā ghorā,

accimanto mahabbhayā;

Lomahaṁsanarūpā ca,

bhesmā paṭibhayā dukhā.

Catukkaṇṇā catudvārā,

vibhattā bhāgaso mitā;

Ayopākārapariyantā,

ayasā paṭikujjitā.

Tesaṁ ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataṁ,

phuṭā tiṭṭhanti sabbadā.

Ete patanti niraye,

uddhampādā avaṁsirā;

Isīnaṁ ativattāro,

saññatānaṁ tapassinaṁ.

Te bhūnahuno paccanti,

macchā bilakatā yathā;

Saṁvacchare asaṅkheyye,

narā kibbisakārino.

Ḍayhamānena gattena,

niccaṁ santarabāhiraṁ;

Nirayā nādhigacchanti,

dvāraṁ nikkhamanesino.

Puratthimena dhāvanti,

tato dhāvanti pacchato;

Uttarenapi dhāvanti,

tato dhāvanti dakkhiṇaṁ;

Yaṁ yañhi dvāraṁ gacchanti,

taṁ tadeva pidhīyare.

Bahūni vassasahassāni,

janā nirayagāmino;

Bāhā paggayha kandanti,

patvā dukkhaṁ anappakaṁ.

Āsīvisaṁva kupitaṁ,

tejassiṁ duratikkamaṁ;

Na sādhurūpe āsīde,

saññatānaṁ tapassinaṁ.

Atikāyo mahissāso,

ajjuno kekakādhipo;

Sahassabāhu ucchinno,

isimāsajja gotamaṁ.

Arajaṁ rajasā vacchaṁ,

Kisaṁ avakiriya daṇḍakī;

Tālova mūlato chinno,

Sa rājā vibhavaṅgato.

Upahacca manaṁ majjho,

mātaṅgasmiṁ yasassine;

Sapārisajjo ucchinno,

majjhāraññaṁ tadā ahu.

Kaṇhadīpāyanāsajja,

Isiṁ andhakaveṇḍayo;

Aññoññaṁ musalā hantvā,

Sampattā yamasādhanaṁ.

Athāyaṁ isinā satto,

antalikkhacaro pure;

Pāvekkhi pathaviṁ cecco,

hīnatto pattapariyāyaṁ.

Tasmā hi chandāgamanaṁ,

nappasaṁsanti paṇḍitā;

Aduṭṭhacitto bhāseyya,

giraṁ saccūpasaṁhitaṁ.

Manasā ce paduṭṭhena,

yo naro pekkhate muniṁ;

Vijjācaraṇasampannaṁ,

gantā so nirayaṁ adho.

Ye vuḍḍhe paribhāsanti,

pharusūpakkamā janā;

Anapaccā adāyādā,

tālavatthu bhavanti te.

Yo ca pabbajitaṁ hanti,

katakiccaṁ mahesinaṁ;

Sa kāḷasutte niraye,

cirarattāya paccati.

Yo ca rājā adhammaṭṭho,

raṭṭhaviddhaṁsano mago;

Tāpayitvā janapadaṁ,

tāpane pecca paccati.

So ca vassasahassāni,

sataṁ dibbāni paccati;

Accisaṅghapareto so,

dukkhaṁ vedeti vedanaṁ.

Tassa aggisikhā kāyā,

niccharanti pabhassarā;

Tejobhakkhassa gattāni,

lomehi ca nakhehi ca.

Ḍayhamānena gattena,

niccaṁ santarabāhiraṁ;

Dukkhābhitunno nadati,

nāgo tuttaṭṭito yathā.

Yo lobhā pitaraṁ hanti,

dosā vā purisādhamo;

Sa kāḷasutte niraye,

cirarattāya paccati.

Sa tādiso paccati lohakumbhiyaṁ,

Pakkañca sattīhi hananti nittacaṁ;

Andhaṁ karitvā muttakarīsabhakkhaṁ,

Khāre nimujjanti tathāvidhaṁ naraṁ.

Tattaṁ pakkuthitamayoguḷañca,

Dīghe ca phāle cirarattatāpite;

Vikkhambhamādāya vibandharajjubhi,

Vivaṭe mukhe sampavisanti rakkhasā.

Sāmā ca soṇā sabalā ca gijjhā,

Kākoḷasaṅghā ca dijā ayomukhā;

Saṅgamma khādanti vipphandamānaṁ,

Jivhaṁ vibhajja vighāsaṁ salohitaṁ.

Taṁ daḍḍhatālaṁ paribhinnagattaṁ,

Nippothayantā anuvicaranti rakkhasā;

Ratī hi nesaṁ dukhino panītare,

Etādisasmiṁ niraye vasanti;

Ye keci loke idha pettighātino.

Putto ca mātaraṁ hantvā,

ito gantvā yamakkhayaṁ;

Bhusamāpajjate dukkhaṁ,

attakammaphalūpago.

Amanussā atibalā,

hantāraṁ janayantiyā;

Ayomayehi vālehi,

pīḷayanti punappunaṁ.

Tamassavaṁ sakā gattā,

rudhiraṁ attasambhavaṁ;

Tambalohavilīnaṁva,

tattaṁ pāyenti mattighaṁ.

Jigucchaṁ kuṇapaṁ pūtiṁ,

Duggandhaṁ gūthakaddamaṁ;

Pubbalohitasaṅkāsaṁ,

Rahadamogayha tiṭṭhati.

Tamenaṁ kimayo tattha,

atikāyā ayomukhā;

Chaviṁ bhetvāna khādanti,

saṅgiddhā maṁsalohite.

So ca taṁ nirayaṁ patto,

nimuggo sataporisaṁ;

Pūtikaṁ kuṇapaṁ vāti,

samantā satayojanaṁ.

Cakkhumāpi hi cakkhūhi,

tena gandhena jīyati;

Etādisaṁ brahmadatta,

mātugho labhate dukhaṁ.

Khuradhāramanukkamma,

tikkhaṁ durabhisambhavaṁ;

Patanti gabbhapātiyo,

duggaṁ vetaraṇiṁ nadiṁ.

Ayomayā simbaliyo,

soḷasaṅgulakaṇṭakā;

Ubhato abhilambanti,

duggaṁ vetaraṇiṁ nadiṁ.

Te accimanto tiṭṭhanti,

aggikkhandhāva ārakā;

Ādittā jātavedena,

uddhaṁ yojanamuggatā.

Ete vajanti niraye,

tatte tikhiṇakaṇṭake;

Nāriyo ca aticārā,

narā ca paradāragū.

Te patanti adhokkhandhā,

vivattā vihatā puthū;

Sayanti vinividdhaṅgā,

dīghaṁ jagganti sabbadā.

Tato ratyā vivasāne,

mahatiṁ pabbatūpamaṁ;

Lohakumbhiṁ pavajjanti,

tattaṁ aggisamūdakaṁ.

Evaṁ divā ca ratto ca,

dussīlā mohapārutā;

Anubhonti sakaṁ kammaṁ,

pubbe dukkaṭamattano.

Yā ca bhariyā dhanakkītā,

sāmikaṁ atimaññati;

Sassuṁ vā sasuraṁ vāpi,

jeṭṭhaṁ vāpi nanandaraṁ.

Tassā vaṅkena jivhaggaṁ,

nibbahanti sabandhanaṁ;

Sa byāmamattaṁ kiminaṁ,

jivhaṁ passati attani;

Viññāpetuṁ na sakkoti,

tāpane pecca paccati.

Orabbhikā sūkarikā,

macchikā migabandhakā;

Corā goghātakā luddā,

avaṇṇe vaṇṇakārakā.

Sattīhi lohakūṭehi,

nettiṁsehi usūhi ca;

Haññamānā khāranadiṁ,

papatanti avaṁsirā.

Sāyaṁ pāto kūṭakārī,

ayokūṭehi haññati;

Tato vantaṁ durattānaṁ,

paresaṁ bhuñjare sadā.

Dhaṅkā bheraṇḍakā gijjhā,

kākoḷā ca ayomukhā;

Vipphandamānaṁ khādanti,

naraṁ kibbisakārakaṁ.

Ye migena migaṁ hanti,

pakkhiṁ vā pana pakkhinā;

Asanto rajasā channā,

gantā te nirayussadaṁ.

Santo ca uddhaṁ gacchanti,

suciṇṇenidha kammunā;

Suciṇṇassa phalaṁ passa,

saindā devā sabrahmakā.

Taṁ taṁ brūmi mahārāja,

Dhammaṁ raṭṭhapatī cara;

Tathā rāja carāhi dhammaṁ,

Yathā taṁ suciṇṇaṁ nānutappeyya pacchā”ti.

Saṅkiccajātakaṁ dutiyaṁ.

Saṭṭhinipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Atha saṭṭhinipātamhi,

Suṇātha mama bhāsitaṁ;

Jātakasavhayano pavaro,

Soṇakaarindamasavhayano;

Tathā vuttarathesabhakiccavaroti.