sutta » kn » ja » Jātaka

Sattatinipāta

Kusavagga

1. Kusajātaka

“Idaṁ te raṭṭhaṁ sadhanaṁ sayoggaṁ,

Sakāyuraṁ sabbakāmūpapannaṁ;

Idaṁ te rajjaṁ anusāsa amma,

Gacchāmahaṁ yattha piyā pabhāvatī”.

“Anujjubhūtena haraṁ mahantaṁ,

Divā ca ratto ca nisīthakāle;

Paṭigaccha tvaṁ khippaṁ kusāvatiṁ kusa,

Nicchāmi dubbaṇṇamahaṁ vasantaṁ”.

“Nāhaṁ gamissāmi ito kusāvatiṁ,

Pabhāvatī vaṇṇapalobhito tava;

Ramāmi maddassa niketaramme,

Hitvāna raṭṭhaṁ tava dassane rato.

Pabhāvatī vaṇṇapalobhito tava,

Sammūḷharūpo vicarāmi mediniṁ;

Disaṁ na jānāmi kutomhi āgato,

Tayamhi matto migamandalocane.

Suvaṇṇacīravasane,

jātarūpasumekhale;

Sussoṇi tava kāmā hi,

nāhaṁ rajjena matthiko”.

“Abbhūti tassa bho hoti,

yo anicchantamicchati;

Akāmaṁ rāja kāmesi,

akantaṁ kantumicchasi”.

“Akāmaṁ vā sakāmaṁ vā,

yo naro labhate piyaṁ;

Lābhamettha pasaṁsāma,

alābho tattha pāpako”.

“Pāsāṇasāraṁ khaṇasi,

kaṇikārassa dārunā;

Vātaṁ jālena bādhesi,

yo anicchantamicchasi”.

“Pāsāṇo nūna te hadaye,

ohito mudulakkhaṇe;

Yo te sātaṁ na vindāmi,

tirojanapadāgato.

Yadā maṁ bhakuṭiṁ katvā,

rājaputtī udikkhati;

Āḷāriko tadā homi,

rañño maddassantepure.

Yadā umhayamānā maṁ,

rājaputtī udikkhati;

Nāḷāriko tadā homi,

rājā homi tadā kuso”.

“Sace hi vacanaṁ saccaṁ,

nemittānaṁ bhavissati;

Neva me tvaṁ patī assa,

kāmaṁ chindantu sattadhā”.

“Sace hi vacanaṁ saccaṁ,

aññesaṁ yadi vā mamaṁ;

Neva tuyhaṁ patī atthi,

añño sīhassarā kusā”.

“Nekkhaṁ gīvaṁ te kāressaṁ,

patvā khujje kusāvatiṁ;

Sace maṁ nāganāsūrū,

olokeyya pabhāvatī.

Nekkhaṁ gīvaṁ te kāressaṁ,

patvā khujje kusāvatiṁ;

Sace maṁ nāganāsūrū,

ālapeyya pabhāvatī.

Nekkhaṁ gīvaṁ te kāressaṁ,

patvā khujje kusāvatiṁ;

Sace maṁ nāganāsūrū,

umhāyeyya pabhāvatī.

Nekkhaṁ gīvaṁ te kāressaṁ,

patvā khujje kusāvatiṁ;

Sace maṁ nāganāsūrū,

pamhāyeyya pabhāvatī.

Nekkhaṁ gīvaṁ te kāressaṁ,

patvā khujje kusāvatiṁ;

Sace maṁ nāganāsūrū,

pāṇīhi upasamphuse”.

“Na hi nūnāyaṁ rājaputtī,

kuse sātampi vindati;

Āḷārike bhate pose,

vetanena anatthike”.

“Na hi nūnāyaṁ sā khujjā,

labhati jivhāya chedanaṁ;

Sunisitena satthena,

evaṁ dubbhāsitaṁ bhaṇaṁ”.

“Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mahāyasoti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mahaddhanoti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mahabbaloti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mahāraṭṭhoti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mahārājāti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Sīhassaroti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Vaggussaroti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Bindussaroti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Mañjussaroti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Madhussaroti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Satasippoti katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Khattiyotipi katvāna,

karassu rucire piyaṁ.

Mā naṁ rūpena pāmesi,

ārohena pabhāvati;

Kusarājāti katvāna,

karassu rucire piyaṁ”.

“Ete nāgā upatthaddhā,

sabbe tiṭṭhanti vammitā;

Purā maddanti pākāraṁ,

ānentetaṁ pabhāvatiṁ”.

“Satta bile karitvāna,

ahametaṁ pabhāvatiṁ;

Khattiyānaṁ padassāmi,

ye maṁ hantuṁ idhāgatā”.

“Avuṭṭhahi rājaputtī,

sāmā koseyyavāsinī;

Assupuṇṇehi nettehi,

dāsīgaṇapurakkhatā”.

“Taṁ nūna kakkūpanisevitaṁ mukhaṁ,

Ādāsadantātharupaccavekkhitaṁ;

Subhaṁ sunettaṁ virajaṁ anaṅgaṇaṁ,

Chuddhaṁ vane ṭhassati khattiyehi.

Te nūna me asite vellitagge,

Kese mudū candanasāralitte;

Samākule sīvathikāya majjhe,

Pādehi gijjhā parikaḍḍhissanti.

Tā nūna me tambanakhā sulomā,

Bāhā mudū candanasāralittā;

Chinnā vane ujjhitā khattiyehi,

Gayha dhaṅko gacchati yenakāmaṁ.

Te nūna tālūpanibhe alambe,

Nisevite kāsikacandanena;

Thanesu me lambissati siṅgālo,

Mātūva putto taruṇo tanūjo.

Taṁ nūna soṇiṁ puthulaṁ sukoṭṭitaṁ,

Nisevitaṁ kañcanamekhalāhi;

Chinnaṁ vane khattiyehī avatthaṁ,

Siṅgālasaṅghā parikaḍḍhissanti.

Soṇā dhaṅkā siṅgālā ca,

ye caññe santi dāṭhino;

Ajarā nūna hessanti,

bhakkhayitvā pabhāvatiṁ.

Sace maṁsāni hariṁsu,

khattiyā dūragāmino;

Aṭṭhīni amma yācitvā,

anupathe dahātha naṁ.

Khettāni amma kāretvā,

kaṇikārettha ropaya;

Yadā te pupphitā assu,

hemantānaṁ himaccaye;

Sareyyātha mamaṁ amma,

evaṁvaṇṇā pabhāvatī”.

“Tassā mātā udaṭṭhāsi,

khattiyā devavaṇṇinī;

Disvā asiñca sūnañca,

rañño maddassantepure”.

“Iminā nūna asinā,

susaññaṁ tanumajjhimaṁ;

Dhītaraṁ madda hantvāna,

khattiyānaṁ padassasi.

Na me akāsi vacanaṁ,

atthakāmāya puttike;

Sājja lohitasañchannā,

gacchasi yamasādhanaṁ.

Evamāpajjatī poso,

pāpiyañca nigacchati;

Yo ve hitānaṁ vacanaṁ,

na karoti atthadassinaṁ.

Sace ca ajja dhāresi,

kumāraṁ cārudassanaṁ;

Kusena jātaṁ khattiyaṁ,

suvaṇṇamaṇimekhalaṁ;

Pūjitaṁ ñātisaṅghehi,

na gacchasi yamakkhayaṁ.

Yatthassu bherī nadati,

kuñjaro ca nikūjati;

Khattiyānaṁ kule bhadde,

kiṁ nu sukhataraṁ tato.

Asso ca sisati dvāre,

kumāro uparodati;

Khattiyānaṁ kule bhadde,

kiṁ nu sukhataraṁ tato.

Mayūrakoñcābhirude,

kokilābhinikūjite;

Khattiyānaṁ kule bhadde,

kiṁ nu sukhataraṁ tato”.

“Kahaṁ nu so sattumaddano,

pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo,

yo no dukkhā pamocaye”.

“Idheva so sattumaddano,

pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo,

yo te sabbe vadhissati”.

“Ummattikā nu bhaṇasi,

Andhabālā pabhāsasi;

Kuso ce āgato assa,

Kiṁ na jānemu taṁ mayaṁ”.

“Eso āḷāriko poso,

kumārīpuramantare;

Daḷhaṁ katvāna saṁvelliṁ,

kumbhiṁ dhovati oṇato”.

“Veṇī tvamasi caṇḍālī,

adūsi kulagandhinī;

Kathaṁ maddakule jātā,

dāsaṁ kayirāsi kāmukaṁ”.

“Namhi veṇī na caṇḍālī,

na camhi kulagandhinī;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi”.

“Yo brāhmaṇasahassāni,

sadā bhojeti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi.

Yassa nāgasahassāni,

sadā yojenti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi.

Yassa assasahassāni,

sadā yojenti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi.

Yassa rathasahassāni,

sadā yojenti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi.

Yassa usabhasahassāni,

sadā yojenti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi.

Yassa dhenusahassāni,

sadā duhanti vīsatiṁ;

Okkākaputto bhaddante,

tvaṁ nu dāsoti maññasi”.

“Taggha te dukkaṭaṁ bāle,

yaṁ khattiyaṁ mahabbalaṁ;

Nāgaṁ maṇḍūkavaṇṇena,

na naṁ akkhāsidhāgataṁ”.

“Aparādhaṁ mahārāja,

tvaṁ no khama rathesabha;

Yaṁ taṁ aññātavesena,

nāññāsimhā idhāgataṁ”.

“Mādisassa na taṁ channaṁ,

yohaṁ āḷāriko bhave;

Tvaññeva me pasīdassu,

natthi te deva dukkaṭaṁ”.

“Gaccha bāle khamāpehi,

kusarājaṁ mahabbalaṁ;

Khamāpito kuso rājā,

so te dassati jīvitaṁ”.

“Pitussa vacanaṁ sutvā,

devavaṇṇī pabhāvatī;

Sirasā aggahī pāde,

kusarājaṁ mahabbalaṁ”.

“Yāmā ratyo atikkantā,

tāmā deva tayā vinā;

Vande te sirasā pāde,

mā me kujjha rathesabha.

Sabbaṁ te paṭijānāmi,

mahārāja suṇohi me;

Na cāpi appiyaṁ tuyhaṁ,

kareyyāmi ahaṁ puna.

Evañce yācamānāya,

vacanaṁ me na kāhasi;

Idāni maṁ tāto hantvā,

khattiyānaṁ padassati”.

“Evaṁ te yācamānāya,

kiṁ na kāhāmi te vaco;

Vikuddho tyasmi kalyāṇi,

mā tvaṁ bhāyi pabhāvati.

Sabbaṁ te paṭijānāmi,

rājaputti suṇohi me;

Na cāpi appiyaṁ tuyhaṁ,

kareyyāmi ahaṁ puna.

Tava kāmā hi sussoṇi,

pahu dukkhaṁ titikkhisaṁ;

Bahuṁ maddakulaṁ hantvā,

nayituṁ taṁ pabhāvati”.

“Yojayantu rathe asse,

nānācitte samāhite;

Atha dakkhatha me vegaṁ,

vidhamantassa sattavo”.

“Tañca tattha udikkhiṁsu,

rañño maddassantepure;

Vijambhamānaṁ sīhaṁva,

phoṭentaṁ diguṇaṁ bhujaṁ.

Hatthikkhandhañca āruyha,

āropetvā pabhāvatiṁ;

Saṅgāmaṁ otaritvāna,

sīhanādaṁ nadī kuso.

Tassa taṁ nadato sutvā,

sīhassevitare migā;

Khattiyā vipalāyiṁsu,

kusasaddabhayaṭṭitā.

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā;

Aññamaññassa chindanti,

kusasaddabhayaṭṭitā.

Tasmiṁ saṅgāmasīsasmiṁ,

passitvā haṭṭhamānaso;

Kusassa rañño devindo,

adā verocanaṁ maṇiṁ.

So taṁ vijitvā saṅgāmaṁ,

laddhā verocanaṁ maṇiṁ;

Hatthikkhandhagato rājā,

pāvekkhi nagaraṁ puraṁ.

Jīvaggāhaṁ gahetvāna,

bandhitvā satta khattiye;

Sasurassupanāmesi,

ime te deva sattavo.

Sabbeva te vasaṁ gatā,

amittā vihatā tava;

Kāmaṁ karohi te tayā,

muñca vā te hanassu vā”.

“Tuyheva sattavo ete,

na hi te mayha sattavo;

Tvaññeva no mahārāja,

muñca vā te hanassu vā”.

“Imā te dhītaro satta,

devakaññūpamā subhā;

Dadāhi nesaṁ ekekaṁ,

hontu jāmātaro tava”.

“Amhākañceva tāsañca,

tvaṁ no sabbesamissaro;

Tvaññeva no mahārāja,

dehi nesaṁ yadicchasi”.

Ekamekassa ekekaṁ,

adā sīhassaro kuso;

Khattiyānaṁ tadā tesaṁ,

rañño maddassa dhītaro.

Pīṇitā tena lābhena,

tuṭṭhā sīhassare kuse;

Sakaraṭṭhāni pāyiṁsu,

khattiyā satta tāvade.

Pabhāvatiñca ādāya,

maṇiṁ verocanaṁ subhaṁ;

Kusāvatiṁ kuso rājā,

agamāsi mahabbalo.

Tyassu ekarathe yantā,

pavisantā kusāvatiṁ;

Samānā vaṇṇarūpena,

nāññamaññātirocisuṁ.

Mātā puttena saṅgacchi,

ubhayo ca jayampatī;

Samaggā te tadā āsuṁ,

phītaṁ dharaṇimāvasunti.

Kusajātakaṁ paṭhamaṁ.