sutta » kn » ja » Jātaka

Asītinipāta

Cūḷahaṁsavagga

1 Cūḷahaṁsajātaka

“Sumukha anupacinantā,

pakkamanti vihaṅgamā;

Gaccha tuvampi mā kaṅkhi,

natthi baddhe sahāyatā”.

“Gacche vāhaṁ na vā gacche,

na tena amaro siyaṁ;

Sukhitaṁ taṁ upāsitvā,

dukkhitaṁ taṁ kathaṁ jahe.

Maraṇaṁ vā tayā saddhiṁ,

jīvitaṁ vā tayā vinā;

Tadeva maraṇaṁ seyyo,

yañce jīve tayā vinā.

Nesa dhammo mahārāja,

yaṁ taṁ evaṁ gataṁ jahe;

Yā gati tuyhaṁ sā mayhaṁ,

ruccate vihagādhipa”.

“Kā nu pāsena baddhassa,

gati aññā mahānasā;

Sā kathaṁ cetayānassa,

muttassa tava ruccati.

Kaṁ vā tvaṁ passase atthaṁ,

mama tuyhañca pakkhima;

Ñātīnaṁ vāvasiṭṭhānaṁ,

ubhinnaṁ jīvitakkhaye.

Yaṁ na kañcanadepiñcha,

Andhena tamasā gataṁ;

Tādise sañcajaṁ pāṇaṁ,

Kamatthamabhijotaye”.

“Kathaṁ nu patataṁ seṭṭha,

Dhamme atthaṁ na bujjhasi;

Dhammo apacito santo,

Atthaṁ dasseti pāṇinaṁ.

Sohaṁ dhammaṁ apekkhāno,

dhammā catthaṁ samuṭṭhitaṁ;

Bhattiñca tayi sampassaṁ,

nāvakaṅkhāmi jīvitaṁ.

Addhā eso sataṁ dhammo,

yo mitto mittamāpade;

Na caje jīvitassāpi,

hetudhammamanussaraṁ”.

“Svāyaṁ dhammo ca te ciṇṇo,

bhatti ca viditā mayi;

Kāmaṁ karassu mayhetaṁ,

gacchevānumato mayā.

Api tvevaṁ gate kāle,

yaṁ khaṇḍaṁ ñātinaṁ mayā;

Tayā taṁ buddhisampannaṁ,

assa paramasaṁvutaṁ”.

Iccevaṁ mantayantānaṁ,

Ariyānaṁ ariyavuttinaṁ;

Paccadissatha nesādo,

Āturānamivantako.

Te sattumabhisañcikkha,

dīgharattaṁ hitā dijā;

Tuṇhīmāsittha ubhayo,

na sañcalesumāsanā.

Dhataraṭṭhe ca disvāna,

samuḍḍente tato tato;

Abhikkamatha vegena,

dijasattu dijādhipe.

So ca vegenabhikkamma,

āsajja parame dije;

Paccakamittha nesādo,

baddhā iti vicintayaṁ.

Ekaṁva baddhamāsīnaṁ,

abaddhañca punāparaṁ;

Āsajja baddhamāsīnaṁ,

pekkhamānamadīnavaṁ.

Tato so vimatoyeva,

paṇḍare ajjhabhāsatha;

Pavaḍḍhakāye āsīne,

dijasaṅghagaṇādhipe.

“Yannu pāsena mahatā,

baddho na kurute disaṁ;

Atha kasmā abaddho tvaṁ,

balī pakkhi na gacchasi.

Kiṁ nu tyāyaṁ dijo hoti,

mutto baddhaṁ upāsasi;

Ohāya sakuṇā yanti,

kiṁ eko avahīyasi”.

“Rājā me so dijāmitta,

sakhā pāṇasamo ca me;

Neva naṁ vijahissāmi,

yāva kālassa pariyāyaṁ”.

“Kathaṁ panāyaṁ vihaṅgo,

nāddasa pāsamoḍḍitaṁ;

Padañhetaṁ mahantānaṁ,

boddhumarahanti āpadaṁ”.

“Yadā parābhavo hoti,

poso jīvitasaṅkhaye;

Atha jālañca pāsañca,

āsajjāpi na bujjhati.

Api tveva mahāpañña,

pāsā bahuvidhā tatā;

Guyhamāsajja bajjhanti,

athevaṁ jīvitakkhaye”.

“Api nāyaṁ tayā saddhiṁ,

saṁvāsassa sukhudrayo;

Api no anumaññāsi,

api no jīvitaṁ dade”.

“Na ceva me tvaṁ baddhosi,

napi icchāmi te vadhaṁ;

Kāmaṁ khippamito gantvā,

jīva tvaṁ anigho ciraṁ”.

“Nevāhametamicchāmi,

aññatretassa jīvitā;

Sace ekena tuṭṭhosi,

muñcetaṁ mañca bhakkhaya.

Ārohapariṇāhena,

tulyāsmā vayasā ubho;

Na te lābhena jīvatthi,

etena niminā tuvaṁ.

Tadiṅgha samapekkhassu,

hotu giddhi tavamhasu;

Maṁ pubbe bandha pāsena,

pacchā muñca dijādhipaṁ.

Tāvadeva ca te lābho,

katāssa yācanāya ca;

Mitti ca dhataraṭṭhehi,

yāvajīvāya te siyā”.

“Passantu no mahāsaṅghā,

tayā muttaṁ ito gataṁ;

Mittāmaccā ca bhaccā ca,

puttadārā ca bandhavā.

Na ca te tādisā mittā,

bahūnaṁ idha vijjati;

Yathā tvaṁ dhataraṭṭhassa,

pāṇasādhāraṇo sakhā.

So te sahāyaṁ muñcāmi,

hotu rājā tavānugo;

Kāmaṁ khippamito gantvā,

ñātimajjhe virocatha”.

“So patīto pamuttena,

bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo,

vācaṁ kaṇṇasukhaṁ bhaṇaṁ.

Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Yathāhamajja nandāmi,

muttaṁ disvā dijādhipaṁ”.

“Ehi taṁ anusikkhāmi,

Yathā tvamapi lacchase;

Lābhaṁ tavāyaṁ dhataraṭṭho,

Pāpaṁ kiñci na dakkhati.

Khippamantepuraṁ netvā,

rañño dassehi no ubho;

Abaddhe pakatibhūte,

kāje ubhayato ṭhite.

Dhataraṭṭhā mahārāja,

haṁsādhipatino ime;

Ayañhi rājā haṁsānaṁ,

ayaṁ senāpatītaro.

Asaṁsayaṁ imaṁ disvā,

haṁsarājaṁ narādhipo;

Patīto sumano vitto,

bahuṁ dassati te dhanaṁ”.

Tassa taṁ vacanaṁ sutvā,

kammunā upapādayi;

Khippamantepuraṁ gantvā,

rañño haṁse adassayi;

Abaddhe pakatibhūte,

kāje ubhayato ṭhite.

“Dhataraṭṭhā mahārāja,

haṁsādhipatino ime;

Ayañhi rājā haṁsānaṁ,

ayaṁ senāpatītaro”.

“Kathaṁ panime vihaṅgā,

tava hatthattamāgatā;

Kathaṁ luddo mahantānaṁ,

issare idha ajjhagā”.

“Vihitā santime pāsā,

pallalesu janādhipa;

Yaṁ yadāyatanaṁ maññe,

dijānaṁ pāṇarodhanaṁ.

Tādisaṁ pāsamāsajja,

haṁsarājā abajjhatha;

Taṁ abaddho upāsīno,

mamāyaṁ ajjhabhāsatha.

Sudukkaraṁ anariyehi,

dahate bhāvamuttamaṁ;

Bhatturatthe parakkanto,

dhammayutto vihaṅgamo.

Attanāyaṁ cajitvāna,

jīvitaṁ jīvitāraho;

Anutthunanto āsīno,

bhattu yācittha jīvitaṁ.

Tassa taṁ vacanaṁ sutvā,

pasādamahamajjhagā;

Tato naṁ pāmuciṁ pāsā,

anuññāsiṁ sukhena ca.

So patīto pamuttena,

bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo,

vācaṁ kaṇṇasukhaṁ bhaṇaṁ.

‘Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Yathāhamajja nandāmi,

muttaṁ disvā dijādhipaṁ.

Ehi taṁ anusikkhāmi,

yathā tvamapi lacchase;

Lābhaṁ tavāyaṁ dhataraṭṭho,

pāpaṁ kiñci na dakkhati.

Khippamantepuraṁ netvā,

rañño dassehi no ubho;

Abaddhe pakatibhūte,

kāje ubhayato ṭhite.

“Dhataraṭṭhā mahārāja,

haṁsādhipatino ime;

Ayañhi rājā haṁsānaṁ,

ayaṁ senāpatītaro”.

Asaṁsayaṁ imaṁ disvā,

haṁsarājaṁ narādhipo;

Patīto sumano vitto,

bahuṁ dassati te dhanaṁ’.

Evametassa vacanā,

ānītāme ubho mayā;

Ettheva hi ime āsuṁ,

ubho anumatā mayā.

Soyaṁ evaṁ gato pakkhī,

dijo paramadhammiko;

Mādisassa hi luddassa,

janayeyyātha maddavaṁ.

Upāyanañca te deva,

nāññaṁ passāmi edisaṁ;

Sabbasākuṇikāgāme,

taṁ passa manujādhipa”.

Disvā nisinnaṁ rājānaṁ,

pīṭhe sovaṇṇaye subhe;

Ajjhabhāsatha vakkaṅgo,

vācaṁ kaṇṇasukhaṁ bhaṇaṁ.

“Kaccinnu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci raṭṭhamidaṁ phītaṁ,

dhammena manusāsasi”.

“Kusalañceva me haṁsa,

Atho haṁsa anāmayaṁ;

Atho raṭṭhamidaṁ phītaṁ,

Dhammena manusāsahaṁ”.

“Kacci bhoto amaccesu,

doso koci na vijjati;

Kacci ca te tavatthesu,

nāvakaṅkhanti jīvitaṁ”.

“Athopi me amaccesu,

doso koci na vijjati;

Athopi te mamatthesu,

nāvakaṅkhanti jīvitaṁ”.

“Kacci te sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

tava chandavasānugā”.

“Atho me sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

mama chandavasānugā.

Bhavantaṁ kacci nu mahā-

sattuhatthattataṁ gato;

Dukkhamāpajji vipulaṁ,

tasmiṁ paṭhamamāpade.

Kacci yantāpatitvāna,

daṇḍena samapothayi;

Evametesaṁ jammānaṁ,

pātikaṁ bhavati tāvade”.

“Khemamāsi mahārāja,

evamāpadiyā sati;

Na cāyaṁ kiñci rasmāsu,

sattūva samapajjatha.

Paccagamittha nesādo,

pubbeva ajjhabhāsatha;

Tadāyaṁ sumukhoyeva,

paṇḍito paccabhāsatha.

Tassa taṁ vacanaṁ sutvā,

pasādamayamajjhagā;

Tato maṁ pāmucī pāsā,

anuññāsi sukhena ca.

Idañca sumukheneva,

etadatthāya cintitaṁ;

Bhoto sakāsegamanaṁ,

etassa dhanamicchatā”.

“Svāgatañcevidaṁ bhavataṁ,

patīto casmi dassanā;

Eso cāpi bahuṁ vittaṁ,

labhataṁ yāvadicchati”.

Santappayitvā nesādaṁ,

bhogehi manujādhipo;

Ajjhabhāsatha vakkaṅgaṁ,

vācaṁ kaṇṇasukhaṁ bhaṇaṁ.

“Yaṁ khalu dhammamādhīnaṁ,

vaso vattati kiñcanaṁ;

Sabbatthissariyaṁ tava,

taṁ pasāsa yadicchatha.

Dānatthaṁ upabhottuṁ vā,

yaṁ caññaṁ upakappati;

Etaṁ dadāmi vo vittaṁ,

issariyaṁ vissajāmi vo”.

“Yathā ca myāyaṁ sumukho,

ajjhabhāseyya paṇḍito;

Kāmasā buddhisampanno,

taṁ myāssa paramappiyaṁ”.

“Ahaṁ khalu mahārāja,

nāgarājārivantaraṁ;

Paṭivattuṁ na sakkomi,

na me so vinayo siyā.

Amhākañceva so seṭṭho,

tvañca uttamasattavo;

Bhūmipālo manussindo,

pūjā bahūhi hetuhi.

Tesaṁ ubhinnaṁ bhaṇataṁ,

vattamāne vinicchaye;

Nantaraṁ paṭivattabbaṁ,

pessena manujādhipa”.

“Dhammena kira nesādo,

paṇḍito aṇḍajo iti;

Na heva akatattassa,

nayo etādiso siyā.

Evaṁ aggapakatimā,

evaṁ uttamasattavo;

Yāvatatthi mayā diṭṭhā,

nāññaṁ passāmi edisaṁ.

Tuṭṭhosmi vo pakatiyā,

vākyena madhurena ca;

Eso cāpi mamacchando,

ciraṁ passeyya vo ubho”.

“Yaṁ kiccaṁ parame mitte,

katamasmāsu taṁ tayā;

Pattā nissaṁsayaṁ tyāmhā,

bhattirasmāsu yā tava.

Aduñca nūna sumahā,

ñātisaṅghassa mantaraṁ;

Adassanena asmākaṁ,

dukkhaṁ bahūsu pakkhisu.

Tesaṁ sokavighātāya,

Tayā anumatā mayaṁ;

Taṁ padakkhiṇato katvā,

Ñātiṁ passemurindama.

Addhāhaṁ vipulaṁ pītiṁ,

bhavataṁ vindāmi dassanā;

Eso cāpi mahā attho,

ñātivissāsanā siyā”.

Idaṁ vatvā dhataraṭṭho,

haṁsarājā narādhipaṁ;

Uttamaṁ javamanvāya,

ñātisaṅghaṁ upāgamuṁ.

Te aroge anuppatte,

disvāna parame dije;

Kekāti makaruṁ haṁsā,

puthusaddo ajāyatha.

Te patītā pamuttena,

bhattunā bhattugāravā;

Samantā parikiriṁsu,

aṇḍajā laddhapaccayā.

Evaṁ mittavataṁ atthā,

sabbe honti padakkhiṇā;

Haṁsā yathā dhataraṭṭhā,

ñātisaṅghaṁ upāgamunti.

Cūḷahaṁsajātakaṁ paṭhamaṁ.