sutta » kn » ja » Jātaka

Asītinipāta

Cūḷahaṁsavagga

2. Mahāhaṁsajātaka

“Ete haṁsā pakkamanti,

vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa,

kāmaṁ sumukha pakkama.

Ohāya maṁ ñātigaṇā,

ekaṁ pāsavasaṁ gataṁ;

Anapekkhamānā gacchanti,

kiṁ eko avahīyasi.

Pateva patataṁ seṭṭha,

natthi baddhe sahāyatā;

Mā anīghāya hāpesi,

kāmaṁ sumukha pakkama”.

“Nāhaṁ dukkhaparetopi,

dhataraṭṭha tuvaṁ jahe;

Jīvitaṁ maraṇaṁ vā me,

tayā saddhiṁ bhavissati.

Nāhaṁ dukkhaparetopi,

dhataraṭṭha tuvaṁ jahe;

Na maṁ anariyasaṁyutte,

kamme yojetumarahasi.

Sakumāro sakhā tyasmi,

sacitte casmi te ṭhito;

Ñāto senāpati tyāhaṁ,

haṁsānaṁ pavaruttama.

Kathaṁ ahaṁ vikatthissaṁ,

ñātimajjhe ito gato;

Taṁ hitvā patataṁ seṭṭha,

kiṁ te vakkhāmito gato;

Idha pāṇaṁ cajissāmi,

nānariyaṁ kattumussahe”.

“Eso hi dhammo sumukha,

yaṁ tvaṁ ariyapathe ṭhito;

Yo bhattāraṁ sakhāraṁ maṁ,

na pariccattumussahe.

Tañhi me pekkhamānassa,

bhayaṁ na tveva jāyati;

Adhigacchasi tvaṁ mayhaṁ,

evaṁ bhūtassa jīvitaṁ”.

Iccevaṁ mantayantānaṁ,

Ariyānaṁ ariyavuttinaṁ;

Daṇḍamādāya nesādo,

Āpatī turito bhusaṁ.

Tamāpatantaṁ disvāna,

Sumukho atibrūhayi;

Aṭṭhāsi purato rañño,

Haṁso vissāsayaṁ byathaṁ.

“Mā bhāyi patataṁ seṭṭha,

na hi bhāyanti tādisā;

Ahaṁ yogaṁ payuñjissaṁ,

yuttaṁ dhammūpasaṁhitaṁ;

Tena pariyāpadānena,

khippaṁ pāsā pamokkhasi”.

Tassa taṁ vacanaṁ sutvā,

sumukhassa subhāsitaṁ;

Pahaṭṭhalomo nesādo,

añjalissa paṇāmayi.

“Na me sutaṁ vā diṭṭhaṁ vā,

bhāsanto mānusiṁ dijo;

Ariyaṁ bruvāno vakkaṅgo,

cajanto mānusiṁ giraṁ.

Kiṁ nu tāyaṁ dijo hoti,

mutto baddhaṁ upāsasi;

Ohāya sakuṇā yanti,

kiṁ eko avahīyasi”.

“Rājā me so dijāmitta,

senāpaccassa kārayiṁ;

Tamāpade pariccattuṁ,

nussahe vihagādhipaṁ.

Mahāgaṇāya bhattā me,

mā eko byasanaṁ agā;

Tathā taṁ samma nesāda,

bhattāyaṁ abhito rame”.

“Ariyavattasi vakkaṅga,

yo piṇḍamapacāyasi;

Cajāmi te taṁ bhattāraṁ,

gacchathūbho yathāsukhaṁ”.

“Sace attappayogena,

ohito haṁsapakkhinaṁ;

Paṭigaṇhāma te samma,

etaṁ abhayadakkhiṇaṁ.

No ce attappayogena,

ohito haṁsapakkhinaṁ;

Anissaro muñcamamhe,

theyyaṁ kayirāsi luddaka”.

“Yassa tvaṁ bhatako rañño,

kāmaṁ tasseva pāpaya;

Tattha saṁyamano rājā,

yathābhiññaṁ karissati”.

Iccevaṁ vutto nesādo,

hemavaṇṇe harittace;

Ubho hatthehi saṅgayha,

pañjare ajjhavodahi.

Te pañjaragate pakkhī,

ubho bhassaravaṇṇine;

Sumukhaṁ dhataraṭṭhañca,

luddo ādāya pakkami.

Harīyamāno dhataraṭṭho,

sumukhaṁ etadabravi;

“Bāḷhaṁ bhāyāmi sumukha,

sāmāya lakkhaṇūruyā;

Asmākaṁ vadhamaññāya,

athattānaṁ vadhissati.

Pākahaṁsā ca sumukha,

suhemā hemasuttacā;

Koñcī samuddatīreva,

kapaṇā nūna rucchati”.

“Evaṁ mahanto lokassa,

appameyyo mahāgaṇī;

Ekitthimanusoceyya,

nayidaṁ paññavatāmiva.

Vātova gandhamādeti,

ubhayaṁ chekapāpakaṁ;

Bālo āmakapakkaṁva,

lolo andhova āmisaṁ.

Avinicchayaññu atthesu,

mandova paṭibhāsi maṁ;

Kiccākiccaṁ na jānāsi,

sampatto kālapariyāyaṁ.

Aḍḍhummatto udīresi,

yo seyyā maññasitthiyo;

Bahusādhāraṇā hetā,

soṇḍānaṁva surāgharaṁ.

Māyā cesā marīcī ca,

soko rogo cupaddavo;

Kharā ca bandhanā cetā,

maccupāsā guhāsayā;

Tāsu yo vissase poso,

so naresu narādhamo”.

“Yaṁ vuddhehi upaññātaṁ,

ko taṁ ninditumarahati;

Mahābhūtitthiyo nāma,

lokasmiṁ udapajjisuṁ.

Khiḍḍā paṇihitā tyāsu,

rati tyāsu patiṭṭhitā;

Bījāni tyāsu rūhanti,

yadidaṁ sattā pajāyare;

Tāsu ko nibbide poso,

pāṇamāsajja pāṇibhi.

Tvameva nañño sumukha,

thīnaṁ atthesu yuñjasi;

Tassa tyajja bhaye jāte,

bhītena jāyate mati.

Sabbo hi saṁsayaṁ patto,

bhayaṁ bhīru titikkhati;

Paṇḍitā ca mahantāno,

atthe yuñjanti duyyuje.

Etadatthāya rājāno,

sūramicchanti mantinaṁ;

Paṭibāhati yaṁ sūro,

āpadaṁ attapariyāyaṁ.

Mā no ajja vikantiṁsu,

rañño sūdā mahānase;

Tathā hi vaṇṇo pattānaṁ,

phalaṁ veḷuṁva taṁ vadhi.

Muttopi na icchi uḍḍetuṁ,

Sayaṁ bandhaṁ upāgami;

Sopajja saṁsayaṁ patto,

Atthaṁ gaṇhāhi mā mukhaṁ.

So taṁ yogaṁ payuñjassu,

yuttaṁ dhammūpasaṁhitaṁ;

Tava pariyāpadānena,

mama pāṇesanaṁ cara”.

“Mā bhāyi patataṁ seṭṭha,

na hi bhāyanti tādisā;

Ahaṁ yogaṁ payuñjissaṁ,

yuttaṁ dhammūpasaṁhitaṁ;

Mama pariyāpadānena,

khippaṁ pāsā pamokkhasi”.

So luddo haṁsakājena,

rājadvāraṁ upāgami;

“Paṭivedetha maṁ rañño,

dhataraṭṭhāyamāgato”.

Te disvā puññasaṅkāse,

ubho lakkhaṇasammate;

Khalu saṁyamano rājā,

amacce ajjhabhāsatha.

“Detha luddassa vatthāni,

annaṁ pānañca bhojanaṁ;

Kāmaṅkaro hiraññassa,

yāvanto esa icchati”.

Disvā luddaṁ pasannattaṁ,

Kāsirājā tadabravi;

“Yadyāyaṁ samma khemaka,

Puṇṇā haṁsehi tiṭṭhati.

Kathaṁ rucimajjhagataṁ,

pāsahattho upāgami;

Okiṇṇaṁ ñātisaṅghehi,

nimmajjhimaṁ kathaṁ gahi”.

“Ajja me sattamā ratti,

adanāni upāsato;

Padametassa anvesaṁ,

appamatto ghaṭassito.

Athassa padamaddakkhiṁ,

carato adanesanaṁ;

Tatthāhaṁ odahiṁ pāsaṁ,

evaṁ taṁ dijamaggahiṁ”.

“Ludda dve ime sakuṇā,

atha ekoti bhāsasi;

Cittaṁ nu te vipariyattaṁ,

adu kiṁ nu jigīsasi”.

“Yassa lohitakā tālā,

tapanīyanibhā subhā;

Uraṁ saṁhacca tiṭṭhanti,

so me bandhaṁ upāgami.

Athāyaṁ bhassaro pakkhī,

abaddho baddhamāturaṁ;

Ariyaṁ bruvāno aṭṭhāsi,

cajanto mānusiṁ giraṁ”.

“Atha kiṁ dāni sumukha,

Hanuṁ saṁhacca tiṭṭhasi;

Adu me parisaṁ patto,

Bhayā bhīto na bhāsasi”.

“Nāhaṁ kāsipati bhīto,

ogayha parisaṁ tava;

Nāhaṁ bhayā na bhāsissaṁ,

vākyaṁ atthamhi tādise”.

“Na te abhisaraṁ passe,

na rathe napi pattike;

Nāssa cammaṁ va kīṭaṁ vā,

vammite ca dhanuggahe.

Na hiraññaṁ suvaṇṇaṁ vā,

nagaraṁ vā sumāpitaṁ;

Okiṇṇaparikhaṁ duggaṁ,

daḷhamaṭṭālakoṭṭhakaṁ;

Yattha paviṭṭho sumukha,

bhāyitabbaṁ na bhāyasi”.

“Na me abhisarenattho,

nagarena dhanena vā;

Apathena pathaṁ yāma,

antalikkhecarā mayaṁ.

Sutā ca paṇḍitā tyamhā,

nipuṇā atthacintakā;

Bhāsematthavatiṁ vācaṁ,

sacce cassa patiṭṭhito.

Kiñca tuyhaṁ asaccassa,

anariyassa karissati;

Musāvādissa luddassa,

bhaṇitampi subhāsitaṁ.

Taṁ brāhmaṇānaṁ vacanā,

imaṁ khemamakārayi;

Abhayañca tayā ghuṭṭhaṁ,

imāyo dasadhā disā.

Ogayha te pokkharaṇiṁ,

vippasannodakaṁ suciṁ;

Pahūtaṁ cādanaṁ tattha,

ahiṁsā cettha pakkhinaṁ.

Idaṁ sutvāna nigghosaṁ,

āgatamha tavantike;

Te te bandhasma pāsena,

etaṁ te bhāsitaṁ musā.

Musāvādaṁ purakkhatvā,

icchālobhañca pāpakaṁ;

Ubho sandhimatikkamma,

asātaṁ upapajjati”.

“Nāparajjhāma sumukha,

napi lobhāva maggahiṁ;

Sutā ca paṇḍitātyattha-

nipuṇā atthacintakā.

Appevatthavatiṁ vācaṁ,

byāhareyyuṁ idhāgatā;

Tathā taṁ samma nesādo,

vutto sumukha maggahi”.

“Neva bhītā kāsipati,

upanītasmi jīvite;

Bhāsematthavatiṁ vācaṁ,

sampattā kālapariyāyaṁ.

Yo migena migaṁ hanti,

pakkhiṁ vā pana pakkhinā;

Sutena vā sutaṁ kiṇyā,

kiṁ anariyataraṁ tato.

Yo cāriyarudaṁ bhāse,

anariyadhammavassito;

Ubho so dhaṁsate lokā,

idha ceva parattha ca.

Na majjetha yasaṁ patto,

na byādhe pattasaṁsayaṁ;

Vāyametheva kiccesu,

saṁvare vivarāni ca.

Ye vuddhā abbhatikkantā,

sampattā kālapariyāyaṁ;

Idha dhammaṁ caritvāna,

evaṁte tidivaṁ gatā.

Idaṁ sutvā kāsipati,

dhammamattani pālaya;

Dhataraṭṭhañca muñcāhi,

haṁsānaṁ pavaruttamaṁ”.

“Āharantudakaṁ pajjaṁ,

āsanañca mahārahaṁ;

Pañjarato pamokkhāmi,

dhataraṭṭhaṁ yasassinaṁ.

Tañca senāpatiṁ dhīraṁ,

nipuṇaṁ atthacintakaṁ;

Yo sukhe sukhito rañño,

dukkhite hoti dukkhito.

Ediso kho arahati,

piṇḍamasnātu bhattuno;

Yathāyaṁ sumukho rañño,

pāṇasādhāraṇo sakhā”.

Pīṭhañca sabbasovaṇṇaṁ,

Aṭṭhapādaṁ manoramaṁ;

Maṭṭhaṁ kāsikamatthannaṁ,

Dhataraṭṭho upāvisi.

Kocchañca sabbasovaṇṇaṁ,

veyyagghaparisibbitaṁ;

Sumukho ajjhupāvekkhi,

dhataraṭṭhassanantarā.

Tesaṁ kañcanapattehi,

puthū ādāya kāsiyo;

Haṁsānaṁ abhihāresuṁ,

aggarañño pavāsitaṁ.

Disvā abhihaṭaṁ aggaṁ,

kāsirājena pesitaṁ;

Kusalo khattadhammānaṁ,

tato pucchi anantarā.

“Kaccinnu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci raṭṭhamidaṁ phītaṁ,

dhammena manusāsasi”.

“Kusalañceva me haṁsa,

atho haṁsa anāmayaṁ;

Atho raṭṭhamidaṁ phītaṁ,

dhammenaṁ manusāsahaṁ”.

“Kacci bhoto amaccesu,

doso koci na vijjati;

Kacci ca te tavatthesu,

nāvakaṅkhanti jīvitaṁ”.

“Athopi me amaccesu,

doso koci na vijjati;

Athopi te mamatthesu,

nāvakaṅkhanti jīvitaṁ”.

“Kacci te sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

tava chandavasānugā”.

“Atho me sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

mama chandavasānugā”.

“Kacci raṭṭhaṁ anuppīḷaṁ,

akutociupaddavaṁ;

Asāhasena dhammena,

samena manusāsasi”.

“Atho raṭṭhaṁ anuppīḷaṁ,

akutociupaddavaṁ;

Asāhasena dhammena,

samena manusāsahaṁ”.

“Kacci santo apacitā,

Asanto parivajjitā;

No ce dhammaṁ niraṅkatvā,

Adhammamanuvattasi”.

“Santo ca me apacitā,

asanto parivajjitā;

Dhammamevānuvattāmi,

adhammo me niraṅkato”.

“Kacci nānāgataṁ dīghaṁ,

samavekkhasi khattiya;

Kacci matto madanīye,

paralokaṁ na santasi”.

“Nāhaṁ anāgataṁ dīghaṁ,

samavekkhāmi pakkhima;

Ṭhito dasasu dhammesu,

paralokaṁ na santase.

Dānaṁ sīlaṁ pariccāgaṁ,

ajjavaṁ maddavaṁ tapaṁ;

Akkodhaṁ avihiṁsañca,

khantiñca avirodhanaṁ.

Iccete kusale dhamme,

ṭhite passāmi attani;

Tato me jāyate pīti,

somanassañcanappakaṁ.

Sumukho ca acintetvā,

visajji pharusaṁ giraṁ;

Bhāvadosamanaññāya,

asmākāyaṁ vihaṅgamo.

So kuddho pharusaṁ vācaṁ,

nicchāresi ayoniso;

Yānasmesu na vijjanti,

nayidaṁ paññavatāmiva”.

“Atthi me taṁ atisāraṁ,

vegena manujādhipa;

Dhataraṭṭhe ca baddhasmiṁ,

dukkhaṁ me vipulaṁ ahu.

Tvaṁ no pitāva puttānaṁ,

bhūtānaṁ dharaṇīriva;

Asmākaṁ adhipannānaṁ,

khamassu rājakuñjara”.

“Etaṁ te anumodāma,

yaṁ bhāvaṁ na nigūhasi;

Khilaṁ pabhindasi pakkhi,

ujukosi vihaṅgama.

Yaṁ kiñci ratanaṁ atthi,

kāsirājanivesane;

Rajataṁ jātarūpañca,

muttā veḷuriyā bahū.

Maṇayo saṅkhamuttā ca,

vatthakaṁ haricandanaṁ;

Ajinaṁ dantabhaṇḍañca,

lohaṁ kāḷāyasaṁ bahuṁ;

Etaṁ dadāmi vo vittaṁ,

issaraṁ vissajāmi vo”.

“Addhā apacitā tyamhā,

sakkatā ca rathesabha;

Dhammesu vattamānānaṁ,

tvaṁ no ācariyo bhava.

Ācariya samanuññātā,

Tayā anumatā mayaṁ;

Taṁ padakkhiṇato katvā,

Ñātiṁ passemurindama”.

Sabbarattiṁ cintayitvā,

mantayitvā yathātathaṁ;

Kāsirājā anuññāsi,

haṁsānaṁ pavaruttamaṁ.

Tato ratyā vivasāne,

sūriyuggamanaṁ pati;

Pekkhato kāsirājassa,

bhavanā te vigāhisuṁ.

Te aroge anuppatte,

disvāna parame dije;

Kekāti makaruṁ haṁsā,

puthusaddo ajāyatha.

Te patītā pamuttena,

bhattunā bhattugāravā;

Samantā parikiriṁsu,

aṇḍajā laddhapaccayā.

Evaṁ mittavataṁ atthā,

sabbe honti padakkhiṇā;

Haṁsā yathā dhataraṭṭhā,

ñātisaṅghaṁ upāgamunti.

Mahāhaṁsajātakaṁ dutiyaṁ.