sutta » kn » ja » Jātaka

Asītinipāta

Cūḷahaṁsavagga

3. Sudhābhojanajātaka

“Neva kiṇāmi napi vikkiṇāmi,

Na cāpi me sannicayo ca atthi;

Sukiccharūpaṁ vatidaṁ parittaṁ,

Patthodano nālamayaṁ duvinnaṁ”.

“Appamhā appakaṁ dajjā,

anumajjhato majjhakaṁ;

Bahumhā bahukaṁ dajjā,

adānaṁ nupapajjati.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Moghañcassa hutaṁ hoti,

moghañcāpi samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

eko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Saccañcassa hutaṁ hoti,

saccañcāpi samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

neko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Sarañca juhati poso,

bahukāya gayāya ca;

Doṇe timbarutitthasmiṁ,

sīghasote mahāvahe.

Atra cassa hutaṁ hoti,

atra cassa samīhitaṁ;

Atithismiṁ yo nisinnasmiṁ,

neko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Baḷisañhi so nigilati,

dīghasuttaṁ sabandhanaṁ;

Atithismiṁ yo nisinnasmiṁ,

eko bhuñjati bhojanaṁ.

Taṁ taṁ vadāmi kosiya,

dehi dānāni bhuñja ca;

Ariyamaggaṁ samārūha,

nekāsī labhate sukhaṁ”.

“Uḷāravaṇṇā vata brāhmaṇā ime,

Ayañca vo sunakho kissa hetu;

Uccāvacaṁ vaṇṇanibhaṁ vikubbati,

Akkhātha no brāhmaṇā ke nu tumhe”.

“Cando ca suriyo ca ubho idhāgatā,

Ayaṁ pana mātali devasārathi;

Sakkohamasmi tidasānamindo,

Eso ca kho pañcasikhoti vuccati.

Pāṇissarā mudiṅgā ca,

murajālambarāni ca;

Suttamenaṁ pabodhenti,

paṭibuddho ca nandati.

Ye kecime maccharino kadariyā,

Paribhāsakā samaṇabrāhmaṇānaṁ;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā nirayaṁ vajanti.

Ye kecime suggatimāsamānā,

Dhamme ṭhitā saṁyame saṁvibhāge;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā sugatiṁ vajanti.

Tvaṁ nosi ñāti purimāsu jātisu,

So maccharī rosako pāpadhammo;

Taveva atthāya idhāgatamhā,

Mā pāpadhammo nirayaṁ gamittha”.

“Addhā maṁ vo hitakāmā,

yaṁ maṁ samanusāsatha;

Sohaṁ tathā karissāmi,

sabbaṁ vuttaṁ hitesibhi.

Esāhamajjeva upāramāmi,

Na cāpihaṁ kiñci kareyya pāpaṁ;

Na cāpi me kiñci adeyyamatthi,

Na cāpidatvā udakaṁ pivāmi.

Evañca me dadato sabbakālaṁ,

Bhogā ime vāsava khīyissanti;

Tato ahaṁ pabbajissāmi sakka,

Hitvāna kāmāni yathodhikāni”.

Naguttame girivare gandhamādane,

Modanti tā devavarābhipālitā;

Athāgamā isivaro sabbalokagū,

Supupphitaṁ dumavarasākhamādiya.

Suciṁ sugandhaṁ tidasehi sakkataṁ,

Pupphuttamaṁ amaravarehi sevitaṁ;

Aladdha maccehi va dānavehi vā,

Aññatra devehi tadārahaṁ hidaṁ.

Tato catasso kanakattacūpamā,

Uṭṭhāya nāriyo pamadādhipā muniṁ;

Āsā ca saddhā ca sirī tato hirī,

Iccabravuṁ nāradadeva brāhmaṇaṁ.

“Sace anuddiṭṭhaṁ tayā mahāmuni,

Pupphaṁ imaṁ pārichattassa brahme;

Dadāhi no sabbā gati te ijjhatu,

Tuvampi no hohi yatheva vāsavo”.

Taṁ yācamānābhisamekkha nārado,

Iccabravī saṅkalahaṁ udīrayi;

“Na mayhamatthatthi imehi koci naṁ,

Yāyeva vo seyyasi sā piḷandhatha”.

“Tvaṁ nottamevābhisamekkha nārada,

Yassicchasi tassā anuppavecchasu;

Yassā hi no nārada tvaṁ padassasi,

Sāyeva no hehiti seṭṭhasammatā”.

“Akallametaṁ vacanaṁ sugatte,

Ko brāhmaṇo saṅkalahaṁ udīraye;

Gantvāna bhūtādhipameva pucchatha,

Sace na jānātha idhuttamādhamaṁ”.

Tā nāradena paramappakopitā,

Udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno,

“Pucchiṁsu bhūtādhipaṁ kā nu seyyasi”.

Tā disvā āyattamanā purindado,

Iccabravī devavaro katañjalī;

“Sabbāva vo hotha sugatte sādisī,

Ko neva bhadde kalahaṁ udīrayi”.

“Yo sabbalokaccarito mahāmuni,

Dhamme ṭhito nārado saccanikkamo;

So nobravi girivare gandhamādane,

Gantvāna bhūtādhipameva pucchatha;

Sace na jānātha idhuttamādhamaṁ”.

“Asu brahāraññacaro mahāmuni,

Nādatvā bhattaṁ varagatte bhuñjati;

Viceyya dānāni dadāti kosiyo,

Yassā hi so dassati sāva seyyasi”.

“Asū hi yo sammati dakkhiṇaṁ disaṁ,

Gaṅgāya tīre himavantapassani;

Sa kosiyo dullabhapānabhojano,

Tassa sudhaṁ pāpaya devasārathi”.

Sa mātalī devavarena pesito,

Sahassayuttaṁ abhiruyha sandanaṁ;

Sukhippameva upagamma assamaṁ,

Adissamāno munino sudhaṁ adā.

“Udaggihuttaṁ upatiṭṭhato hi me,

Pabhaṅkaraṁ lokatamonuduttamaṁ;

Sabbāni bhūtāni adhicca vāsavo,

Ko neva me pāṇisu kiṁ sudhodahi.

Saṅkhūpamaṁ setamatulyadassanaṁ,

Suciṁ sugandhaṁ piyarūpamabbhutaṁ;

Adiṭṭhapubbaṁ mama jātu cakkhubhi,

Kā devatā pāṇisu kiṁ sudhodahi”.

“Ahaṁ mahindena mahesi pesito,

Sudhābhihāsiṁ turito mahāmuni;

Jānāsi maṁ mātali devasārathi,

Bhuñjassu bhattuttama mābhivārayi.

Bhuttā ca sā dvādasa hanti pāpake,

Khudaṁ pipāsaṁ aratiṁ daraklamaṁ;

Kodhūpanāhañca vivādapesuṇaṁ,

Sītuṇha tandiñca rasuttamaṁ idaṁ”.

“Na kappatī mātali mayha bhuñjituṁ,

Pubbe adatvā iti me vatuttamaṁ;

Na cāpi ekāsnamarīyapūjitaṁ,

Asaṁvibhāgī ca sukhaṁ na vindati”.

“Thīghātakā ye cime pāradārikā,

Mittadduno ye ca sapanti subbate;

Sabbe ca te maccharipañcamādhamā,

Tasmā adatvā udakampi nāsniye.

Sohitthiyā vā purisassa vā pana,

Dassāmi dānaṁ vidusampavaṇṇitaṁ;

Saddhā vadaññū idha vītamaccharā,

Bhavanti hete sucisaccasammatā”.

Ato matā devavarena pesitā,

Kaññā catasso kanakattacūpamā;

Āsā ca saddhā ca sirī tato hirī,

Taṁ assamaṁ āgamu yattha kosiyo.

Tā disvā sabbo paramappamodito,

Subhena vaṇṇena sikhārivaggino;

Kaññā catasso caturo catuddisā,

Iccabravī mātalino ca sammukhā.

“Purimaṁ disaṁ kā tvaṁ pabhāsi devate,

Alaṅkatā tāravarāva osadhī;

Pucchāmi taṁ kañcanavelliviggahe,

Ācikkha me tvaṁ katamāsi devatā”.

“Sirāha devī manujebhi pūjitā,

Apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā,

Taṁ maṁ sudhāya varapañña bhājaya.

Yassāhamicchāmi sudhaṁ mahāmuni,

So sabbakāmehi naro pamodati;

Sirīti maṁ jānahi jūhatuttama,

Taṁ maṁ sudhāya varapañña bhājaya”.

“Sippena vijjācaraṇena buddhiyā,

Narā upetā paguṇā sakammunā;

Tayā vihīnā na labhanti kiñcanaṁ,

Tayidaṁ na sādhu yadidaṁ tayā kataṁ.

Passāmi posaṁ alasaṁ mahagghasaṁ,

Sudukkulīnampi arūpimaṁ naraṁ;

Tayānugutto siri jātimāmapi,

Peseti dāsaṁ viya bhogavā sukhī.

Taṁ taṁ asaccaṁ avibhajjaseviniṁ,

Jānāmi mūḷhaṁ vidurānupātiniṁ;

Na tādisī arahati āsanūdakaṁ,

Kuto sudhā gaccha na mayha ruccasi”.

“Kā sukkadāṭhā paṭimukkakuṇḍalā,

Cittaṅgadā kambuvimaṭṭhadhārinī;

Osittavaṇṇaṁ paridayha sobhasi,

Kusaggirattaṁ apiḷayha mañjariṁ.

Migīva bhantā saracāpadhārinā,

Virādhitā mandamiva udikkhasi;

Ko te dutīyo idha mandalocane,

Na bhāyasi ekikā kānane vane”.

“Na me dutīyo idha matthi kosiya,

Masakkasārappabhavamhi devatā;

Āsā sudhāsāya tavantimāgatā,

Taṁ maṁ sudhāya varapañña bhājaya”.

“Āsāya yanti vāṇijā dhanesino,

Nāvaṁ samāruyha parenti aṇṇave;

Te tattha sīdanti athopi ekadā,

Jīnādhanā enti vinaṭṭhapābhatā.

Āsāya khettāni kasanti kassakā,

Vapanti bījāni karontupāyaso;

Ītīnipātena avuṭṭhitāya vā,

Na kiñci vindanti tato phalāgamaṁ.

Athattakārāni karonti bhattusu,

Āsaṁ purakkhatvā narā sukhesino;

Te bhatturatthā atigāḷhitā puna,

Disā panassanti aladdha kiñcanaṁ.

Hitvāna dhaññañca dhanañca ñātake,

Āsāya saggādhimanā sukhesino;

Tapanti lūkhampi tapaṁ cirantaraṁ,

Kumaggamāruyha parenti duggatiṁ.

Āsā visaṁvādikasammatā ime,

Āse sudhāsaṁ vinayassu attani;

Na tādisī arahati āsanūdakaṁ,

Kuto sudhā gaccha na mayha ruccasi”.

“Daddallamānā yasasā yasassinī,

Jighaññanāmavhayanaṁ disaṁ pati;

Pucchāmi taṁ kañcanavelliviggahe,

Ācikkha me tvaṁ katamāsi devatā”.

“Saddhāha devī manujehi pūjitā,

Apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā,

Taṁ maṁ sudhāya varapañña bhājaya”.

“Dānaṁ damaṁ cāgamathopi saṁyamaṁ,

Ādāya saddhāya karonti hekadā;

Theyyaṁ musā kūṭamathopi pesuṇaṁ,

Karonti heke puna viccutā tayā.

Bhariyāsu poso sadisīsu pekkhavā,

Sīlūpapannāsu patibbatāsupi;

Vinetvāna chandaṁ kulitthiyāsupi,

Karoti saddhaṁ puna kumbhadāsiyā.

Tvameva saddhe paradārasevinī,

Pāpaṁ karosi kusalampi riñcasi;

Na tādisī arahati āsanūdakaṁ,

Kuto sudhā gaccha na mayha ruccasi”.

“Jighaññarattiṁ aruṇasmimūhate,

Yā dissati uttamarūpavaṇṇinī;

Tathūpamā maṁ paṭibhāsi devate,

Ācikkha me tvaṁ katamāsi accharā.

Kālā nidāgheriva aggijāriva,

Anileritā lohitapattamālinī;

Kā tiṭṭhasi mandamigāvalokayaṁ,

Bhāsesamānāva giraṁ na muñcasi”.

“Hirāha devī manujehi pūjitā,

Apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā,

Sāhaṁ na sakkomi sudhampi yācituṁ;

Kopīnarūpā viya yācanitthiyā”.

“Dhammena ñāyena sugatte lacchasi,

Eso hi dhammo na hi yācanā sudhā;

Taṁ taṁ ayācantimahaṁ nimantaye,

Sudhāya yañcicchasi tampi dammi te.

Sā tvaṁ mayā ajja sakamhi assame,

Nimantitā kañcanavelliviggahe;

Tuvañhi me sabbarasehi pūjiyā,

Taṁ pūjayitvāna sudhampi asniye”.

Sā kosiyenānumatā jutīmatā,

Addhā hiri rammaṁ pāvisi yassamaṁ;

Udakavantaṁ phalamariyapūjitaṁ,

Apāpasattūpanisevitaṁ sadā.

Rukkhaggahānā bahukettha pupphitā,

Ambā piyālā panasā ca kiṁsukā;

Sobhañjanā loddamathopi padmakā,

Kekā ca bhaṅgā tilakā supupphitā.

Sālā karerī bahukettha jambuyo,

Assatthanigrodhamadhukavetasā;

Uddālakā pāṭali sinduvārakā,

Manuññagandhā mucalindaketakā.

Hareṇukā veḷukā keṇu tindukā,

Sāmākanīvāramathopi cīnakā;

Mocā kadalī bahukettha sāliyo,

Pavīhayo ābhūjino ca taṇḍulā.

Tassevuttarapassena,

jātā pokkharaṇī sivā;

Akakkasā apabbhārā,

sādhu appaṭigandhikā.

Tattha macchā sanniratā,

khemino bahubhojanā;

Siṅgū savaṅkā saṅkulā,

satavaṅkā ca rohitā;

Āḷigaggarakākiṇṇā,

pāṭhīnā kākamacchakā.

Tattha pakkhī sanniratā,

khemino bahubhojanā;

Haṁsā koñcā mayūrā ca,

cakkavākā ca kukkuhā;

Kuṇālakā bahū citrā,

sikhaṇḍī jīvajīvakā.

Tattha pānāya māyanti,

nānā migagaṇā bahū;

Sīhā byagghā varāhā ca,

acchakokataracchayo.

Palāsādā gavajā ca,

mahiṁsā rohitā rurū;

Eṇeyyā ca varāhā ca,

gaṇino nīkasūkarā;

Kadalimigā bahukettha,

biḷārā sasakaṇṇikā.

Chamāgirī pupphavicitrasanthatā,

Dijābhighuṭṭhā dijasaṅghasevitā.

Sā suttacā nīladumābhilambitā,

Vijju mahāmegharivānupajjatha;

Tassā susambandhasiraṁ kusāmayaṁ,

Suciṁ sugandhaṁ ajinūpasevitaṁ;

Atricca kocchaṁ hirimetadabravi,

“Nisīda kalyāṇi sukhayidamāsanaṁ”.

Tassā tadā kocchagatāya kosiyo,

Yadicchamānāya jaṭājinandharo;

Navehi pattehi sayaṁ sahūdakaṁ,

Sudhābhihāsī turito mahāmuni.

Sā taṁ paṭiggayha ubhohi pāṇibhi,

Iccabravi attamanā jaṭādharaṁ;

“Handāhaṁ etarahi pūjitā tayā,

Gaccheyyaṁ brahme tidivaṁ jitāvinī”.

Sā kosiyenānumatā jutīmatā,

Udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno,

“Ayaṁ sudhā vāsava dehi me jayaṁ”.

Tamena sakkopi tadā apūjayi,

Sahindadevā surakaññamuttamaṁ;

Sā pañjalī devamanussapūjitā,

Navamhi kocchamhi yadā upāvisi.

Tameva saṁsī punadeva mātaliṁ,

Sahassanetto tidasānamindo;

“Gantvāna vākyaṁ mama brūhi kosiyaṁ,

‘Āsāya saddhā siriyā ca kosiya;

Hirī sudhaṁ kena malattha hetunā’”.

Taṁ suplavatthaṁ udatārayī rathaṁ,

Daddallamānaṁ upakāriyasādisaṁ;

Jambonadīsaṁ tapaneyyasannibhaṁ,

Alaṅkataṁ kañcanacittasannibhaṁ.

Suvaṇṇacandettha bahū nipātitā,

Hatthī gavāssā kikibyagghadīpiyo;

Eṇeyyakā laṅghamayettha pakkhino,

Migettha veḷuriyamayā yudhā yutā.

Tatthassarājaharayo ayojayuṁ,

Dasasatāni susunāgasādise;

Alaṅkate kañcanajāluracchade,

Āveḷine saddagame asaṅgite.

Taṁ yānaseṭṭhaṁ abhiruyha mātali,

Disā imāyo abhinādayittha;

Nabhañca selañca vanappatiniñca,

Sasāgaraṁ pabyathayittha mediniṁ.

Sa khippameva upagamma assamaṁ,

Pāvāramekaṁsakato katañjalī;

Bahussutaṁ vuddhaṁ vinītavantaṁ,

Iccabravī mātali devabrāhmaṇaṁ.

“Indassa vākyaṁ nisāmehi kosiya,

Dūto ahaṁ pucchati taṁ purindado;

‘Āsāya saddhā siriyā ca kosiya,

Hirī sudhaṁ kena malattha hetunā’”.

“Andhā sirī maṁ paṭibhāti mātali,

Saddhā aniccā pana devasārathi;

Āsā visaṁvādikasammatā hi me,

Hirī ca ariyamhi guṇe patiṭṭhitā”.

“Kumāriyo yācimā gottarakkhitā,

Jiṇṇā ca yā yā ca sabhattuitthiyo;

Tā chandarāgaṁ purisesu uggataṁ,

Hiriyā nivārenti sacittamattano.

Saṅgāmasīse sarasattisaṁyute,

Parājitānaṁ patataṁ palāyinaṁ;

Hiriyā nivattanti jahitva jīvitaṁ,

Te sampaṭicchanti punā hirīmanā.

Velā yathā sāgaravegavārinī,

Hirāya hi pāpajanaṁ nivārinī;

Taṁ sabbaloke hirimariyapūjitaṁ,

Indassa taṁ vedaya devasārathi”.

“Ko te imaṁ kosiya diṭṭhimodahi,

Brahmā mahindo atha vā pajāpati;

Hirāya devesu hi seṭṭhasammatā,

Dhītā mahindassa mahesi jāyatha”.

“Handehi dāni tidivaṁ apakkama,

Rathaṁ samāruyha mamāyitaṁ imaṁ;

Indo ca taṁ indasagotta kaṅkhati,

Ajjeva tvaṁ indasahabyataṁ vaja”.

“Evaṁ visujjhanti apāpakammino,

Atho suciṇṇassa phalaṁ na nassati;

Ye keci maddakkhu sudhāya bhojanaṁ,

Sabbeva te indasahabyataṁ gatā.

Hirī uppalavaṇṇāsi,

kosiyo dānapati bhikkhu;

Anuruddho pañcasikho,

ānando āsi mātali.

Sūriyo kassapo bhikkhu,

moggallānosi candimā;

Nārado sāriputtosi,

sambuddho āsi vāsavo”ti.

Sudhābhojanajātakaṁ tatiyaṁ.