sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

2. Mahājanakajātaka

“Koyaṁ majjhe samuddasmiṁ,

apassaṁ tīramāyuhe;

Kaṁ tvaṁ atthavasaṁ ñatvā,

evaṁ vāyamase bhusaṁ”.

“Nisamma vattaṁ lokassa,

vāyāmassa ca devate;

Tasmā majjhe samuddasmiṁ,

apassaṁ tīramāyuhe”.

“Gambhīre appameyyasmiṁ,

tīraṁ yassa na dissati;

Mogho te purisavāyāmo,

appatvāva marissasi”.

“Anaṇo ñātinaṁ hoti,

devānaṁ pitunañca so;

Karaṁ purisakiccāni,

na ca pacchānutappati”.

“Apāraneyyaṁ yaṁ kammaṁ,

Aphalaṁ kilamathuddayaṁ;

Tattha ko vāyamenattho,

Maccu yassābhinippataṁ”.

“Apāraneyyamaccantaṁ,

yo viditvāna devate;

Na rakkhe attano pāṇaṁ,

jaññā so yadi hāpaye.

Adhippāyaphalaṁ eke,

asmiṁ lokasmi devate;

Payojayanti kammāni,

tāni ijjhanti vā na vā.

Sandiṭṭhikaṁ kammaphalaṁ,

nanu passasi devate;

Sannā aññe tarāmahaṁ,

tañca passāmi santike.

So ahaṁ vāyamissāmi,

yathāsatti yathābalaṁ;

Gacchaṁ pāraṁ samuddassa,

kassaṁ purisakāriyaṁ”.

“Yo tvaṁ evaṁ gate oghe,

appameyye mahaṇṇave;

Dhammavāyāmasampanno,

kammunā nāvasīdasi;

So tvaṁ tattheva gacchāhi,

yattha te nirato mano.

Suriyuggamane nidhi,

atho oggamane nidhi;

Anto nidhi bahi nidhi,

na anto na bahi nidhi.

Ārohane mahānidhi,

atho orohane nidhi;

Catūsu mahāsālesu,

samantā yojane nidhi.

Dantaggesu mahānidhi,

bālaggesu ca kepuke;

Rukkhaggesu mahānidhi,

soḷasete mahānidhī;

Sahassathāmo pallaṅko,

sīvalārādhanena ca.

Āsīsetheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

yathā icchiṁ tathā ahu.

Āsīsetheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

udakā thalamubbhataṁ.

Vāyametheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

yathā icchiṁ tathā ahu.

Vāyametheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

udakā thalamubbhataṁ.

Dukkhūpanītopi naro sapañño,

Āsaṁ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca,

Avitakkitā maccumupabbajanti.

Acintitampi bhavati,

cintitampi vinassati;

Na hi cintāmayā bhogā,

itthiyā purisassa vā”.

“Aporāṇaṁ vata bho rājā,

sabbabhummo disampati;

Nājja nacce nisāmeti,

na gīte kurute mano.

Na mige napi uyyāne,

napi haṁse udikkhati;

Mūgova tuṇhimāsīno,

na atthamanusāsati”.

“Sukhakāmā rahosīlā,

vadhabandhā upāratā;

Kassa nu ajja ārāme,

daharā vuddhā ca acchare.

Atikkantavanathā dhīrā,

namo tesaṁ mahesinaṁ;

Ye ussukamhi lokamhi,

viharanti manussukā.

Te chetvā maccuno jālaṁ,

tataṁ māyāvino daḷaṁ;

Chinnālayattā gacchanti,

ko tesaṁ gatimāpaye.

Kadāhaṁ mithilaṁ phītaṁ,

vibhattaṁ bhāgaso mitaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

visālaṁ sabbatopabhaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

bahupākāratoraṇaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

daḷhamaṭṭālakoṭṭhakaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

suvibhattaṁ mahāpathaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

suvibhattantarāpaṇaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

gavassarathapīḷitaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

ārāmavanamāliniṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

uyyānavanamāliniṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

pāsādavanamāliniṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ mithilaṁ phītaṁ,

tipuraṁ rājabandhuniṁ;

Māpitaṁ somanassena,

vedehena yasassinā;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ vedehe phīte,

nicite dhammarakkhite;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ vedehe phīte,

ajeyye dhammarakkhite;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ antepuraṁ rammaṁ,

Vibhattaṁ bhāgaso mitaṁ;

Pahāya pabbajissāmi,

Taṁ kudāssu bhavissati.

Kadāhaṁ antepuraṁ rammaṁ,

sudhāmattikalepanaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ antepuraṁ rammaṁ,

sucigandhaṁ manoramaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ kūṭāgāre ca,

vibhatte bhāgaso mite;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ kūṭāgāre ca,

sudhāmattikalepane;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ kūṭāgāre ca,

sucigandhe manorame;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ kūṭāgāre ca,

litte candanaphosite;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ soṇṇapallaṅke,

gonake cittasanthate;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ maṇipallaṅke,

gonake cittasanthate;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ kappāsakoseyyaṁ,

khomakoṭumbarāni ca;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ pokkharaṇī rammā,

cakkavākapakūjitā;

Mandālakehi sañchannā,

padumuppalakehi ca;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ hatthigumbe ca,

sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge,

hemakappanavāsase.

Ārūḷhe gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ assagumbe ca,

sabbālaṅkārabhūsite;

Ājānīyeva jātiyā,

sindhave sīghavāhane.

Ārūḷhe gāmaṇīyehi,

illiyācāpadhāribhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ rathaseniyo,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ sovaṇṇarathe,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ sajjhurathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ assarathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ oṭṭharathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ goṇarathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ ajarathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ meṇḍarathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ migarathe ca,

sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe,

sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,

cāpahatthehi vammibhi;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ hatthārohe ca,

sabbālaṅkārabhūsite;

Nīlavammadhare sūre,

tomaraṅkusapāṇine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ assārohe ca,

sabbālaṅkārabhūsite;

Nīlavammadhare sūre,

illiyācāpadhārine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ rathārohe ca,

sabbālaṅkārabhūsite;

Nīlavammadhare sūre,

cāpahatthe kalāpine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ dhanuggahe ca,

sabbālaṅkārabhūsite;

Nīlavammadhare sūre,

cāpahatthe kalāpine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ rājaputte ca,

sabbālaṅkārabhūsite;

Citravammadhare sūre,

kañcanāveḷadhārine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ ariyagaṇe ca,

vatavante alaṅkate;

Haricandanalittaṅge,

kāsikuttamadhārine;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ amaccagaṇe ca,

sabbālaṅkārabhūsite;

Pītavammadhare sūre,

purato gacchamāline;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ sattasatā bhariyā,

Sabbālaṅkārabhūsitā;

Pahāya pabbajissāmi,

Taṁ kudāssu bhavissati.

Kadāhaṁ sattasatā bhariyā,

Susaññā tanumajjhimā;

Pahāya pabbajissāmi,

Taṁ kudāssu bhavissati.

Kadāhaṁ sattasatā bhariyā,

Assavā piyabhāṇinī;

Pahāya pabbajissāmi,

Taṁ kudāssu bhavissati.

Kadāhaṁ satapalaṁ kaṁsaṁ,

sovaṇṇaṁ satarājikaṁ;

Pahāya pabbajissāmi,

taṁ kudāssu bhavissati.

Kadāssu maṁ hatthigumbā,

sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā,

hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,

tomaraṅkusapāṇibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ assagumbā,

sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā,

sindhavā sīghavāhanā.

Ārūḷhā gāmaṇīyehi,

illiyācāpadhāribhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ rathasenī,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ soṇṇarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ sajjhurathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ assarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ oṭṭharathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ goṇarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ ajarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ meṇḍarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ migarathā,

sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā,

sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,

cāpahatthehi vammibhi;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ hatthārohā,

sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā,

tomaraṅkusapāṇino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ assārohā,

sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā,

illiyācāpadhārino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ rathārohā,

sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā,

cāpahatthā kalāpino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ dhanuggahā,

sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā,

cāpahatthā kalāpino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ rājaputtā,

sabbālaṅkārabhūsitā;

Citravammadharā sūrā,

kañcanāveḷadhārino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ ariyagaṇā,

vatavantā alaṅkatā;

Haricandanalittaṅgā,

kāsikuttamadhārino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ amaccagaṇā,

sabbālaṅkārabhūsitā;

Pītavammadharā sūrā,

purato gacchamālino;

Yantaṁ maṁ nānuyissanti,

taṁ kudāssu bhavissati.

Kadāssu maṁ sattasatā bhariyā,

Sabbālaṅkārabhūsitā;

Yantaṁ maṁ nānuyissanti,

Taṁ kudāssu bhavissati.

Kadāssu maṁ sattasatā bhariyā,

Susaññā tanumajjhimā;

Yantaṁ maṁ nānuyissanti,

Taṁ kudāssu bhavissati.

Kadāssu maṁ sattasatā bhariyā,

Assavā piyabhāṇinī;

Yantaṁ maṁ nānuyissanti,

Taṁ kudāssu bhavissati.

Kadāhaṁ pattaṁ gahetvāna,

muṇḍo saṅghāṭipāruto;

Piṇḍikāya carissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ paṁsukūlānaṁ,

ujjhitānaṁ mahāpathe;

Saṅghāṭiṁ dhārayissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ sattāhasammeghe,

ovaṭṭho allacīvaro;

Piṇḍikāya carissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ sabbattha gantvā,

rukkhā rukkhaṁ vanā vanaṁ;

Anapekkho gamissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ giriduggesu,

pahīnabhayabheravo;

Adutiyo gamissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ vīṇaṁva rujjako,

sattatantiṁ manoramaṁ;

Cittaṁ ujuṁ karissāmi,

taṁ kudāssu bhavissati.

Kadāhaṁ rathakārova,

parikantaṁ upāhanaṁ;

Kāmasaṁyojane checchaṁ,

ye dibbe ye ca mānuse”.

Tā ca sattasatā bhariyā,

sabbālaṅkārabhūsitā;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Tā ca sattasatā bhariyā,

susaññā tanumajjhimā;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Tā ca sattasatā bhariyā,

assavā piyabhāṇinī;

Bāhā paggayha pakkanduṁ,

“kasmā no vijahissasi”.

Tā ca sattasatā bhariyā,

sabbālaṅkārabhūsitā;

Hitvā sampaddavī rājā,

pabbajjāya purakkhato.

Tā ca sattasatā bhariyā,

susaññā tanumajjhimā;

Hitvā sampaddavī rājā,

pabbajjāya purakkhato.

Tā ca sattasatā bhariyā,

assavā piyabhāṇinī;

Hitvā sampaddavī rājā,

pabbajjāya purakkhato.

Hitvā satapalaṁ kaṁsaṁ,

sovaṇṇaṁ satarājikaṁ;

Aggahī mattikaṁ pattaṁ,

taṁ dutiyābhisecanaṁ.

“Bhesmā aggisamā jālā,

kosā ḍayhanti bhāgaso;

Rajataṁ jātarūpañca,

muttā veḷuriyā bahū.

Maṇayo saṅkhamuttā ca,

vatthikaṁ haricandanaṁ;

Ajinaṁ dantabhaṇḍañca,

lohaṁ kāḷāyasaṁ bahū;

Ehi rāja nivattassu,

mā tetaṁ vinasā dhanaṁ”.

“Susukhaṁ vata jīvāma,

yesaṁ no natthi kiñcanaṁ;

Mithilā dayhamānāya,

na me kiñci adayhatha”.

“Aṭaviyo samuppannā,

raṭṭhaṁ viddhaṁsayanti taṁ;

Ehi rāja nivattassu,

mā raṭṭhaṁ vinasā idaṁ”.

“Susukhaṁ vata jīvāma,

yesaṁ no natthi kiñcanaṁ;

Raṭṭhe vilumpamānamhi,

na me kiñci ahīratha.

Susukhaṁ vata jīvāma,

yesaṁ no natthi kiñcanaṁ;

Pītibhakkhā bhavissāma,

devā ābhassarā yathā”.

“Kimheso mahato ghoso,

kā nu gāmeva kīḷiyā;

Samaṇa teva pucchāma,

kattheso abhisaṭo jano”.

“Mamaṁ ohāya gacchantaṁ,

ettheso abhisaṭo jano;

Sīmātikkamanaṁ yantaṁ,

munimonassa pattiyā;

Missaṁ nandīhi gacchantaṁ,

kiṁ jānamanupucchasi”.

“Māssu tiṇṇo amaññittha,

sarīraṁ dhārayaṁ imaṁ;

Atīraṇeyya yamidaṁ,

bahū hi paripanthayo”.

“Ko nu me paripanthassa,

mamaṁ evaṁvihārino;

Yo neva diṭṭhe nādiṭṭhe,

kāmānamabhipatthaye”.

“Niddā tandī vijambhitā,

aratī bhattasammado;

Āvasanti sarīraṭṭhā,

bahū hi paripanthayo”.

“Kalyāṇaṁ vata maṁ bhavaṁ,

brāhmaṇa manusāsati;

Brāhmaṇa teva pucchāmi,

ko nu tvamasi mārisa”.

“Nārado iti me nāmaṁ,

kassapo iti maṁ vidū;

Bhoto sakāsamāgacchiṁ,

sādhu sabbhi samāgamo.

Tassa te sabbo ānando,

vihāro upavattatu;

Yaṁ ūnaṁ taṁ paripūrehi,

khantiyā upasamena ca.

Pasāraya sannatañca,

unnatañca pasāraya;

Kammaṁ vijjañca dhammañca,

sakkatvāna paribbaja.

Bahū hatthī ca asse ca,

nagare janapadāni ca;

Hitvā janaka pabbajito,

kapāle ratimajjhagā.

Kacci nu te jānapadā,

mittāmaccā ca ñātakā;

Dubbhimakaṁsu janaka,

kasmā tetaṁ aruccatha”.

“Na migājina jātucche,

ahaṁ kañci kudācanaṁ;

Adhammena jine ñātiṁ,

na cāpi ñātayo mamaṁ.

Disvāna lokavattantaṁ,

khajjantaṁ kaddamīkataṁ;

Haññare bajjhare cettha,

yattha sanno puthujjano;

Etāhaṁ upamaṁ katvā,

bhikkhakosmi migājina”.

“Ko nu te bhagavā satthā,

kassetaṁ vacanaṁ suci;

Na hi kappaṁ vā vijjaṁ vā,

paccakkhāya rathesabha;

Samaṇaṁ āhu vattantaṁ,

yathā dukkhassatikkamo.

Na migājina jātucche,

ahaṁ kañci kudācanaṁ;

Samaṇaṁ brāhmaṇaṁ vāpi,

sakkatvā anupāvisiṁ”.

“Mahatā cānubhāvena,

gacchanto siriyā jalaṁ;

Gīyamānesu gītesu,

vajjamānesu vaggusu.

Tūriyatāḷasaṅghuṭṭhe,

Sammatālasamāhite;

Sa migājina maddakkhiṁ,

Phaliṁ ambaṁ tirocchadaṁ;

Haññamānaṁ manussehi,

Phalakāmehi jantubhi.

So khohaṁ taṁ siriṁ hitvā,

orohitvā migājina;

Mūlaṁ ambassupāgacchiṁ,

phalino nipphalassa ca.

Phaliṁ ambaṁ hataṁ disvā,

viddhaṁstaṁ vinaḷīkataṁ;

Athekaṁ itaraṁ ambaṁ,

nīlobhāsaṁ manoramaṁ.

Evameva nūnamhepi,

issare bahukaṇṭake;

Amittā no vadhissanti,

yathā ambo phalī hato.

Ajinamhi haññate dīpi,

nāgo dantehi haññate;

Dhanamhi dhanino hanti,

aniketamasanthavaṁ;

Phalī ambo aphalo ca,

te satthāro ubho mama”.

“Sabbo jano pabyathito,

rājā pabbajito iti;

Hatthārohā anīkaṭṭhā,

rathikā pattikārakā.

Assāsayitvā janataṁ,

ṭhapayitvā paṭicchadaṁ;

Puttaṁ rajje ṭhapetvāna,

atha pacchā pabbajissasi”.

“Cattā mayā jānapadā,

mittāmaccā ca ñātakā;

Santi puttā videhānaṁ,

dīghāvu raṭṭhavaḍḍhano;

Te rajjaṁ kārayissanti,

mithilāyaṁ pajāpati.

Ehi taṁ anusikkhāmi,

yaṁ vākyaṁ mama ruccati;

Rajjaṁ tuvaṁ kārayasi,

pāpaṁ duccaritaṁ bahuṁ;

Kāyena vācā manasā,

yena gacchasi duggatiṁ.

Paradinnakena paraniṭṭhitena,

Piṇḍena yāpehi sa dhīradhammo”.

“Yopi catutthe bhattakāle na bhuñje,

Ajuṭṭhamārīva khudāya miyye;

Na tveva piṇḍaṁ luḷitaṁ anariyaṁ,

Kulaputtarūpo sappuriso na seve;

Tayidaṁ na sādhu tayidaṁ na suṭṭhu,

Sunakhucchiṭṭhakaṁ janaka bhuñjase tuvaṁ”.

“Na cāpi me sīvali so abhakkho,

Yaṁ hoti cattaṁ gihino sunassa vā;

Ye keci bhogā idha dhammaladdhā,

Sabbo so bhakkho anavayoti vutto”.

“Kumārike upaseniye,

Niccaṁ niggaḷamaṇḍite;

Kasmā te eko bhujo janati,

Eko te na janatī bhujo”.

“Imasmiṁ me samaṇa hatthe,

paṭimukkā dunīvarā;

Saṅghātā jāyate saddo,

dutiyasseva sā gati.

Imasmiṁ me samaṇa hatthe,

paṭimukko ekanīvaro;

So adutiyo na janati,

munibhūtova tiṭṭhati.

Vivādappatto dutiyo,

keneko vivadissati;

Tassa te saggakāmassa,

ekattamuparocataṁ”.

“Suṇāsi sīvali kathā,

kumāriyā paveditā;

Pesiyā maṁ garahittho,

dutiyasseva sā gati.

Ayaṁ dvedhāpatho bhadde,

anuciṇṇo pathāvihi;

Tesaṁ tvaṁ ekaṁ gaṇhāhi,

ahamekaṁ punāparaṁ.

Māvaca maṁ tvaṁ pati meti,

nāhaṁ bhariyāti vā puna”;

Imameva kathayantā,

thūṇaṁ nagarupāgamuṁ.

Koṭṭhake usukārassa,

bhattakāle upaṭṭhite;

Tatrā ca so usukāro,

ekaṁ daṇḍaṁ ujuṁ kataṁ;

Ekañca cakkhuṁ niggayha,

jimhamekena pekkhati.

“Evaṁ no sādhu passasi,

usukāra suṇohi me;

Yadekaṁ cakkhuṁ niggayha,

jimhamekena pekkhasi”.

“Dvīhi samaṇa cakkhūhi,

Visālaṁ viya khāyati;

Asampatvā paramaṁ liṅgaṁ,

Nujubhāvāya kappati.

Ekañca cakkhuṁ niggayha,

jimhamekena pekkhato;

Sampatvā paramaṁ liṅgaṁ,

ujubhāvāya kappati.

Vivādappatto dutiyo,

keneko vivadissati;

Tassa te saggakāmassa,

ekattamuparocataṁ”.

“Suṇāsi sīvali kathā,

usukārena veditā;

Pesiyā maṁ garahittho,

dutiyasseva sā gati.

Ayaṁ dvedhāpatho bhadde,

anuciṇṇo pathāvihi;

Tesaṁ tvaṁ ekaṁ gaṇhāhi,

ahamekaṁ punāparaṁ.

Māvaca maṁ tvaṁ pati meti,

nāhaṁ bhariyāti vā puna;

Muñjāvesikā pavāḷhā,

ekā vihara sīvalī”ti.

Mahājanakajātakaṁ dutiyaṁ.