sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

3 Suvaṇṇasāmajātaka

“Ko nu maṁ usunā vijjhi,

pamattaṁ udahārakaṁ;

Khattiyo brāhmaṇo vesso,

ko maṁ viddhā nilīyasi.

Na me maṁsāni khajjāni,

Cammenattho na vijjati;

Atha kena nu vaṇṇena,

Viddheyyaṁ maṁ amaññatha.

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ;

Puṭṭho me samma akkhāhi,

kiṁ maṁ viddhā nilīyasi”.

“Rājāhamasmi kāsīnaṁ,

pīḷiyakkhoti maṁ vidū;

Lobhā raṭṭhaṁ pahitvāna,

migamesaṁ carāmahaṁ.

Issatthe casmi kusalo,

daḷhadhammoti vissuto;

Nāgopi me na mucceyya,

āgato usupātanaṁ.

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayaṁ;

Pituno attano cāpi,

nāmagottaṁ pavedaya”.

“Nesādaputto bhaddante,

sāmo iti maṁ ñātayo;

Āmantayiṁsu jīvantaṁ,

svajjevāhaṁ gato saye.

Viddhosmi puthusallena,

savisena yathā migo;

Sakamhi lohite rāja,

passa semi paripluto.

Paṭivāmagataṁ sallaṁ,

passa dhimhāmi lohitaṁ;

Āturo tyānupucchāmi,

kiṁ maṁ viddhā nilīyasi.

Ajinamhi haññate dīpi,

nāgo dantehi haññate;

Atha kena nu vaṇṇena,

viddheyyaṁ maṁ amaññatha”.

“Migo upaṭṭhito āsi,

āgato usupātanaṁ;

Taṁ disvā ubbijī sāma,

tena kodho mamāvisi”.

“Yato sarāmi attānaṁ,

yato pattosmi viññutaṁ;

Na maṁ migā uttasanti,

araññe sāpadānipi.

Yato nidhiṁ parihariṁ,

yato pattosmi yobbanaṁ;

Na maṁ migā uttasanti,

araññe sāpadānipi.

Bhīrū kimpurisā rāja,

pabbate gandhamādane;

Sammodamānā gacchāma,

pabbatāni vanāni ca.

Na maṁ migā uttasanti,

araññe sāpadānipi;

Atha kena nu vaṇṇena,

utrāsanti migā mamaṁ”.

“Na taṁ tasa migo sāma,

kiṁ tāhaṁ alikaṁ bhaṇe;

Kodhalobhābhibhūtāhaṁ,

usuṁ te taṁ avassajiṁ.

Kuto nu sāma āgamma,

kassa vā pahito tuvaṁ;

Udahāro nadiṁ gaccha,

āgato migasammataṁ”.

“Andhā mātāpitā mayhaṁ,

te bharāmi brahāvane;

Tesāhaṁ udakāhāro,

āgato migasammataṁ.

Atthi nesaṁ usāmattaṁ,

atha sāhassa jīvitaṁ;

Udakassa alābhena,

maññe andhā marissare.

Na me idaṁ tathā dukkhaṁ,

labbhā hi pumunā idaṁ;

Yañca ammaṁ na passāmi,

taṁ me dukkhataraṁ ito.

Na me idaṁ tathā dukkhaṁ,

labbhā hi pumunā idaṁ;

Yañca tātaṁ na passāmi,

taṁ me dukkhataraṁ ito.

Sā nūna kapaṇā ammā,

cirarattāya rucchati;

Aḍḍharatte va ratte vā,

nadīva avasucchati.

So nūna kapaṇo tāto,

cirarattāya rucchati;

Aḍḍharatte va ratte vā,

nadīva avasucchati.

Uṭṭhānapādacariyāya,

pādasambāhanassa ca;

Sāma tāta vilapantā,

hiṇḍissanti brahāvane.

Idampi dutiyaṁ sallaṁ,

kampeti hadayaṁ mamaṁ;

Yañca andhe na passāmi,

maññe hissāmi jīvitaṁ”.

“Mā bāḷhaṁ paridevesi,

sāma kalyāṇadassana;

Ahaṁ kammakaro hutvā,

bharissaṁ te brahāvane.

Issatthe casmi kusalo,

daḷhadhammoti vissuto;

Ahaṁ kammakaro hutvā,

bharissaṁ te brahāvane.

Migānaṁ vighāsamanvesaṁ,

Vanamūlaphalāni ca;

Ahaṁ kammakaro hutvā,

Bharissaṁ te brahāvane.

Katamaṁ taṁ vanaṁ sāma,

yattha mātāpitā tava;

Ahaṁ te tathā bharissaṁ,

yathā te abharī tuvaṁ”.

“Ayaṁ ekapadī rāja,

yoyaṁ ussīsake mama;

Ito gantvā aḍḍhakosaṁ,

tattha nesaṁ agārakaṁ;

Yattha mātāpitā mayhaṁ,

te bharassu ito gato.

Namo te kāsirājatthu,

namo te kāsivaḍḍhana;

Andhā mātāpitā mayhaṁ,

te bharassu brahāvane.

Añjaliṁ te paggaṇhāmi,

kāsirāja namatthu te;

Mātaraṁ pitaraṁ mayhaṁ,

vutto vajjāsi vandanaṁ”.

Idaṁ vatvāna so sāmo,

yuvā kalyāṇadassano;

Mucchito visavegena,

visaññī samapajjatha.

Sa rājā paridevesi,

bahuṁ kāruññasañhitaṁ;

“Ajarāmarohaṁ āsiṁ,

ajjetaṁ ñāmi no pure;

Sāmaṁ kālaṅkataṁ disvā,

natthi maccussa nāgamo.

Yassu maṁ paṭimanteti,

savisena samappito;

Svajja evaṁ gate kāle,

na kiñci mabhibhāsati.

Nirayaṁ nūna gacchāmi,

ettha me natthi saṁsayo;

Tadā hi pakataṁ pāpaṁ,

cirarattāya kibbisaṁ.

Bhavanti tassa vattāro,

gāme kibbisakārako;

Araññe nimmanussamhi,

ko maṁ vattumarahati.

Sārayanti hi kammāni,

gāme saṅgaccha māṇavā;

Araññe nimmanussamhi,

ko nu maṁ sārayissati”.

Sā devatā antarahitā,

pabbate gandhamādane;

Raññova anukampāya,

imā gāthā abhāsatha.

“Āguṁ kira mahārāja,

akari kamma dukkaṭaṁ;

Adūsakā pitāputtā,

tayo ekūsunā hatā.

Ehi taṁ anusikkhāmi,

yathā te sugatī siyā;

Dhammenandhe vane posa,

maññehaṁ sugatī tayā”.

Sa rājā paridevitvā,

bahuṁ kāruññasañhitaṁ;

Udakakumbhamādāya,

pakkāmi dakkhiṇāmukho.

“Kassa nu eso padasaddo,

manussasseva āgato;

Neso sāmassa nigghoso,

ko nu tvamasi mārisa.

Santañhi sāmo vajati,

santaṁ pādāni neyati;

Neso sāmassa nigghoso,

ko nu tvamasi mārisa”.

“Rājāhamasmi kāsīnaṁ,

pīḷiyakkhoti maṁ vidū;

Lobhā raṭṭhaṁ pahitvāna,

migamesaṁ carāmahaṁ.

Issatthe casmi kusalo,

daḷhadhammoti vissuto;

Nāgopi me na mucceyya,

āgato usupātanaṁ”.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Issarosi anuppatto,

yaṁ idhatthi pavedaya.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja rāja varaṁ varaṁ.

Idampi pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahārāja,

sace tvaṁ abhikaṅkhasi”.

“Nālaṁ andhā vane daṭṭhuṁ,

ko nu vo phalamāhari;

Anandhassevayaṁ sammā,

nivāpo mayha khāyati”.

“Daharo yuvā nātibrahā,

sāmo kalyāṇadassano;

Dīghassa kesā asitā,

atho sūnaggavellitā.

So have phalamāharitvā,

ito ādāya kamaṇḍaluṁ;

Nadiṁ gato udahāro,

maññe na dūramāgato”.

“Ahaṁ taṁ avadhiṁ sāmaṁ,

yo tuyhaṁ paricārako;

Yaṁ kumāraṁ pavedetha,

sāmaṁ kalyāṇadassanaṁ.

Dīghassa kesā asitā,

atho sūnaggavellitā;

Tesu lohitalittesu,

seti sāmo mayā hato”.

“Kena dukūla mantesi,

hato sāmoti vādinā;

Hato sāmoti sutvāna,

hadayaṁ me pavedhati.

Assatthasseva taruṇaṁ,

pavāḷaṁ māluteritaṁ;

Hato sāmoti sutvāna,

hadayaṁ me pavedhati”.

“Pārike kāsirājāyaṁ,

so sāmaṁ migasammate;

Kodhasā usunā vijjhi,

tassa mā pāpamicchimhā”.

“Kicchā laddho piyo putto,

yo andhe abharī vane;

Taṁ ekaputtaṁ ghātimhi,

kathaṁ cittaṁ na kopaye”.

“Kicchā laddho piyo putto,

yo andhe abharī vane;

Taṁ ekaputtaṁ ghātimhi,

akkodhaṁ āhu paṇḍitā”.

“Mā bāḷhaṁ paridevetha,

hato sāmoti vādinā;

Ahaṁ kammakaro hutvā,

bharissāmi brahāvane.

Issatthe casmi kusalo,

daḷhadhammoti vissuto;

Ahaṁ kammakaro hutvā,

bharissāmi brahāvane.

Migānaṁ vighāsamanvesaṁ,

vanamūlaphalāni ca;

Ahaṁ kammakaro hutvā,

bharissāmi brahāvane”.

“Nesa dhammo mahārāja,

netaṁ amhesu kappati;

Rājā tvamasi amhākaṁ,

pāde vandāma te mayaṁ”.

“Dhammaṁ nesādā bhaṇatha,

katā apacitī tayā;

Pitā tvamasi amhākaṁ,

mātā tvamasi pārike”.

“Namo te kāsirājatthu,

namo te kāsivaḍḍhana;

Añjaliṁ te paggaṇhāma,

yāva sāmānupāpaya.

Tassa pāde samajjantā,

mukhañca bhujadassanaṁ;

Saṁsumbhamānā attānaṁ,

kālamāgamayāmase”.

“Brahā vāḷamigākiṇṇaṁ,

ākāsantaṁva dissati;

Yattha sāmo hato seti,

candova patito chamā.

Brahā vāḷamigākiṇṇaṁ,

ākāsantaṁva dissati;

Yattha sāmo hato seti,

sūriyova patito chamā.

Brahā vāḷamigākiṇṇaṁ,

ākāsantaṁva dissati;

Yattha sāmo hato seti,

paṁsunā patikunthito.

Brahā vāḷamigākiṇṇaṁ,

ākāsantaṁva dissati;

Yattha sāmo hato seti,

idheva vasathassame”.

“Yadi tattha sahassāni,

satāni niyutāni ca;

Nevamhākaṁ bhayaṁ koci,

vane vāḷesu vijjati”.

Tato andhānamādāya,

kāsirājā brahāvane;

Hatthe gahetvā pakkāmi,

yattha sāmo hato ahu.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Apaviddhaṁ brahāraññe,

candaṁva patitaṁ chamā.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Apaviddhaṁ brahāraññe,

sūriyaṁva patitaṁ chamā.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Apaviddhaṁ brahāraññe,

kalūnaṁ paridevayuṁ.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Bāhā paggayha pakkanduṁ,

“adhammo kira bho iti.

Bāḷhaṁ kho tvaṁ pamattosi,

sāma kalyāṇadassana;

Yo ajjevaṁ gate kāle,

na kiñci mabhibhāsasi.

Bāḷhaṁ kho tvaṁ padittosi,

sāma kalyāṇadassana;

Yo ajjevaṁ gate kāle,

na kiñci mabhibhāsasi.

Bāḷhaṁ kho tvaṁ pakuddhosi,

sāma kalyāṇadassana;

Yo ajjevaṁ gate kāle,

na kiñci mabhibhāsasi.

Bāḷhaṁ kho tvaṁ pasuttosi,

sāma kalyāṇadassana;

Yo ajjevaṁ gate kāle,

na kiñci mabhibhāsasi.

Bāḷhaṁ kho tvaṁ vimanosi,

sāma kalyāṇadassana;

Yo ajjevaṁ gate kāle,

na kiñci mabhibhāsasi.

Jaṭaṁ valinaṁ paṁsugataṁ,

ko dāni saṇṭhapessati;

Sāmo ayaṁ kālaṅkato,

andhānaṁ paricārako.

Ko me sammajjamādāya,

sammajjissati assamaṁ;

Sāmo ayaṁ kālaṅkato,

andhānaṁ paricārako.

Ko dāni nhāpayissati,

sītenuṇhodakena ca;

Sāmo ayaṁ kālaṅkato,

andhānaṁ paricārako.

Ko dāni bhojayissati,

vanamūlaphalāni ca;

Sāmo ayaṁ kālaṅkato,

andhānaṁ paricārako”.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Aṭṭitā puttasokena,

mātā saccaṁ abhāsatha.

“Yena saccenayaṁ sāmo,

dhammacārī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

brahmacārī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

saccavādī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

mātāpettibharo ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

kule jeṭṭhāpacāyiko;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

pāṇā piyataro mama;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yaṁ kiñcitthi kataṁ puññaṁ,

Mayhañceva pitucca te;

Sabbena tena kusalena,

Visaṁ sāmassa haññatu”.

Disvāna patitaṁ sāmaṁ,

puttakaṁ paṁsukunthitaṁ;

Aṭṭito puttasokena,

pitā saccaṁ abhāsatha.

“Yena saccenayaṁ sāmo,

dhammacārī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

brahmacārī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

saccavādī pure ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

mātāpettibharo ahu;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

kule jeṭṭhāpacāyiko;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yena saccenayaṁ sāmo,

pāṇā piyataro mama;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Yaṁ kiñcitthi kataṁ puññaṁ,

Mayhañceva mātucca te;

Sabbena tena kusalena,

Visaṁ sāmassa haññatu.

Sā devatā antarahitā,

pabbate gandhamādane;

Sāmassa anukampāya,

imaṁ saccaṁ abhāsatha.

Pabbatyāhaṁ gandhamādane,

cirarattanivāsinī;

Na me piyataro koci,

añño sāmena vijjati;

Etena saccavajjena,

visaṁ sāmassa haññatu.

Sabbe vanā gandhamayā,

pabbate gandhamādane;

Etena saccavajjena,

visaṁ sāmassa haññatu”.

Tesaṁ lālappamānānaṁ,

bahuṁ kāruññasañhitaṁ;

Khippaṁ sāmo samuṭṭhāsi,

yuvā kalyāṇadassano.

“Sāmohamasmi bhaddaṁ vo,

Sotthināmhi samuṭṭhito;

Mā bāḷhaṁ paridevetha,

Mañjunābhivadetha maṁ”.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Issarosi anuppatto,

yaṁ idhatthi pavedaya.

Tindukāni piyālāni,

madhuke kāsumāriyo;

Phalāni khuddakappāni,

bhuñja rāja varaṁ varaṁ.

Atthi me pānīyaṁ sītaṁ,

ābhataṁ girigabbharā;

Tato piva mahārāja,

sace tvaṁ abhikaṅkhasi”.

“Sammuyhāmi pamuyhāmi,

sabbā muyhanti me disā;

Petaṁ taṁ sāma maddakkhiṁ,

ko nu tvaṁ sāma jīvasi”.

“Api jīvaṁ mahārāja,

purisaṁ gāḷhavedanaṁ;

Upanītamanasaṅkappaṁ,

jīvantaṁ maññate mataṁ.

Api jīvaṁ mahārāja,

purisaṁ gāḷhavedanaṁ;

Taṁ nirodhagataṁ santaṁ,

jīvantaṁ maññate mataṁ.

Yo mātaraṁ pitaraṁ vā,

macco dhammena posati;

Devāpi naṁ tikicchanti,

mātāpettibharaṁ naraṁ.

Yo mātaraṁ pitaraṁ vā,

macco dhammena posati;

Idheva naṁ pasaṁsanti,

pecca sagge pamodati”.

“Esa bhiyyo pamuyhāmi,

Sabbā muyhanti me disā;

Saraṇaṁ taṁ sāma gacchāmi,

Tvañca me saraṇaṁ bhava”.

“Dhammaṁ cara mahārāja,

mātāpitūsu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

puttadāresu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

mittāmaccesu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

vāhanesu balesu ca;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

gāmesu nigamesu ca;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

raṭṭhesu janapadesu ca;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

samaṇabrāhmaṇesu ca;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

migapakkhīsu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

dhammo ciṇṇo sukhāvaho;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

saindā devā sabrahmakā;

Suciṇṇena divaṁ pattā,

mā dhammaṁ rāja pāmado”ti.

Suvaṇṇasāmajātakaṁ tatiyaṁ.