sutta » kn » ja » Jātaka

Mahānipāta

Mūgapakkhavagga

4 Nimijātaka

Accheraṁ vata lokasmiṁ,

uppajjanti vicakkhaṇā;

Yadā ahu nimirājā,

paṇḍito kusalatthiko.

Rājā sabbavidehānaṁ,

adā dānaṁ arindamo;

Tassa taṁ dadato dānaṁ,

saṅkappo udapajjatha;

Dānaṁ vā brahmacariyaṁ vā,

katamaṁ su mahapphalaṁ.

Tassa saṅkappamaññāya,

maghavā devakuñjaro;

Sahassanetto pāturahu,

vaṇṇena vihanaṁ tamaṁ.

Salomahaṭṭho manujindo,

vāsavaṁ avacā nimi;

“Devatā nusi gandhabbo,

adu sakko purindado.

Na ca me tādiso vaṇṇo,

diṭṭho vā yadi vā suto;

Ācikkha me tvaṁ bhaddante,

kathaṁ jānemu taṁ mayaṁ”.

Salomahaṭṭhaṁ ñatvāna,

vāsavo avacā nimiṁ;

“Sakkohamasmi devindo,

āgatosmi tavantike;

Alomahaṭṭho manujinda,

puccha pañhaṁ yamicchasi”.

So ca tena katokāso,

vāsavaṁ avacā nimi;

“Pucchāmi taṁ mahārāja,

sabbabhūtānamissara;

Dānaṁ vā brahmacariyaṁ vā,

katamaṁ su mahapphalaṁ”.

So puṭṭho naradevena,

vāsavo avacā nimiṁ;

Vipākaṁ brahmacariyassa,

jānaṁ akkhāsijānato.

“Hīnena brahmacariyena,

khattiye upapajjati;

Majjhimena ca devattaṁ,

uttamena visujjhati.

Na hete sulabhā kāyā,

yācayogena kenaci;

Ye kāye upapajjanti,

anāgārā tapassino.

Dudīpo sāgaro selo,

mujakindo bhagīraso;

Usindaro kassapo ca,

asako ca puthujjano.

Ete caññe ca rājāno,

khattiyā brāhmaṇā bahū;

Puthuyaññaṁ yajitvāna,

petattaṁ nātivattisuṁ.

(…)

Atha yīme avattiṁsu,

anāgārā tapassino;

Sattisayo yāmahanu,

somayāmo manojavo.

Samuddo māgho bharato ca,

isi kālapurakkhato;

Aṅgīraso kassapo ca,

kisavaccho akatti ca.

Uttarena nadī sīdā,

gambhīrā duratikkamā;

Naḷaggivaṇṇā jotanti,

sadā kañcanapabbatā.

Parūḷhakacchā tagarā,

rūḷhakacchā vanā nagā;

Tatrāsuṁ dasasahassā,

porāṇā isayo pure.

Ahaṁ seṭṭhosmi dānena,

saṁyamena damena ca;

Anuttaraṁ vataṁ katvā,

pakiracārī samāhite.

Jātimantaṁ ajaccañca,

ahaṁ ujugataṁ naraṁ;

Ativelaṁ namassissaṁ,

kammabandhū hi māṇavā.

Sabbe vaṇṇā adhammaṭṭhā,

patanti nirayaṁ adho;

Sabbe vaṇṇā visujjhanti,

caritvā dhammamuttamaṁ”.

Idaṁ vatvāna maghavā,

devarājā sujampati;

Vedehamanusāsitvā,

saggakāyaṁ apakkami.

“Imaṁ bhonto nisāmetha,

yāvantettha samāgatā;

Dhammikānaṁ manussānaṁ,

vaṇṇaṁ uccāvacaṁ bahuṁ.

Yathā ayaṁ nimirājā,

paṇḍito kusalatthiko;

Rājā sabbavidehānaṁ,

adā dānaṁ arindamo.

Tassa taṁ dadato dānaṁ,

saṅkappo udapajjatha;

Dānaṁ vā brahmacariyaṁ vā,

katamaṁ su mahapphalaṁ”.

“Abbhuto vata lokasmiṁ,

uppajji lomahaṁsano;

Dibbo ratho pāturahu,

vedehassa yasassino”.

Devaputto mahiddhiko,

mātali devasārathi;

Nimantayittha rājānaṁ,

vedehaṁ mithilaggahaṁ.

“Ehimaṁ rathamāruyha,

rājaseṭṭha disampati;

Devā dassanakāmā te,

tāvatiṁsā saindakā;

Saramānā hi te devā,

sudhammāyaṁ samacchare”.

Tato rājā taramāno,

vedeho mithilaggaho;

Āsanā vuṭṭhahitvāna,

pamukho rathamāruhi.

Abhirūḷhaṁ rathaṁ dibbaṁ,

mātali etadabravi;

“Kena taṁ nemi maggena,

rājaseṭṭha disampati;

Yena vā pāpakammantā,

puññakammā ca ye narā”.

“Ubhayeneva maṁ nehi,

mātali devasārathi;

Yena vā pāpakammantā,

puññakammā ca ye narā”.

“Kena taṁ paṭhamaṁ nemi,

rājaseṭṭha disampati;

Yena vā pāpakammantā,

puññakammā ca ye narā”.

“Niraye tāva passāmi,

āvāse pāpakamminaṁ;

Ṭhānāni luddakammānaṁ,

dussīlānañca yā gati”.

Dassesi mātali rañño,

duggaṁ vetaraṇiṁ nadiṁ;

Kuthitaṁ khārasaṁyuttaṁ,

tattaṁ aggisikhūpamaṁ.

Nimī have mātalimajjhabhāsatha,

Disvā janaṁ patamānaṁ vidugge;

“Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā vetaraṇiṁ patanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye dubbale balavantā jīvaloke,

Hiṁsanti rosanti supāpadhammā;

Te luddakammā pasavetva pāpaṁ,

Teme janā vetaraṇiṁ patanti”.

“Sāmā ca soṇā sabalā ca gijjhā,

Kākolasaṅghā adanti bheravā;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme jane kākolasaṅghā adanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye kecime maccharino kadariyā,

Paribhāsakā samaṇabrāhmaṇānaṁ;

Hiṁsanti rosanti supāpadhammā,

Te luddakammā pasavetva pāpaṁ;

Teme jane kākolasaṅghā adanti”.

“Sajotibhūtā pathaviṁ kamanti,

Tattehi khandhehi ca pothayanti;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā khandhahatā sayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye jīvalokasmi supāpadhammino,

Narañca nāriñca apāpadhammaṁ;

Hiṁsanti rosanti supāpadhammā,

Te luddakammā pasavetva pāpaṁ;

Teme janā khandhahatā sayanti”.

“Aṅgārakāsuṁ apare phuṇanti,

Narā rudantā paridaḍḍhagattā;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā aṅgārakāsuṁ phuṇanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye keci pūgāya dhanassa hetu,

Sakkhiṁ karitvā iṇaṁ jāpayanti;

Te jāpayitvā janataṁ janinda,

Te luddakammā pasavetva pāpaṁ;

Teme janā aṅgārakāsuṁ phuṇanti”.

“Sajotibhūtā jalitā padittā,

Padissati mahatī lohakumbhī;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā avaṁsirā lohakumbhiṁ patanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye sīlavantaṁ samaṇaṁ brāhmaṇaṁ vā,

Hiṁsanti rosanti supāpadhammā;

Te luddakammā pasavetva pāpaṁ,

Teme janā avaṁsirā lohakumbhiṁ patanti”.

“Luñcanti gīvaṁ atha veṭhayitvā,

Uṇhodakasmiṁ pakiledayitvā;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā luttasirā sayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye jīvalokasmi supāpadhammino,

Pakkhī gahetvāna viheṭhayanti te;

Viheṭhayitvā sakuṇaṁ janinda,

Te luddakammā pasavetva pāpaṁ;

Teme janā luttasirā sayanti”.

“Pahūtatoyā anigādhakūlā,

Nadī ayaṁ sandati suppatitthā;

Ghammābhitattā manujā pivanti,

Pītañca tesaṁ bhusa hoti pāni.

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Pītañca tesaṁ bhusa hoti pāni”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye suddhadhaññaṁ palāsena missaṁ,

Asuddhakammā kayino dadanti;

Ghammābhitattāna pipāsitānaṁ,

Pītañca tesaṁ bhusa hoti pāni”.

“Usūhi sattīhi ca tomarehi,

Dubhayāni passāni tudanti kandataṁ;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā sattihatā sayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye jīvalokasmi asādhukammino,

Adinnamādāya karonti jīvikaṁ;

Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ,

Ajeḷakañcāpi pasuṁ mahiṁsaṁ;

Te luddakammā pasavetva pāpaṁ,

Teme janā sattihatā sayanti”.

“Gīvāya baddhā kissa ime puneke,

Aññe vikantā bilakatā sayanti;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā bilakatā sayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Orabbhikā sūkarikā ca macchikā,

Pasuṁ mahiṁsañca ajeḷakañca;

Hantvāna sūnesu pasārayiṁsu,

Te luddakammā pasavetva pāpaṁ;

Teme janā bilakatā sayanti”.

“Rahado ayaṁ muttakarīsapūro,

Duggandharūpo asuci pūti vāti;

Khudāparetā manujā adanti,

Bhayañhi maṁ vindati sūta disvā;

Pucchāmi taṁ mātali devasārathi,

Ime nu maccā kimakaṁsu pāpaṁ;

Yeme janā muttakarīsabhakkhā”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye kecime kāraṇikā virosakā,

Paresaṁ hiṁsāya sadā niviṭṭhā;

Te luddakammā pasavetva pāpaṁ,

Mittadduno mīḷhamadanti bālā”.

“Rahado ayaṁ lohitapubbapūro,

Duggandharūpo asuci pūti vāti;

Ghammābhitattā manujā pivanti,

Bhayañhi maṁ vindati sūta disvā;

Pucchāmi taṁ mātali devasārathi,

Ime nu maccā kimakaṁsu pāpaṁ;

Yeme janā lohitapubbabhakkhā”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye mātaraṁ vā pitaraṁ vā jīvaloke,

Pārājikā arahante hananti;

Te luddakammā pasavetva pāpaṁ,

Teme janā lohitapubbabhakkhā”.

“Jivhañca passa baḷisena viddhaṁ,

Vihataṁ yathā saṅkusatena cammaṁ;

Phandanti macchāva thalamhi khittā,

Muñcanti kheḷaṁ rudamānā kimete.

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā vaṅkaghastā sayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye keci sandhānagatā manussā,

Agghena agghaṁ kayaṁ hāpayanti;

Kuṭena kuṭaṁ dhanalobhahetu,

Channaṁ yathā vāricaraṁ vadhāya.

Na hi kuṭakārissa bhavanti tāṇā,

Sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṁ,

Teme janā vaṅkaghastā sayanti”.

“Nārī imā samparibhinnagattā,

Paggayha kandanti bhuje dujaccā;

Sammakkhitā lohitapubbalittā,

Gāvo yathā āghātane vikantā;

Tā bhūmibhāgasmiṁ sadā nikhātā,

Khandhātivattanti sajotibhūtā.

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Imā nu nāriyo kimakaṁsu pāpaṁ,

Yā bhūmibhāgasmiṁ sadā nikhātā;

Khandhātivattanti sajotibhūtā”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Kolitthiyāyo idha jīvaloke,

Asuddhakammā asataṁ acāruṁ;

Tā dittarūpā pati vippahāya,

Aññaṁ acāruṁ ratikhiḍḍahetu;

Tā jīvalokasmiṁ ramāpayitvā,

Khandhātivattanti sajotibhūtā”.

“Pāde gahetvā kissa ime puneke,

Avaṁsirā narake pātayanti;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā avaṁsirā narake pātayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye jīvalokasmi asādhukammino,

Parassa dārāni atikkamanti;

Te tādisā uttamabhaṇḍathenā,

Teme janā avaṁsirā narake pātayanti.

Te vassapūgāni bahūni tattha,

Nirayesu dukkhaṁ vedanaṁ vedayanti;

Na hi pāpakārissa bhavanti tāṇā,

Sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṁ,

Teme janā avaṁsirā narake pātayanti”.

“Uccāvacāme vividhā upakkamā,

Nirayesu dissanti sughorarūpā;

Bhayañhi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu pāpaṁ,

Yeme janā adhimattā dukkhā tibbā;

Kharā kaṭukā vedanā vedayanti”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ pāpakammānaṁ,

jānaṁ akkhāsijānato.

“Ye jīvalokasmi supāpadiṭṭhino,

Vissāsakammāni karonti mohā;

Parañca diṭṭhīsu samādapenti,

Te pāpadiṭṭhiṁ pasavetva pāpaṁ;

Teme janā adhimattā dukkhā tibbā,

Kharā kaṭukā vedanā vedayanti”.

“Viditāni te mahārāja,

āvāsaṁ pāpakamminaṁ;

Ṭhānāni luddakammānaṁ,

dussīlānañca yā gati;

Uyyāhi dāni rājīsi,

devarājassa santike.

(…)

Pañcathūpaṁ dissatidaṁ vimānaṁ,

Mālāpiḷandhā sayanassa majjhe;

Tatthacchati nārī mahānubhāvā,

Uccāvacaṁ iddhi vikubbamānā”.

“Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu nārī kimakāsi sādhuṁ,

Yā modati saggapattā vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Yadi te sutā bīraṇī jīvaloke,

Āmāyadāsī ahu brāhmaṇassa;

Sā pattakāle atithiṁ viditvā,

Mātāva puttaṁ sakimābhinandī;

Saṁyamā saṁvibhāgā ca,

Sā vimānasmi modati.

Daddallamānā ābhenti,

vimānā satta nimmitā;

Tattha yakkho mahiddhiko,

sabbābharaṇabhūsito;

Samantā anupariyāti,

nārīgaṇapurakkhato”.

“Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu macco kimakāsi sādhuṁ,

Yo modati saggapatto vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Soṇadinno gahapati,

esa dānapatī ahu;

Esa pabbajituddissa,

vihāre satta kārayi.

Sakkaccaṁ te upaṭṭhāsi,

bhikkhavo tattha vāsike;

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsi ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

Yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

Aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasī,

sadā sīlesu saṁvuto;

Saṁyamā saṁvibhāgā ca,

so vimānasmi modati.

Pabhāsati midaṁ byamhaṁ,

phalikāsu sunimmitaṁ;

Nārīvaragaṇākiṇṇaṁ,

kūṭāgāravarocitaṁ;

Upetaṁ annapānehi,

naccagītehi cūbhayaṁ”.

“Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu sādhuṁ,

Ye modare saggapattā vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Yā kāci nāriyo idha jīvaloke,

Sīlavantiyo upāsikā;

Dāne ratā niccaṁ pasannacittā,

Sacce ṭhitā uposathe appamattā;

Saṁyamā saṁvibhāgā ca,

Tā vimānasmi modare”.

“Pabhāsati midaṁ byamhaṁ,

veḷuriyāsu nimmitaṁ;

Upetaṁ bhūmibhāgehi,

vibhattaṁ bhāgaso mitaṁ.

Āḷambarā mudiṅgā ca,

naccagītā suvāditā;

Dibbā saddā niccharanti,

savanīyā manoramā.

Nāhaṁ evaṅgataṁ jātu,

evaṁsuruciraṁ pure;

Saddaṁ samabhijānāmi,

diṭṭhaṁ vā yadi vā sutaṁ.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu sādhuṁ,

Ye modare saggapattā vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Ye keci maccā idha jīvaloke,

Sīlavantā upāsakā;

Ārāme udapāne ca,

Papā saṅkamanāni ca;

Arahante sītibhūte,

Sakkaccaṁ paṭipādayuṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Adaṁsu ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasuṁ,

sadā sīlesu saṁvutā;

Saṁyamā saṁvibhāgā ca,

te vimānasmi modare”.

“Pabhāsati midaṁ byamhaṁ,

phalikāsu sunimmitaṁ;

Nārīvaragaṇākiṇṇaṁ,

kūṭāgāravarocitaṁ.

Upetaṁ annapānehi,

naccagītehi cūbhayaṁ;

Najjo cānupariyāti,

nānāpupphadumāyutā.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu macco kimakāsi sādhuṁ,

Yo modatī saggapatto vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Mithilāyaṁ gahapati,

esa dānapatī ahu;

Ārāme udapāne ca,

papā saṅkamanāni ca;

Arahante sītibhūte,

sakkaccaṁ paṭipādayi.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Adāsi ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasī,

sadā sīlesu saṁvuto;

Saṁyamā saṁvibhāgā ca,

so vimānasmi modati”.

“Pabhāsati midaṁ byamhaṁ,

phalikāsu sunimmitaṁ;

Nārīvaragaṇākiṇṇaṁ,

kūṭāgāravarocitaṁ.

Upetaṁ annapānehi,

naccagītehi cūbhayaṁ;

Najjo cānupariyāti,

nānāpupphadumāyutā.

Rājāyatanā kapitthā ca,

ambā sālā ca jambuyo;

Tindukā ca piyālā ca,

dumā niccaphalā bahū.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu macco kimakāsi sādhuṁ,

Yo modatī saggapatto vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Mithilāyaṁ gahapati,

esa dānapatī ahu;

Ārāme udapāne ca,

papā saṅkamanāni ca;

Arahante sītibhūte,

sakkaccaṁ paṭipādayi.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Adāsi ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasī,

sadā sīlesu saṁvuto;

Saṁyamā saṁvibhāgā ca,

so vimānasmi modati”.

“Pabhāsati midaṁ byamhaṁ,

veḷuriyāsu nimmitaṁ;

Upetaṁ bhūmibhāgehi,

vibhattaṁ bhāgaso mitaṁ.

Āḷambarā mudiṅgā ca,

naccagītā suvāditā;

Dibyā saddā niccharanti,

savanīyā manoramā.

Nāhaṁ evaṅgataṁ jātu,

evaṁsuruciraṁ pure;

Saddaṁ samabhijānāmi,

diṭṭhaṁ vā yadi vā sutaṁ.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu macco kimakāsi sādhuṁ,

Yo modatī saggapatto vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Bārāṇasiyaṁ gahapati,

esa dānapatī ahu;

Ārāme udapāne ca,

papā saṅkamanāni ca;

Arahante sītibhūte,

sakkaccaṁ paṭipādayi.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Adāsi ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasī,

sadā sīlesu saṁvuto;

Saṁyamā saṁvibhāgā ca,

so vimānasmi modati”.

“Yathā udayamādicco,

hoti lohitako mahā;

Tathūpamaṁ idaṁ byamhaṁ,

jātarūpassa nimmitaṁ.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ayaṁ nu macco kimakāsi sādhuṁ,

Yo modatī saggapatto vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Sāvatthiyaṁ gahapati,

esa dānapatī ahu;

Ārāme udapāne ca,

papā saṅkamanāni ca;

Arahante sītibhūte,

sakkaccaṁ paṭipādayi.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Adāsi ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāhitaṁ.

Uposathaṁ upavasī,

sadā sīlesu saṁvuto;

Saṁyamā saṁvibhāgā ca,

so vimānasmi modati”.

“Vehāyasāme bahukā,

jātarūpassa nimmitā;

Daddallamānā ābhenti,

vijjuvabbhaghanantare.

(…)

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Ime nu maccā kimakaṁsu sādhuṁ,

Ye modare saggapattā vimāne”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Saddhāya suniviṭṭhāya,

saddhamme suppavedite;

Akaṁsu satthu vacanaṁ,

sammāsambuddhasāsane;

Tesaṁ etāni ṭhānāni,

yāni tvaṁ rāja passasi.

Viditāni te mahārāja,

āvāsaṁ pāpakamminaṁ;

Atho kalyāṇakammānaṁ,

ṭhānāni viditāni te;

Uyyāhi dāni rājīsi,

devarājassa santike”.

Sahassayuttaṁ hayavāhiṁ,

dibbayānamadhiṭṭhito;

Yāyamāno mahārājā,

addā sīdantare nage;

Disvānāmantayī sūtaṁ,

“ime ke nāma pabbatā”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato

“Sudassano karavīko,

īsadharo yugandharo;

Nemindharo vinatako,

assakaṇṇo girī brahā.

Ete sīdantare nagā,

anupubbasamuggatā;

Mahārājānamāvāsā,

yāni tvaṁ rāja passasi”.

“Anekarūpaṁ ruciraṁ,

nānācitraṁ pakāsati;

Ākiṇṇaṁ indasadisehi,

byaggheheva surakkhitaṁ.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Imaṁ nu dvāraṁ kimabhaññamāhu,

Manorama dissati dūratova”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Citrakūṭoti yaṁ āhu,

devarājapavesanaṁ;

Sudassanassa girino,

dvārañhetaṁ pakāsati.

Anekarūpaṁ ruciraṁ,

nānācitraṁ pakāsati;

Ākiṇṇaṁ indasadisehi,

byaggheheva surakkhitaṁ;

Pavisetena rājīsi,

arajaṁ bhūmimakkama”.

Sahassayuttaṁ hayavāhiṁ,

dibbayānamadhiṭṭhito;

Yāyamāno mahārājā,

addā devasabhaṁ idaṁ.

“Yathā sarade ākāse,

nīlobhāso padissati;

Tathūpamaṁ idaṁ byamhaṁ,

veḷuriyāsu nimmitaṁ.

Vittī hi maṁ vindati sūta disvā,

Pucchāmi taṁ mātali devasārathi;

Imaṁ nu byamhaṁ kimabhaññamāhu,

Manorama dissati dūratova”.

Tassa puṭṭho viyākāsi,

mātali devasārathi;

Vipākaṁ puññakammānaṁ,

jānaṁ akkhāsijānato.

“Sudhammā iti yaṁ āhu,

passesā dissate sabhā;

Veḷuriyārucirā citrā,

dhārayanti sunimmitā.

Aṭṭhaṁsā sukatā thambhā,

sabbe veḷuriyāmayā;

Yattha devā tāvatiṁsā,

sabbe indapurohitā.

Atthaṁ devamanussānaṁ,

cintayantā samacchare;

Pavisetena rājīsi,

devānaṁ anumodanaṁ”.

Taṁ devā paṭinandiṁsu,

disvā rājānamāgataṁ;

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Nisīda dāni rājīsi,

devarājassa santike”.

Sakkopi paṭinandittha,

vedehaṁ mithilaggahaṁ;

Nimantayittha kāmehi,

āsanena ca vāsavo.

“Sādhu khosi anuppatto,

āvāsaṁ vasavattinaṁ;

Vasa devesu rājīsi,

sabbakāmasamiddhisu;

Tāvatiṁsesu devesu,

bhuñja kāme amānuse”.

“Yathā yācitakaṁ yānaṁ,

yathā yācitakaṁ dhanaṁ;

Evaṁsampadamevetaṁ,

yaṁ parato dānapaccayā.

Na cāhametamicchāmi,

yaṁ parato dānapaccayā;

Sayaṅkatāni puññāni,

taṁ me āveṇikaṁ dhanaṁ.

Sohaṁ gantvā manussesu,

kāhāmi kusalaṁ bahuṁ;

Dānena samacariyāya,

saṁyamena damena ca;

Yaṁ katvā sukhito hoti,

na ca pacchānutappati”.

“Bahūpakāro no bhavaṁ,

mātali devasārathi;

Yo me kalyāṇakammānaṁ,

pāpānaṁ paṭidassayi”.

Idaṁ vatvā nimirājā,

vedeho mithilaggaho;

Puthuyaññaṁ yajitvāna,

saṁyamaṁ ajjhupāgamīti.

Nimijātakaṁ catutthaṁ.