abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Puggalakathā

1. Anulomapaccanīka

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

Anulomapañcakaṁ.

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

Paṭikammacatukkaṁ.

Tvañce pana maññasi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti, tena tava tattha hetāya paṭiññāya hevaṁ paṭijānantaṁ hevaṁ niggahetabbe.

Atha taṁ niggaṇhāma.

Suniggahito ca hosi.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Niggahacatukkaṁ.

Ese ce dunniggahite hevamevaṁ tattha dakkha.

Vattabbe kho—

“puggalo upalabbhati saccikaṭṭhaparamatthena”, no ca vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

No ca mayaṁ tayā tattha hetāya paṭiññāya hevaṁ paṭijānantā hevaṁ niggahetabbā.

Atha maṁ niggaṇhāsi.

Dunniggahitā ca homa.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Upanayanacatukkaṁ.

Na hevaṁ niggahetabbe.

Tena hi yaṁ niggaṇhāsi—

“hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’ti.

Yaṁ tattha vadesi—

‘vattabbe kho—

puggalo upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe—

yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Tena hi ye kate niggahe se niggahe dukkaṭe.

Sukate paṭikamme.

Sukatā paṭipādanāti.

Niggamanacatukkaṁ.

Paṭhamo niggaho.

2. Paccanīkānuloma

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

Paccanīkapañcakaṁ.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

Paṭikammacatukkaṁ.

Tvañce pana maññasi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti, tena tava tattha hetāya paṭiññāya hevaṁ paṭijānantaṁ hevaṁ niggahetabbe.

Atha taṁ niggaṇhāma, suniggahito ca hosi.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Niggahacatukkaṁ.

Ese ce dunniggahite hevamevaṁ tattha dakkha.

Vattabbe kho—

“puggalo nupalabbhati saccikaṭṭhaparamatthena”, no ca vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

No ca mayaṁ tayā tattha hetāya paṭiññāya hevaṁ paṭijānantā hevaṁ niggahetabbā.

Atha maṁ niggaṇhāsi, dunniggahitā ca homa.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Upanayanacatukkaṁ.

Na hevaṁ niggahetabbe.

Tena hi yaṁ niggaṇhāsi—

“hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti.

Yaṁ tattha vadesi—

‘vattabbe kho—

puggalo nupalabbhati saccikaṭṭhaparamatthena, no ca vattabbe—

yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti idaṁ te micchā.

Tena hi ye kate niggahe se niggahe dukkaṭe.

Sukate paṭikamme, sukatā paṭipādanāti.

Niggamanacatukkaṁ.

Dutiyo niggaho.

Okāsasaccikaṭṭha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Tatiyo niggaho.

Kālasaccikaṭṭha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Catuttho niggaho.

Avayavasaccikaṭṭha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Pañcamo niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Chaṭṭho niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Sattamo niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā.

No ce pana vattabbe—

“sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti, no ca vata re vattabbe—

“puggalo nupalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’”ti micchā …pe….

Aṭṭhakaniggaho.

Suddhikasaṁsandana

Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena …pe…

saññā ca upalabbhati …pe…

saṅkhārā ca upalabbhanti …pe…

viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ viññāṇaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotāyatanañca upalabbhati … ghānāyatanañca upalabbhati … jivhāyatanañca upalabbhati … kāyāyatanañca upalabbhati … rūpāyatanañca upalabbhati … saddāyatanañca upalabbhati … gandhāyatanañca upalabbhati … rasāyatanañca upalabbhati … phoṭṭhabbāyatanañca upalabbhati … manāyatanañca upalabbhati … dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena …pe…

sotadhātu ca upalabbhati … ghānadhātu ca upalabbhati … jivhādhātu ca upalabbhati … kāyadhātu ca upalabbhati … rūpadhātu ca upalabbhati … saddadhātu ca upalabbhati … gandhadhātu ca upalabbhati … rasadhātu ca upalabbhati … phoṭṭhabbadhātu ca upalabbhati … cakkhuviññāṇadhātu ca upalabbhati … sotaviññāṇadhātu ca upalabbhati … ghānaviññāṇadhātu ca upalabbhati … jivhāviññāṇadhātu ca upalabbhati … kāyaviññāṇadhātu ca upalabbhati … manodhātu ca upalabbhati … manoviññāṇadhātu ca upalabbhati … dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotindriyañca upalabbhati … ghānindriyañca upalabbhati … jivhindriyañca upalabbhati … kāyindriyañca upalabbhati … manindriyañca upalabbhati … jīvitindriyañca upalabbhati … itthindriyañca upalabbhati … purisindriyañca upalabbhati … sukhindriyañca upalabbhati … dukkhindriyañca upalabbhati … somanassindriyañca upalabbhati … domanassindriyañca upalabbhati … upekkhindriyañca upalabbhati … saddhindriyañca upalabbhati … vīriyindriyañca upalabbhati … satindriyañca upalabbhati … samādhindriyañca upalabbhati … paññindriyañca upalabbhati … anaññātaññassāmītindriyañca upalabbhati … aññindriyañca upalabbhati … aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ aññātāvindriyaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, rūpañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’, rūpañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, vedanā ca upalabbhati …pe…

saññā ca upalabbhati …pe…

saṅkhārā ca upalabbhanti …pe…

viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ viññāṇaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, viññāṇañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotāyatanañca upalabbhati …pe…

dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena …pe…

kāyadhātu ca upalabbhati …pe…

rūpadhātu ca upalabbhati …pe…

phoṭṭhabbadhātu ca upalabbhati …pe…

cakkhuviññāṇadhātu ca upalabbhati …pe…

manoviññāṇadhātu ca upalabbhati …pe…

dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotindriyañca upalabbhati saccikaṭṭhaparamatthena …pe…

aññindriyañca upalabbhati saccikaṭṭhaparamatthena …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ aññātāvindriyaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā …pe….

Suddhikasaṁsandanā.

Opammasaṁsandana

Rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanāti?

Āmantā.

Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti, no ca vata re vattabbe—

“rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā …pe….

Rūpaṁ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati …pe…

saṅkhārā ca upalabbhanti …pe…

viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññaṁ viññāṇanti?

Āmantā.

Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci rūpaṁ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññaṁ viññāṇaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññaṁ viññāṇaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti, no ca vata re vattabbe—

“rūpaṁ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññaṁ viññāṇaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññaṁ viññāṇaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā …pe….

Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati …pe…

saṅkhārā ca upalabbhanti …pe…

viññāṇañca upalabbhati …pe…

rūpañca upalabbhati saccikaṭṭhaparamatthena …pe….

Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti …pe…

viññāṇañca upalabbhati …pe…

rūpañca upalabbhati …pe…

vedanā ca upalabbhati saccikaṭṭhaparamatthena …pe….

Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati …pe…

rūpañca upalabbhati …pe…

vedanā ca upalabbhati …pe…

saññā ca upalabbhati saccikaṭṭhaparamatthena …pe….

Viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati …pe…

vedanā ca upalabbhati …pe…

saññā ca upalabbhati …pe…

saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṁ viññāṇaṁ aññe saṅkhārāti?

Āmantā.

Puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ viññāṇaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṁ viññāṇaṁ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṁ viññāṇaṁ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ viññāṇaṁ añño puggalo”ti, no ca vata re vattabbe—

“viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṁ viññāṇaṁ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṁ viññāṇaṁ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ viññāṇaṁ añño puggalo’”ti micchā …pe….

Cakkhāyatanaṁ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati …pe…

dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotāyatanaṁ upalabbhati …pe…

dhammāyatanaṁ upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati …pe…

manāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati …pe…

dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe…

sotadhātu upalabbhati …pe…

dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati …pe…

manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhundriyaṁ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati …pe…

aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotindriyaṁ upalabbhati …pe…

aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena …pe…

cakkhundriyañca upalabbhati …pe…

aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyanti?

Āmantā.

Puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ aññātāvindriyaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti, no ca vata re vattabbe—

“aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā …pe….

Rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, rūpañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, rūpañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ rūpaṁ añño puggalo”ti, no ca vata re vattabbe—

“rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’, rūpañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘rūpaṁ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṁ rūpaṁ aññā vedanā, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ rūpaṁ añño puggalo’”ti micchā …pe….

Rūpaṁ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati …

saṅkhārā ca upalabbhanti …

viññāṇañca upalabbhati saccikaṭṭhaparamatthena …pe….

Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati …

saṅkhārā ca upalabbhanti …

viññāṇañca upalabbhati …

rūpañca upalabbhati saccikaṭṭhaparamatthena …pe….

Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti …

viññāṇañca upalabbhati …

rūpañca upalabbhati …

vedanā ca upalabbhati saccikaṭṭhaparamatthena …pe….

Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati …

rūpañca upalabbhati …

vedanā ca upalabbhati …

saññā ca upalabbhati saccikaṭṭhaparamatthena …pe….

Viññāṇaṁ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati …

vedanā ca upalabbhati …

saññā ca upalabbhati …

saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena …pe….

Cakkhāyatanaṁ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati …pe…

dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotāyatanaṁ upalabbhati …pe…

dhammāyatanaṁ upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati …pe…

manāyatanañca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati …pe…

dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe…

sotadhātu upalabbhati saccikaṭṭhaparamatthena …pe…

dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati …pe…

manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena …pe….

Cakkhundriyaṁ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati …pe…

aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena …pe…

sotindriyaṁ upalabbhati …pe…

aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, cakkhundriyañca upalabbhati …pe…

aññindriyañca upalabbhati saccikaṭṭhaparamatthena;

aññaṁ aññātāvindriyaṁ aññaṁ aññindriyanti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññaṁ aññātāvindriyaṁ añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena;

tena vata re vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā.

No ce pana vattabbe—

“aññaṁ aññātāvindriyaṁ añño puggalo”ti, no ca vata re vattabbe—

“aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘aññātāvindriyaṁ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṁ aññātāvindriyaṁ aññaṁ aññindriyaṁ, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘aññaṁ aññātāvindriyaṁ añño puggalo’”ti micchā …pe….

Opammasaṁsandanaṁ.

Catukkanayasaṁsandana

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Rūpaṁ puggaloti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“rūpaṁ puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘rūpaṁ puggalo’”ti micchā.

No ce pana vattabbe—

“rūpaṁ puggalo”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘rūpaṁ puggalo’”ti micchā …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Rūpasmiṁ puggalo …pe…

aññatra rūpā puggalo …pe…

puggalasmiṁ rūpanti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“puggalasmiṁ rūpan”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ rūpan’”ti micchā.

No ce pana vattabbe—

“puggalasmiṁ rūpan”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ rūpan’”ti micchā …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vedanā puggalo …pe…

vedanāya puggalo …pe…

aññatra vedanāya puggalo …pe…

puggalasmiṁ vedanā …pe….

Saññā puggalo …pe…

saññāya puggalo …pe…

aññatra saññāya puggalo …pe…

puggalasmiṁ saññā …pe….

Saṅkhārā puggalo …pe…

saṅkhāresu puggalo …pe…

aññatra saṅkhārehi puggalo …pe…

puggalasmiṁ saṅkhārā …pe….

Viññāṇaṁ puggalo …pe…

viññāṇasmiṁ puggalo …pe…

aññatra viññāṇā puggalo …pe…

puggalasmiṁ viññāṇanti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“puggalasmiṁ viññāṇan”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ viññāṇan’”ti micchā.

No ce pana vattabbe—

“puggalasmiṁ viññāṇan”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ viññāṇan’”ti micchā …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Cakkhāyatanaṁ puggalo …pe…

cakkhāyatanasmiṁ puggalo …pe…

aññatra cakkhāyatanā puggalo …pe…

puggalasmiṁ cakkhāyatanaṁ …pe…

dhammāyatanaṁ puggalo …pe…

dhammāyatanasmiṁ puggalo …pe…

aññatra dhammāyatanā puggalo …pe…

puggalasmiṁ dhammāyatanaṁ …pe….

Cakkhudhātu puggalo …pe…

cakkhudhātuyā puggalo …pe…

aññatra cakkhudhātuyā puggalo …pe…

puggalasmiṁ cakkhudhātu …pe…

dhammadhātu puggalo …pe…

dhammadhātuyā puggalo …pe…

aññatra dhammadhātuyā puggalo …pe…

puggalasmiṁ dhammadhātu …pe….

Cakkhundriyaṁ puggalo …pe…

cakkhundriyasmiṁ puggalo …pe…

aññatra cakkhundriyā puggalo …pe…

puggalasmiṁ cakkhundriyaṁ …pe…

aññātāvindriyaṁ puggalo …pe…

aññātāvindriyasmiṁ puggalo …pe…

aññatra aññātāvindriyā puggalo …pe…

puggalasmiṁ aññātāvindriyanti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe—

“puggalasmiṁ aññātāvindriyan”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ aññātāvindriyan’”ti micchā.

No ce pana vattabbe—

“puggalasmiṁ aññātāvindriyan”ti, no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe—

‘puggalasmiṁ aññātāvindriyan’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti?

Āmantā.

Rūpaṁ puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—

“rūpaṁ puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘rūpaṁ puggaloti’” micchā.

No ce pana vattabbe—

“rūpaṁ puggalo”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘rūpaṁ puggalo’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti?

Āmantā.

Rūpasmiṁ puggalo …pe…

aññatra rūpā puggalo …pe…

puggalasmiṁ rūpaṁ …pe….

Vedanā puggalo …pe…

vedanāya puggalo …pe…

aññatra vedanāya puggalo …pe…

puggalasmiṁ vedanā …pe….

Saññā puggalo …pe…

saññāya puggalo …pe…

aññatra saññāya puggalo …pe…

puggalasmiṁ saññā …pe….

Saṅkhārā puggalo …pe…

saṅkhāresu puggalo …pe…

aññatra saṅkhārehi puggalo …pe…

puggalasmiṁ saṅkhārā …pe….

Viññāṇaṁ puggalo …pe…

viññāṇasmiṁ puggalo …pe…

aññatra viññāṇā puggalo …pe…

puggalasmiṁ viññāṇanti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—

“puggalasmiṁ viññāṇan”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘puggalasmiṁ viññāṇan’”ti micchā.

No ce pana vattabbe—

“puggalasmiṁ viññāṇan”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘puggalasmiṁ viññāṇan’”ti micchā …pe….

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti?

Āmantā.

Cakkhāyatanaṁ puggalo …pe…

cakkhāyatanasmiṁ puggalo …pe…

aññatra cakkhāyatanā puggalo …pe…

puggalasmiṁ cakkhāyatanaṁ …pe…

dhammāyatanaṁ puggalo …pe…

dhammāyatanasmiṁ puggalo …pe…

aññatra dhammāyatanā puggalo …pe…

puggalasmiṁ dhammāyatanaṁ …pe….

Cakkhudhātu puggalo …pe…

cakkhudhātuyā puggalo …pe…

aññatra cakkhudhātuyā puggalo …pe…

puggalasmiṁ cakkhudhātu …pe…

dhammadhātu puggalo …pe…

dhammadhātuyā puggalo …pe…

aññatra dhammadhātuyā puggalo …pe…

puggalasmiṁ dhammadhātu …pe….

Cakkhundriyaṁ puggalo …pe…

cakkhundriyasmiṁ puggalo …pe…

aññatra cakkhundriyā puggalo …pe…

puggalasmiṁ cakkhundriyaṁ …pe…

aññātāvindriyaṁ puggalo …pe…

aññātāvindriyasmiṁ puggalo …pe…

aññatra aññātāvindriyā puggalo …pe…

puggalasmiṁ aññātāvindriyanti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—

“puggalasmiṁ aññātāvindriyan”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘puggalasmiṁ aññātāvindriyan’”ti micchā.

No ce pana vattabbe—

“puggalasmiṁ aññātāvindriyan”ti, no ca vata re vattabbe—

“vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘puggalasmiṁ aññātāvindriyan’”ti micchā …pe….

Catukkanayasaṁsandanaṁ.

Lakkhaṇayutti

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Puggalo sappaccayo …pe…

puggalo appaccayo …

puggalo saṅkhato …

puggalo asaṅkhato …

puggalo sassato …

puggalo asassato …

puggalo sanimitto …

puggalo animittoti?

Na hevaṁ vattabbe.

(Saṅkhittaṁ.)

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti?

Āmantā.

Puggalo sappaccayo …pe…

puggalo appaccayo …

puggalo saṅkhato …

puggalo asaṅkhato …

puggalo sassato …

puggalo asassato …

puggalo sanimitto …

puggalo animittoti?

Na hevaṁ vattabbe.

(Saṅkhittaṁ.)

Lakkhaṇayuttikathā.

Vacanasodhana

Puggalo upalabbhati, upalabbhati puggaloti?

Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti.

Puggalo kehici upalabbhati kehici na upalabbhatīti?

Na hevaṁ vattabbe …pe….

Puggalo saccikaṭṭho, saccikaṭṭho puggaloti?

Puggalo saccikaṭṭho, saccikaṭṭho kehici puggalo kehici na puggaloti.

Puggalo kehici saccikaṭṭho kehici na saccikaṭṭhoti?

Na hevaṁ vattabbe …pe….

Puggalo vijjamāno, vijjamāno puggaloti?

Puggalo vijjamāno, vijjamāno kehici puggalo kehici na puggaloti.

Puggalo kehici vijjamāno kehici na vijjamānoti?

Na hevaṁ vattabbe …pe….

Puggalo saṁvijjamāno, saṁvijjamāno puggaloti?

Puggalo saṁvijjamāno, saṁvijjamāno kehici puggalo kehici na puggaloti.

Puggalo kehici saṁvijjamāno kehici na saṁvijjamānoti?

Na hevaṁ vattabbe …pe….

Puggalo atthi, atthi puggaloti?

Puggalo atthi, atthi kehici puggalo kehici na puggaloti.

Puggalo kehici atthi kehici natthīti?

Na hevaṁ vattabbe …pe….

Puggalo atthi, atthi na sabbo puggaloti?

Āmantā …pe…

puggalo natthi, natthi na sabbo puggaloti?

Na hevaṁ vattabbe.

(Saṅkhittaṁ.)

Vacanasodhanaṁ.

Paññattānuyoga

Rūpadhātuyā rūpī puggaloti?

Āmantā.

Kāmadhātuyā kāmī puggaloti?

Na hevaṁ vattabbe …pe….

Rūpadhātuyā rūpino sattāti?

Āmantā.

Kāmadhātuyā kāmino sattāti?

Na hevaṁ vattabbe …pe….

Arūpadhātuyā arūpī puggaloti?

Āmantā.

Kāmadhātuyā kāmī puggaloti?

Na hevaṁ vattabbe …pe….

Arūpadhātuyā arūpino sattāti?

Āmantā.

Kāmadhātuyā kāmino sattāti?

Na hevaṁ vattabbe …pe….

Rūpadhātuyā rūpī puggalo arūpadhātuyā arūpī puggalo, atthi ca koci rūpadhātuyā cuto arūpadhātuṁ upapajjatīti?

Āmantā.

Rūpī puggalo upacchinno, arūpī puggalo jātoti?

Na hevaṁ vattabbe …pe….

Rūpadhātuyā rūpino sattā arūpadhātuyā arūpino sattā, atthi ca koci rūpadhātuyā cuto arūpadhātuṁ upapajjatīti?

Āmantā.

Rūpī satto upacchinno, arūpī satto jātoti?

Na hevaṁ vattabbe …pe….

Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāteti?

Āmantā.

Puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāteti?

Āmantā.

Añño kāyo, añño puggaloti?

Āmantā.

Aññaṁ jīvaṁ, aññaṁ sarīranti?

Na hevaṁ vattabbe.

Ājānāhi niggahaṁ.

Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo;

tena vata re vattabbe—

“aññaṁ jīvaṁ aññaṁ sarīran”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’, no ca vattabbe—

‘aññaṁ jīvaṁ aññaṁ sarīran’”ti micchā.

No ce pana vattabbe—

“aññaṁ jīvaṁ aññaṁ sarīran”ti, no ca vata re vattabbe—

“kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’, no ca vattabbe—

‘aññaṁ jīvaṁ aññaṁ sarīran’”ti micchā …pe….

Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāteti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti?

Āmantā.

Añño kāyo añño puggaloti?

Na hevaṁ vattabbe.

Ājānāhi paṭikammaṁ.

Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”, tena vata re vattabbe—

“añño kāyo añño puggalo”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘añño kāyo añño puggalo’”ti micchā.

No ce pana vattabbe—

“añño kāyo añño puggalo”ti, no ca vata re vattabbe—

“kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṁ bhagavatā—

‘atthi puggalo attahitāya paṭipanno’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṁ appiyaṁ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṁ bhagavatā—

atthi puggalo attahitāya paṭipanno’, no ca vattabbe—

‘añño kāyo añño puggalo’”ti micchā.

(Saṅkhittaṁ.)

Paññattānuyogo.

Gatianuyoga

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

So puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Añño puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

So ca añño ca sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Neva so sandhāvati, na añño sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

So puggalo sandhāvati, añño puggalo sandhāvati, so ca añño ca sandhāvati, neva so sandhāvati na añño sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sa sattakkhattuparamaṁ,

sandhāvitvāna puggalo;

Dukkhassantakaro hoti,

sabbasaṁyojanakkhayā”ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti.

Na vattabbaṁ—

“puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“anamataggoyaṁ, bhikkhave, saṁsāro.

Pubbakoṭi na paññāyati, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsaratan”ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti.

Puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Atthi koci manusso hutvā devo hotīti?

Āmantā.

Sveva manusso so devoti?

Na hevaṁ vattabbe …pe….

Sveva manusso so devoti?

Āmantā.

Manusso hutvā devo hoti, devo hutvā manusso hoti, manussabhūto añño, devo añño, manussabhūto svevāyaṁ sandhāvatīti micchā …pe….

Sace hi sandhāvati sveva puggalo ito cuto paraṁ lokaṁ anañño, hevaṁ maraṇaṁ na hehiti, pāṇātipātopi nupalabbhati.

Kammaṁ atthi, kammavipāko atthi, katānaṁ kammānaṁ vipāko atthi, kusalākusale vipaccamāne svevāyaṁ sandhāvatīti micchā.

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti, tiracchānagato hoti, oṭṭho hoti, goṇo hoti, gadrabho hoti, sūkaro hoti, mahiṁso hotīti?

Āmantā.

Sveva manusso so mahiṁsoti?

Na hevaṁ vattabbe …pe….

Sveva manusso so mahiṁsoti?

Āmantā.

Manusso hutvā mahiṁso hoti, mahiṁso hutvā manusso hoti, manussabhūto añño, mahiṁso añño, manussabhūto svevāyaṁ sandhāvatīti micchā …pe….

Sace hi sandhāvati sveva puggalo ito cuto paraṁ lokaṁ anañño, hevaṁ maraṇaṁ na hehiti, pāṇātipātopi nupalabbhati.

Kammaṁ atthi, kammavipāko atthi, katānaṁ kammānaṁ vipāko atthi, kusalākusale vipaccamāne svevāyaṁ sandhāvatīti micchā.

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Atthi koci khattiyo hutvā brāhmaṇo hotīti?

Āmantā.

Sveva khattiyo so brāhmaṇoti?

Na hevaṁ vattabbe …pe….

Atthi koci khattiyo hutvā vesso hoti, suddo hotīti?

Āmantā.

Sveva khattiyo so suddoti?

Na hevaṁ vattabbe …pe….

Atthi koci brāhmaṇo hutvā vesso hoti, suddo hoti, khattiyo hotīti?

Āmantā.

Sveva brāhmaṇo so khattiyoti?

Na hevaṁ vattabbe …pe….

Atthi koci vesso hutvā suddo hoti, khattiyo hoti, brāhmaṇo hotīti?

Āmantā.

Sveva vesso so brāhmaṇoti?

Na hevaṁ vattabbe …pe….

Atthi koci suddo hutvā khattiyo hoti, brāhmaṇo hoti, vesso hotīti?

Āmantā.

Sveva suddo so vessoti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno … nāsacchinno … kaṇṇanāsacchinno … aṅgulicchinno … aḷacchinno … kaṇḍaracchinno … kuṇihatthako … phaṇahatthako … kuṭṭhiyo … gaṇḍiyo … kilāsiyo … sosiyo … apamāriyo … oṭṭho … goṇo … gadrabho … sūkaro … mahiṁso mahiṁsova hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokan”ti?

Āmantā.

Nanu sotāpanno puggalo manussalokā cuto devalokaṁ upapanno tatthapi sotāpannova hotīti?

Āmantā.

Hañci sotāpanno puggalo manussalokā cuto devalokaṁ upapanno tatthapi sotāpannova hoti, tena vata re vattabbe—

“sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokan”ti.

Sotāpanno puggalo manussalokā cuto devalokaṁ upapanno tatthapi sotāpannova hotīti katvā tena ca kāraṇena sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Sotāpanno puggalo manussalokā cuto devalokaṁ upapanno tatthapi manusso hotīti katvā?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Anañño avigato sandhāvatīti?

Na hevaṁ vattabbe …pe….

Anañño avigato sandhāvatīti?

Āmantā.

Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno … nāsacchinno … kaṇṇanāsacchinno … aṅgulicchinno … aḷacchinno … kaṇḍaracchinno … kuṇihatthako … phaṇahatthako … kuṭṭhiyo … gaṇḍiyo … kilāsiyo … sosiyo … apamāriyo … oṭṭho … goṇo … gadrabho … sūkaro … mahiṁso mahiṁsova hotīti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Sarūpo sandhāvatīti?

Na hevaṁ vattabbe …pe…

sarūpo sandhāvatīti?

Āmantā.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe….

Savedano …pe…

sasañño …pe…

sasaṅkhāro …pe…

saviññāṇo sandhāvatīti?

Na hevaṁ vattabbe …pe…

saviññāṇo sandhāvatīti?

Āmantā.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Arūpo sandhāvatīti?

Na hevaṁ vattabbe …pe…

arūpo sandhāvatīti?

Āmantā.

Aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe …pe….

Avedano …pe…

asañño …pe…

asaṅkhāro …pe…

aviññāṇo sandhāvatīti?

Na hevaṁ vattabbe …pe…

aviññāṇo sandhāvatīti?

Āmantā.

Aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Rūpaṁ sandhāvatīti?

Na hevaṁ vattabbe …pe…

rūpaṁ sandhāvatīti?

Āmantā.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe….

Vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ sandhāvatīti?

Na hevaṁ vattabbe …pe…

viññāṇaṁ sandhāvatīti?

Āmantā.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe….

Sveva puggalo sandhāvati asmā lokā paraṁ lokaṁ, parasmā lokā imaṁ lokanti?

Āmantā.

Rūpaṁ na sandhāvatīti?

Na hevaṁ vattabbe …pe…

rūpaṁ na sandhāvatīti?

Āmantā.

Aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe …pe….

Vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ na sandhāvatīti?

Na hevaṁ vattabbe …pe…

viññāṇaṁ na sandhāvatīti?

Āmantā.

Aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe.

(Saṅkhittaṁ.)

Khandhesu bhijjamānesu,

so ce bhijjati puggalo;

Ucchedā bhavati diṭṭhi,

yā buddhena vivajjitā.

Khandhesu bhijjamānesu,

no ce bhijjati puggalo;

Puggalo sassato hoti,

nibbānena samasamoti.

Gatianuyogo.

Upādāpaññattānuyoga

Rūpaṁ upādāya puggalassa paññattīti?

Āmantā.

Rūpaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Āmantā?

Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Na hevaṁ vattabbe …pe….

Vedanaṁ upādāya … saññaṁ upādāya … saṅkhāre upādāya … viññāṇaṁ upādāya puggalassa paññattīti?

Āmantā.

Viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Āmantā.

Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Na hevaṁ vattabbe …pe….

Rūpaṁ upādāya puggalassa paññattīti?

Āmantā.

Nīlaṁ rūpaṁ upādāya nīlakassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

pītaṁ rūpaṁ upādāya … lohitaṁ rūpaṁ upādāya … odātaṁ rūpaṁ upādāya … sanidassanaṁ rūpaṁ upādāya … anidassanaṁ rūpaṁ upādāya … sappaṭighaṁ rūpaṁ upādāya … appaṭighaṁ rūpaṁ upādāya appaṭighassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe….

Vedanaṁ upādāya puggalassa paññattīti?

Āmantā.

Kusalaṁ vedanaṁ upādāya kusalassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

kusalaṁ vedanaṁ upādāya kusalassa puggalassa paññattīti?

Āmantā.

Kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākāti?

Āmantā.

Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaṁ vattabbe …pe….

Vedanaṁ upādāya puggalassa paññattīti?

Āmantā.

Akusalaṁ vedanaṁ upādāya akusalassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

akusalaṁ vedanaṁ upādāya akusalassa puggalassa paññattīti?

Āmantā.

Akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākāti?

Āmantā.

Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti?

Na hevaṁ vattabbe …pe….

Vedanaṁ upādāya puggalassa paññattīti?

Āmantā.

Abyākataṁ vedanaṁ upādāya abyākatassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

abyākataṁ vedanaṁ upādāya abyākatassa puggalassa paññattīti?

Āmantā.

Abyākatā vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammāti?

Āmantā.

Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Na hevaṁ vattabbe …pe….

Saññaṁ upādāya … saṅkhāre upādāya … viññāṇaṁ upādāya puggalassa paññattīti?

Āmantā.

Kusalaṁ viññāṇaṁ upādāya kusalassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

kusalaṁ viññāṇaṁ upādāya kusalassa puggalassa paññattīti?

Āmantā.

Kusalaṁ viññāṇaṁ saphalaṁ savipākaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Āmantā.

Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaṁ vattabbe …pe….

Viññāṇaṁ upādāya puggalassa paññattīti?

Āmantā.

Akusalaṁ viññāṇaṁ upādāya akusalassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

akusalaṁ viññāṇaṁ upādāya akusalassa puggalassa paññattīti?

Āmantā.

Akusalaṁ viññāṇaṁ saphalaṁ savipākaṁ aniṭṭhaphalaṁ akantaphalaṁ amanuññaphalaṁ secanakaphalaṁ dukkhudrayaṁ dukkhavipākanti?

Āmantā.

Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti?

Na hevaṁ vattabbe …pe….

Viññāṇaṁ upādāya puggalassa paññattīti?

Āmantā.

Abyākataṁ viññāṇaṁ upādāya abyākatassa puggalassa paññattīti?

Na hevaṁ vattabbe …pe…

abyākataṁ viññāṇaṁ upādāya abyākatassa puggalassa paññattīti?

Āmantā.

Abyākataṁ viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ vipariṇāmadhammanti?

Āmantā.

Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Na hevaṁ vattabbe …pe….

Cakkhuṁ upādāya “cakkhumā puggalo”ti vattabboti?

Āmantā.

Cakkhumhi niruddhe “cakkhumā puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe …pe…

sotaṁ upādāya … ghānaṁ upādāya … jivhaṁ upādāya … kāyaṁ upādāya … manaṁ upādāya “manavā puggalo”ti vattabboti?

Āmantā.

Manamhi niruddhe “manavā puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe.

Micchādiṭṭhiṁ upādāya “micchādiṭṭhiyo puggalo”ti vattabboti?

Āmantā.

Micchādiṭṭhiyā niruddhāya “micchādiṭṭhiyo puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe.

Micchāsaṅkappaṁ upādāya … micchāvācaṁ upādāya … micchākammantaṁ upādāya … micchāājīvaṁ upādāya … micchāvāyāmaṁ upādāya … micchāsatiṁ upādāya … micchāsamādhiṁ upādāya “micchāsamādhiyo puggalo”ti vattabboti?

Āmantā.

Micchāsamādhimhi niruddhe “micchāsamādhiyo puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe.

Sammādiṭṭhiṁ upādāya “sammādiṭṭhiyo puggalo”ti vattabboti?

Āmantā.

Sammādiṭṭhiyā niruddhāya “sammādiṭṭhiyo puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe …pe…

sammāsaṅkappaṁ upādāya … sammāvācaṁ upādāya … sammākammantaṁ upādāya … sammāājīvaṁ upādāya … sammāvāyāmaṁ upādāya … sammāsatiṁ upādāya … sammāsamādhiṁ upādāya “sammāsamādhiyo puggalo”ti vattabboti?

Āmantā.

Sammāsamādhimhi niruddhe “sammāsamādhiyo puggalo niruddho”ti vattabboti?

Na hevaṁ vattabbe …pe….

Rūpaṁ upādāya, vedanaṁ upādāya puggalassa paññattīti?

Āmantā.

Dvinnaṁ khandhānaṁ upādāya dvinnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

rūpaṁ upādāya, vedanaṁ upādāya, saññaṁ upādāya, saṅkhāre upādāya, viññāṇaṁ upādāya puggalassa paññattīti?

Āmantā.

Pañcannaṁ khandhānaṁ upādāya pañcannaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe….

Cakkhāyatanaṁ upādāya, sotāyatanaṁ upādāya puggalassa paññattīti?

Āmantā.

Dvinnaṁ āyatanānaṁ upādāya dvinnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

cakkhāyatanaṁ upādāya, sotāyatanaṁ upādāya …pe…

dhammāyatanaṁ upādāya puggalassa paññattīti?

Āmantā.

Dvādasannaṁ āyatanānaṁ upādāya dvādasannaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe….

Cakkhudhātuṁ upādāya, sotadhātuṁ upādāya puggalassa paññattīti?

Āmantā.

Dvinnaṁ dhātūnaṁ upādāya dvinnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

cakkhudhātuṁ upādāya, sotadhātuṁ upādāya …pe…

dhammadhātuṁ upādāya puggalassa paññattīti?

Āmantā.

Aṭṭhārasannaṁ dhātūnaṁ upādāya aṭṭhārasannaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe….

Cakkhundriyaṁ upādāya, sotindriyaṁ upādāya puggalassa paññattīti?

Āmantā.

Dvinnaṁ indriyānaṁ upādāya dvinnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

cakkhundriyaṁ upādāya, sotindriyaṁ upādāya …pe…

aññātāvindriyaṁ upādāya puggalassa paññattīti?

Āmantā.

Bāvīsatīnaṁ indriyānaṁ upādāya bāvīsatīnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe….

Ekavokārabhavaṁ upādāya ekassa puggalassa paññattīti?

Āmantā.

Catuvokārabhavaṁ upādāya catunnaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

ekavokārabhavaṁ upādāya ekassa puggalassa paññattīti?

Āmantā.

Pañcavokārabhavaṁ upādāya pañcannaṁ puggalānaṁ paññattīti?

Na hevaṁ vattabbe …pe…

ekavokārabhave ekova puggaloti?

Āmantā.

Catuvokārabhave cattārova puggalāti?

Na hevaṁ vattabbe …pe…

ekavokārabhave ekova puggaloti?

Āmantā.

Pañcavokārabhave pañceva puggalāti?

Na hevaṁ vattabbe …pe….

Yathā rukkhaṁ upādāya chāyāya paññatti, evamevaṁ rūpaṁ upādāya puggalassa paññattīti?

(…) Yathā rukkhaṁ upādāya chāyāya paññatti, rukkhopi anicco chāyāpi aniccā, evamevaṁ rūpaṁ upādāya puggalassa paññatti, rūpampi aniccaṁ puggalopi aniccoti?

Na hevaṁ vattabbe …pe…

yathā rukkhaṁ upādāya chāyāya paññatti, añño rukkho aññā chāyā, evamevaṁ rūpaṁ upādāya puggalassa paññatti, aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe …pe….

Yathā gāmaṁ upādāya gāmikassa paññatti, evamevaṁ rūpaṁ upādāya puggalassa paññattīti?

Yathā gāmaṁ upādāya gāmikassa paññatti, añño gāmo añño gāmiko, evamevaṁ rūpaṁ upādāya puggalassa paññatti, aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe …pe….

Yathā raṭṭhaṁ upādāya rañño paññatti, evamevaṁ rūpaṁ upādāya puggalassa paññattīti?

Yathā raṭṭhaṁ upādāya rañño paññatti, aññaṁ raṭṭhaṁ añño rājā, evamevaṁ rūpaṁ upādāya puggalassa paññatti, aññaṁ rūpaṁ añño puggaloti?

Na hevaṁ vattabbe …pe….

Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, evamevaṁ na rūpaṁ rūpavā, yassa rūpaṁ so rūpavāti?

Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, añño nigaḷo añño negaḷiko, evamevaṁ na rūpaṁ rūpavā, yassa rūpaṁ so rūpavā, aññaṁ rūpaṁ añño rūpavāti?

Na hevaṁ vattabbe …pe….

Citte citte puggalassa paññattīti?

Āmantā.

Citte citte puggalo jāyati jīyati mīyati cavati upapajjatīti?

Na hevaṁ vattabbe …pe…

dutiye citte uppanne na vattabbaṁ soti vā aññoti vāti?

Āmantā.

Dutiye citte uppanne na vattabbaṁ kumārakoti vā kumārikāti vāti?

Vattabbaṁ.

Ājānāhi niggahaṁ.

Hañci dutiye citte uppanne na vattabbaṁ—

“soti vā aññoti vā”, tena vata re vattabbe—

“dutiye citte uppanne na vattabbaṁ—

‘kumārakoti vā kumārikāti vā’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘dutiye citte uppanne na vattabbaṁ—

soti vā aññoti vā, dutiye citte uppanne vattabbaṁ—

kumārakoti vā kumārikāti vā’”ti micchā.

Hañci vā pana dutiye citte uppanne vattabbaṁ—

“kumārakoti vā kumārikā”ti vā, tena vata re vattabbe—

“dutiye citte uppanne vattabbaṁ—

‘soti vā aññoti vā’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘dutiye citte uppanne na vattabbaṁ—

soti vā aññoti vā, dutiye citte uppanne vattabbaṁ—

kumārakoti vā kumārikāti vā’”ti micchā.

Dutiye citte uppanne na vattabbaṁ—

“soti vā aññoti vā”ti?

Āmantā.

Dutiye citte uppanne na vattabbaṁ—

“itthīti vā purisoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā”ti?

Vattabbaṁ.

Ājānāhi niggahaṁ.

Hañci dutiye citte uppanne na vattabbaṁ—

“soti vā aññoti vā”, tena vata re vattabbe—

“dutiye citte uppanne na vattabbaṁ—

‘devoti vā manussoti vā’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘dutiye citte uppanne na vattabbaṁ—

soti vā aññoti vā, dutiye citte uppanne vattabbaṁ—

devoti vā manussoti vā’”ti micchā.

Hañci vā pana dutiye citte uppanne vattabbaṁ—

“devoti vā manussoti vā”, tena vata re vattabbe—

“dutiye citte uppanne vattabbaṁ—

‘soti vā aññoti vā’”ti.

Yaṁ tattha vadesi—

“vattabbe kho—

‘dutiye citte uppanne na vattabbaṁ—

soti vā aññoti vā, dutiye citte uppanne vattabbaṁ—

devoti vā manussoti vā’”ti micchā …pe….

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu yo passati yaṁ passati yena passati, so passati taṁ passati tena passatīti?

Āmantā.

Hañci yo passati yaṁ passati yena passati, so passati taṁ passati tena passati;

tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu yo suṇāti …pe…

yo ghāyati …

yo sāyati …

yo phusati …

yo vijānāti yaṁ vijānāti yena vijānāti, so vijānāti taṁ vijānāti tena vijānātīti?

Āmantā.

Hañci yo vijānāti yaṁ vijānāti yena vijānāti, so vijānāti taṁ vijānāti tena vijānāti;

tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu yo na passati yaṁ na passati yena na passati, so na passati taṁ na passati tena na passatīti?

Āmantā.

Hañci yo na passati yaṁ na passati yena na passati, so na passati taṁ na passati tena na passati;

no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu yo na suṇāti …pe…

yo na ghāyati …

yo na sāyati …

yo na phusati …

yo na vijānāti yaṁ na vijānāti yena na vijānāti, so na vijānāti taṁ na vijānāti tena na vijānātīti?

Āmantā.

Hañci yo na vijānāti yaṁ na vijānāti yena na vijānāti, so na vijānāti taṁ na vijānāti tena na vijānāti;

no ca vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“passāmahaṁ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī”ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

Vuttaṁ bhagavatā—

“passāmahaṁ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī”ti katvā teneva kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṁ passati puggalaṁ passatīti?

Rūpaṁ passati.

Rūpaṁ puggalo, rūpaṁ cavati, rūpaṁ upapajjati, rūpaṁ yathākammūpaganti?

Na hevaṁ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṁ passati puggalaṁ passatīti?

Puggalaṁ passati.

Puggalo rūpaṁ rūpāyatanaṁ rūpadhātu nīlaṁ pītakaṁ lohitakaṁ odātaṁ cakkhuviññeyyaṁ cakkhusmiṁ paṭihaññati, cakkhussa āpāthaṁ āgacchatīti?

Na hevaṁ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṁ passati puggalaṁ passatīti?

Ubho passati.

Ubho rūpaṁ rūpāyatanaṁ rūpadhātu, ubho nīlā, ubho pītakā, ubho lohitakā, ubho odātā, ubho cakkhuviññeyyā, ubho cakkhusmiṁ paṭihaññanti, ubho cakkhussa āpāthaṁ āgacchanti, ubho cavanti, ubho upapajjanti, ubho yathākammūpagāti?

Na hevaṁ vattabbe.

Upādāpaññattānuyogo.

Purisakārānuyoga

Kalyāṇapāpakāni kammāni upalabbhantīti?

Āmantā.

Kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Tassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa kattā kāretā upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti, mahāpathaviyā kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Mahāsamuddo upalabbhatīti, mahāsamuddassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Sinerupabbatarājā upalabbhatīti, sinerussa pabbatarājassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Āpo upalabbhatīti, āpassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Tejo upalabbhatīti, tejassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Vāyo upalabbhatīti, vāyassa kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ kattā kāretā upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā upalabbhatīti?

Āmantā.

Aññāni kalyāṇapāpakāni kammāni añño kalyāṇapāpakānaṁ kammānaṁ kattā kāretāti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti?

Āmantā.

Kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti, kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti, kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti, kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti, kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti …pe…

mahāsamuddo upalabbhatīti …

sinerupabbatarājā upalabbhatīti …

āpo upalabbhatīti …

tejo upalabbhatīti …

vāyo upalabbhatīti …pe…

tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakānaṁ kammānaṁ vipāko upalabbhatīti, kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Añño kalyāṇapāpakānaṁ kammānaṁ vipāko, añño kalyāṇapāpakānaṁ kammānaṁ vipākapaṭisaṁvedīti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti?

Āmantā.

Dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti, dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti, dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti, dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti, dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti …

mahāsamuddo upalabbhatīti …

sinerupabbatarājā upalabbhatīti …

āpo upalabbhatīti …

tejo upalabbhatīti …

vāyo upalabbhatīti …pe…

tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Dibbaṁ sukhaṁ upalabbhatīti, dibbassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Aññaṁ dibbaṁ sukhaṁ, añño dibbassa sukhassa paṭisaṁvedīti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti?

Āmantā.

Mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti, mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti, mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti, mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti, mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti …pe…

mahāsamuddo upalabbhatīti …

sinerupabbatarājā upalabbhatīti …

āpo upalabbhatīti …

tejo upalabbhatīti …

vāyo upalabbhatīti …

tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Mānusakaṁ sukhaṁ upalabbhatīti, mānusakassa sukhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Aññaṁ mānusakaṁ sukhaṁ añño mānusakassa sukhassa paṭisaṁvedīti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti?

Āmantā.

Āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti, āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti, āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti, āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti, āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti …pe…

mahāsamuddo upalabbhatīti …

sinerupabbatarājā upalabbhatīti …

āpo upalabbhatīti …

tejo upalabbhatīti …

vāyo upalabbhatīti …

tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Āpāyikaṁ dukkhaṁ upalabbhatīti, āpāyikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Aññaṁ āpāyikaṁ dukkhaṁ, añño āpāyikassa dukkhassa paṭisaṁvedīti?

Na hevaṁ vattabbe …pe….

Nerayikaṁ dukkhaṁ upalabbhatīti?

Āmantā.

Nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe.

Nerayikaṁ dukkhaṁ upalabbhatīti, nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Nerayikaṁ dukkhaṁ upalabbhatīti, nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Puggalo upalabbhatīti, puggalassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Nerayikaṁ dukkhaṁ upalabbhatīti, nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Nibbānaṁ upalabbhatīti, nibbānassa paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Nerayikaṁ dukkhaṁ upalabbhatīti, nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Mahāpathavī upalabbhatīti …pe…

mahāsamuddo upalabbhatīti …

sinerupabbatarājā upalabbhatīti …

āpo upalabbhatīti …

tejo upalabbhatīti …

vāyo upalabbhatīti …

tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī upalabbhatīti?

Na hevaṁ vattabbe …pe….

Nerayikaṁ dukkhaṁ upalabbhatīti, nerayikassa dukkhassa paṭisaṁvedī upalabbhatīti?

Āmantā.

Aññaṁ nerayikaṁ dukkhaṁ, añño nerayikassa dukkhassa paṭisaṁvedīti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

So karoti so paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

So karoti so paṭisaṁvedetīti?

Āmantā.

Sayaṅkataṁ sukhadukkhanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Añño karoti añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Añño karoti añño paṭisaṁvedetīti?

Āmantā.

Paraṅkataṁ sukhadukkhanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

So ca añño ca karonti so ca añño ca paṭisaṁvedentīti?

Na hevaṁ vattabbe …pe….

So ca añño ca karonti, so ca añño ca paṭisaṁvedentīti?

Āmantā.

Sayaṅkatañca paraṅkatañca sukhadukkhanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

Neva so karoti na so paṭisaṁvedeti, na añño karoti na añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Neva so karoti na so paṭisaṁvedeti, na añño karoti na añño paṭisaṁvedetīti?

Āmantā.

Asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhanti?

Na hevaṁ vattabbe …pe….

Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṁ kammānaṁ kattā kāretā vipākapaṭisaṁvedī upalabbhatīti?

Āmantā.

So karoti so paṭisaṁvedeti, añño karoti añño paṭisaṁvedeti, so ca añño ca karonti so ca añño ca paṭisaṁvedenti, neva so karoti na so paṭisaṁvedeti, na añño karoti na añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

So karoti so paṭisaṁvedeti, añño karoti añño paṭisaṁvedeti, so ca añño ca karonti so ca añño ca paṭisaṁvedenti, neva so karoti na so paṭisaṁvedeti, na añño karoti na añño paṭisaṁvedetīti?

Āmantā.

Sayaṅkataṁ sukhadukkhaṁ, paraṅkataṁ sukhadukkhaṁ, sayaṅkatañca paraṅkatañca sukhadukkhaṁ, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhanti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti?

Āmantā.

Kammakārako atthīti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti, kammakārako atthīti?

Āmantā.

Tassa kārako atthīti?

Na hevaṁ vattabbe …pe….

Tassa kārako atthīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti, kammakārako atthīti?

Āmantā.

Puggalo atthīti, puggalassa kārako atthīti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti, kammakārako atthīti?

Āmantā.

Nibbānaṁ atthīti, nibbānassa kārako atthīti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti, kammakārako atthīti?

Āmantā.

Mahāpathavī atthīti …pe…

mahāsamuddo atthīti …

sinerupabbatarājā atthīti …

āpo atthīti …

tejo atthīti …

vāyo atthīti …

tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṁ kārako atthīti?

Na hevaṁ vattabbe …pe….

Kammaṁ atthīti, kammakārako atthīti?

Āmantā.

Aññaṁ kammaṁ, añño kammakārakoti?

Na hevaṁ vattabbe …pe….

Vipāko atthīti?

Āmantā.

Vipākapaṭisaṁvedī atthīti?

Na hevaṁ vattabbe …pe….

Vipāko atthīti, vipākapaṭisaṁvedī atthīti?

Āmantā.

Tassa paṭisaṁvedī atthīti?

Na hevaṁ vattabbe …pe….

Tassa paṭisaṁvedī atthīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti?

Na hevaṁ vattabbe …pe…

vipāko atthīti, vipākapaṭisaṁvedī atthīti?

Āmantā.

Puggalo atthīti, puggalassa paṭisaṁvedī atthīti?

Na hevaṁ vattabbe …pe….

Vipāko atthīti, vipākapaṭisaṁvedī atthīti?

Āmantā.

Nibbānaṁ atthīti, nibbānassa paṭisaṁvedī atthīti?

Na hevaṁ vattabbe …pe….

Vipāko atthīti, vipākapaṭisaṁvedī atthīti?

Āmantā.

Mahāpathavī atthīti …pe…

mahāsamuddo atthīti …

sinerupabbatarājā atthīti …

āpo atthīti …

tejo atthīti …

vāyo atthīti …

tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṁ paṭisaṁvedī atthīti?

Na hevaṁ vattabbe …pe….

Vipāko atthīti, vipākapaṭisaṁvedī atthīti?

Āmantā.

Añño vipāko, añño vipākapaṭisaṁvedīti?

Na hevaṁ vattabbe.

(Saṅkhittaṁ.)

Purisakārānuyogo.

Kalyāṇavaggo paṭhamo.

Abhiññānuyoga

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci iddhiṁ vikubbatīti?

Āmantā.

Hañci atthi koci iddhiṁ vikubbati, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci dibbāya sotadhātuyā saddaṁ suṇāti …pe…

paracittaṁ vijānāti …

pubbenivāsaṁ anussarati …

dibbena cakkhunā rūpaṁ passati …

āsavānaṁ khayaṁ sacchikarotīti?

Āmantā.

Hañci atthi koci āsavānaṁ khayaṁ sacchikaroti, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Atthi koci iddhiṁ vikubbatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo iddhiṁ vikubbati, sveva puggalo?

Yo iddhiṁ na vikubbati, na so puggaloti?

Na hevaṁ vattabbe …pe….

Yo dibbāya sotadhātuyā saddaṁ suṇāti …pe…

yo paracittaṁ vijānāti …

yo pubbenivāsaṁ anussarati …

yo dibbena cakkhunā rūpaṁ passati …

yo āsavānaṁ khayaṁ sacchikaroti, sveva puggalo?

Yo āsavānaṁ khayaṁ na sacchikaroti, na so puggaloti?

Na hevaṁ vattabbe …pe….

Abhiññānuyogo.

Ñātakānuyogādi

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu mātā atthīti?

Āmantā.

Hañci mātā atthi, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu pitā atthi …pe…

bhātā atthi …

bhaginī atthi …

khattiyo atthi …

brāhmaṇo atthi …

vesso atthi …

suddo atthi …

gahaṭṭho atthi …

pabbajito atthi …

devo atthi …

manusso atthīti?

Āmantā.

Hañci manusso atthi, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Atthi koci na mātā hutvā mātā hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaṁ vattabbe …pe…

atthi koci na pitā hutvā …pe…

na bhātā hutvā …

na bhaginī hutvā …

na khattiyo hutvā …

na brāhmaṇo hutvā …

na vesso hutvā …

na suddo hutvā …

na gahaṭṭho hutvā …

na pabbajito hutvā …

na devo hutvā …

na manusso hutvā manusso hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaṁ vattabbe …pe….

Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Atthi koci mātā hutvā na mātā hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaṁ vattabbe …pe….

Atthi koci pitā hutvā …

bhātā hutvā …

bhaginī hutvā …

khattiyo hutvā …

brāhmaṇo hutvā …

vesso hutvā …

suddo hutvā …

gahaṭṭho hutvā …

pabbajito hutvā …

devo hutvā …

manusso hutvā na manusso hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaṁ vattabbe …pe….

Paṭivedhānuyoga

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu sotāpanno atthīti?

Āmantā.

Hañci sotāpanno atthi, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu sakadāgāmī atthi …pe…

anāgāmī atthi …

arahā atthi …

ubhatobhāgavimutto atthi …

paññāvimutto atthi …

kāyasakkhi atthi …

diṭṭhippatto atthi …

saddhāvimutto atthi …

dhammānusārī atthi …

saddhānusārī atthīti?

Āmantā.

Hañci saddhānusārī atthi, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Atthi koci na sotāpanno hutvā sotāpanno hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaṁ vattabbe …pe….

Atthi koci na sakadāgāmī hutvā …

na anāgāmī hutvā …

na arahā hutvā …

na ubhatobhāgavimutto hutvā …

na paññāvimutto hutvā …

na kāyasakkhi hutvā …

na diṭṭhippatto hutvā …

na saddhāvimutto hutvā …

na dhammānusārī hutvā …

na saddhānusārī hutvā saddhānusārī hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaṁ vattabbe …pe….

Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Atthi koci sotāpanno hutvā na sotāpanno hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaṁ vattabbe …pe….

Atthi koci sakadāgāmī hutvā …

anāgāmī hutvā na anāgāmī hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaṁ vattabbe …pe….

Saṅghānuyoga

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu cattāro purisayugā aṭṭha purisapuggalā atthīti?

Āmantā.

Hañci cattāro purisayugā aṭṭha purisapuggalā atthi, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Cattāro purisayugā aṭṭha purisapuggalā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Cattāro purisayugā aṭṭha purisapuggalā buddhapātubhāvā pātubhavantīti?

Āmantā.

Puggalo buddhapātubhāvā pātubhavatīti?

Na hevaṁ vattabbe …pe….

Puggalo buddhapātubhāvā pātubhavatīti?

Āmantā.

Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti?

Na hevaṁ vattabbe …pe….

Saccikaṭṭhasabhāgānuyoga

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Puggalo saṅkhatoti?

Na hevaṁ vattabbe …pe…

puggalo asaṅkhatoti?

Na hevaṁ vattabbe …pe…

puggalo neva saṅkhato nāsaṅkhatoti?

Na hevaṁ vattabbe.

Puggalo neva saṅkhato nāsaṅkhatoti?

Āmantā.

Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti?

Na hevaṁ vattabbe …pe….

Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“dvemā, bhikkhave, dhātuyo.

Katamā dve?

Saṅkhatā ca dhātu asaṅkhatā ca dhātu.

Imā kho, bhikkhave, dve dhātuyo”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭī”ti.

Puggalo neva saṅkhato nāsaṅkhatoti?

Āmantā.

Aññaṁ saṅkhataṁ, aññaṁ asaṅkhataṁ, añño puggaloti?

Na hevaṁ vattabbe …pe….

Khandhā saṅkhatā, nibbānaṁ asaṅkhataṁ, puggalo neva saṅkhato nāsaṅkhatoti?

Āmantā.

Aññe khandhā, aññaṁ nibbānaṁ, añño puggaloti?

Na hevaṁ vattabbe …pe….

Rūpaṁ saṅkhataṁ, nibbānaṁ asaṅkhataṁ, puggalo neva saṅkhato nāsaṅkhatoti?

Āmantā.

Aññaṁ rūpaṁ, aññaṁ nibbānaṁ, añño puggaloti?

Na hevaṁ vattabbe.

Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ saṅkhataṁ, nibbānaṁ asaṅkhataṁ, puggalo neva saṅkhato nāsaṅkhatoti?

Āmantā.

Aññaṁ viññāṇaṁ, aññaṁ nibbānaṁ, añño puggaloti?

Na hevaṁ vattabbe …pe….

Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyatīti?

Āmantā.

Puggalo saṅkhatoti?

Na hevaṁ vattabbe …pe…

vuttaṁ bhagavatā—

“tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni.

Saṅkhatānaṁ, bhikkhave, dhammānaṁ uppādo paññāyati, vayo paññāyati, ṭhitānaṁ aññathattaṁ paññāyatī”ti.

Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati;

tena hi puggalo saṅkhatoti.

Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṁ paññāyatīti?

Āmantā.

Puggalo asaṅkhatoti?

Na hevaṁ vattabbe …pe…

vuttaṁ bhagavatā—

“tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni.

Asaṅkhatānaṁ, bhikkhave, dhammānaṁ na uppādo paññāyati, na vayo paññāyati, na ṭhitānaṁ aññathattaṁ paññāyatī”ti.

Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṁ paññāyati;

tena hi puggalo asaṅkhatoti.

Parinibbuto puggalo atthatthamhi, natthatthamhīti?

Atthatthamhīti.

Parinibbuto puggalo sassatoti?

Na hevaṁ vattabbe …pe…

natthatthamhīti.

Parinibbuto puggalo ucchinnoti?

Na hevaṁ vattabbe …pe….

Puggalo kiṁ nissāya tiṭṭhatīti?

Bhavaṁ nissāya tiṭṭhatīti.

Bhavo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Āmantā.

Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānātīti?

Āmantā.

Hañci atthi koci sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānāti, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci dukkhaṁ vedanaṁ vediyamāno …pe…

adukkhamasukhaṁ vedanaṁ vediyamāno “adukkhamasukhaṁ vedanaṁ vediyāmī”ti pajānātīti?

Āmantā.

Hañci atthi koci adukkhamasukhaṁ vedanaṁ vediyamāno “adukkhamasukhaṁ vedanaṁ vediyāmī”ti pajānāti, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Atthi koci sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānāti, sveva puggalo;

yo sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti na pajānāti, na so puggaloti?

Na hevaṁ vattabbe …pe….

Yo dukkhaṁ vedanaṁ vediyamāno …pe…

yo adukkhamasukhaṁ vedanaṁ vediyamāno “adukkhamasukhaṁ vedanaṁ vediyāmī”ti pajānāti, sveva puggalo;

yo adukkhamasukhaṁ vedanaṁ vediyamāno “adukkhamasukhaṁ vedanaṁ vediyāmī”ti na pajānāti, na so puggaloti?

Na hevaṁ vattabbe …pe….

Atthi koci sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Aññā sukhā vedanā, añño sukhaṁ vedanaṁ vediyamāno “sukhaṁ vedanaṁ vediyāmī”ti pajānātīti?

Na hevaṁ vattabbe …pe…

aññā dukkhā vedanā …pe…

aññā adukkhamasukhā vedanā, añño adukkhamasukhaṁ vedanaṁ vediyamāno “adukkhamasukhaṁ vedanaṁ vediyāmī”ti pajānātīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci kāye kāyānupassī viharatīti?

Āmantā.

Hañci atthi koci kāye kāyānupassī viharati, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu atthi koci vedanāsu …pe…

citte …

dhammesu dhammānupassī viharatīti?

Āmantā.

Hañci atthi koci dhammesu dhammānupassī viharati, tena vata re vattabbe—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Yo kāye kāyānupassī viharati, sveva puggalo;

yo na kāye kāyānupassī viharati, na so puggaloti?

Na hevaṁ vattabbe …pe….

Yo vedanāsu …pe…

citte …

dhammesu dhammānupassī viharati, sveva puggalo;

yo na dhammesu dhammānupassī viharati, na so puggaloti?

Na hevaṁ vattabbe …pe….

Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Añño kāyo, añño kāye kāyānupassī viharatīti?

Na hevaṁ vattabbe …pe…

aññā vedanā …

aññaṁ cittaṁ …

aññe dhammā, añño dhammesu dhammānupassī viharatīti?

Na hevaṁ vattabbe …pe….

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Suññato lokaṁ avekkhassu,

mogharāja sadā sato;

Attānudiṭṭhiṁ ūhacca,

evaṁ maccutaro siyā;

Evaṁ lokaṁ avekkhantaṁ,

maccurājā na passatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo avekkhatīti?

Āmantā.

Saha rūpena avekkhati, vinā rūpena avekkhatīti?

Saha rūpena avekkhatīti.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe…

vinā rūpena avekkhatīti, aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe …pe….

Puggalo avekkhatīti?

Āmantā.

Abbhantaragato avekkhati, bahiddhā nikkhamitvā avekkhatīti?

Abbhantaragato avekkhatīti.

Taṁ jīvaṁ taṁ sarīranti?

Na hevaṁ vattabbe …pe…

bahiddhā nikkhamitvā avekkhatīti, aññaṁ jīvaṁ aññaṁ sarīranti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“atthi puggalo attahitāya paṭipanno”ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

Na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“sabbe dhammā anattā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“dukkhameva uppajjamānaṁ uppajjati, dukkhameva nirujjhamānaṁ nirujjhatīti na kaṅkhati na vicikicchati, aparappaccayaññāṇamevassa ettha hoti.

Ettāvatā kho, kaccāna, sammādiṭṭhi hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu vajirā bhikkhunī māraṁ pāpimantaṁ etadavoca—

“Kiṁ nu sattoti paccesi,

māra diṭṭhigataṁ nu te;

Suddhasaṅkhārapuñjoyaṁ,

nayidha sattupalabbhati.

Yathā hi aṅgasambhārā,

hoti saddo ratho iti;

Evaṁ khandhesu santesu,

hoti sattoti sammuti.

Dukkhameva hi sambhoti,

dukkhaṁ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti,

nāññaṁ dukkhā nirujjhatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu āyasmā ānando bhagavantaṁ etadavoca—

“‘suñño loko, suñño loko’ti, bhante, vuccati.

Kittāvatā nu kho, bhante, ‘suñño loko’ti vuccatī”ti?

“Yasmā kho, ānanda, suññaṁ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccati.

Kiñcānanda, suññaṁ attena vā attaniyena vā?

Cakkhuṁ kho, ānanda, suññaṁ attena vā attaniyena vā, rūpā suññā …pe… cakkhuviññāṇaṁ suññaṁ … cakkhusamphasso suñño … yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi suññaṁ attena vā attaniyena vā, sotaṁ suññaṁ …pe…

saddā suññā … ghānaṁ suññaṁ … gandhā suññā … jivhā suññā … rasā suññā … kāyo suñño … phoṭṭhabbā suññā … mano suñño … dhammā suññā … manoviññāṇaṁ suññaṁ … manosamphasso suñño … yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi suññaṁ attena vā attaniyena vā.

Yasmā kho, ānanda, suññaṁ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“attani vā, bhikkhave, sati ‘attaniyaṁ me’ti assā”ti?

“Evaṁ, bhante”.

“Attaniye vā, bhikkhave, sati ‘attā me’ti assā”ti?

“Evaṁ, bhante”.

“Attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamāne yampidaṁ diṭṭhiṭṭhānaṁ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva ṭhassāmīti—

‘nanvāyaṁ, bhikkhave, kevalo paripūro bāladhammo’”ti?

“Kiñhi no siyā, bhante, kevalo hi, bhante, paripūro bāladhammo”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“tayo me, seniya, satthāro santo saṁvijjamānā lokasmiṁ.

Katame tayo?

Idha, seniya, ekacco satthā diṭṭheva dhamme attānaṁ saccato thetato paññāpeti, abhisamparāyañca attānaṁ saccato thetato paññāpeti.

Idha pana, seniya, ekacco satthā diṭṭheva hi kho dhamme attānaṁ saccato thetato paññāpeti, no ca kho abhisamparāyaṁ attānaṁ saccato thetato paññāpeti.

Idha pana, seniya, ekacco satthā diṭṭhe ceva dhamme attānaṁ saccato thetato na paññāpeti, abhisamparāyañca attānaṁ saccato thetato na paññāpeti.

Tatra, seniya, yvāyaṁ satthā diṭṭhe ceva dhamme attānaṁ saccato thetato paññāpeti, abhisamparāyañca attānaṁ saccato thetato paññāpeti—

ayaṁ vuccati, seniya, satthā sassatavādo.

Tatra, seniya, yvāyaṁ satthā diṭṭheva hi kho dhamme attānaṁ saccato thetato paññāpeti, no ca kho abhisamparāyaṁ attānaṁ saccato thetato paññāpeti—

ayaṁ vuccati, seniya, satthā ucchedavādo.

Tatra, seniya, yvāyaṁ satthā diṭṭhe ceva dhamme attānaṁ saccato thetato na paññāpeti, abhisamparāyañca attānaṁ saccato thetato na paññāpeti—

ayaṁ vuccati, seniya, satthā sammāsambuddho.

Ime kho, seniya, tayo satthāro santo saṁvijjamānā lokasmin”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“sappikumbho”ti?

Āmantā.

Atthi koci sappissa kumbhaṁ karotīti?

Na hevaṁ vattabbe …pe….

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti?

Āmantā.

Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?

Āmantā.

Vuttaṁ bhagavatā—

“telakumbho … madhukumbho … phāṇitakumbho … khīrakumbho … udakakumbho … pānīyathālakaṁ … pānīyakosakaṁ … pānīyasarāvakaṁ … niccabhattaṁ … dhuvayāgū”ti?

Āmantā.

Atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti?

Na hevaṁ vattabbe.

…pe….

Tena hi na vattabbaṁ—

“puggalo upalabbhati saccikaṭṭhaparamatthenā”ti.

(Saṅkhittaṁ.)

Aṭṭhakaniggahapeyyālā,

Sandhāvaniyā upādāya;

Cittena pañcamaṁ kalyāṇaṁ,

Iddhisuttāharaṇena aṭṭhamaṁ.

Puggalakathā niṭṭhitā.