abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Satipaṭṭhānakathā

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Sabbe dhammā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaṁyojaniyā aganthaniyā anoghaniyā ayoganiyā anīvaraṇiyā aparāmaṭṭhā anupādāniyā asaṅkilesikā, sabbe dhammā buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti?

Na hevaṁ vattabbe …pe….

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Cakkhāyatanaṁ satipaṭṭhānanti?

Na hevaṁ vattabbe …pe…

cakkhāyatanaṁ satipaṭṭhānanti?

Āmantā.

Cakkhāyatanaṁ sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṁ asaṁyojaniyaṁ …pe… asaṅkilesikaṁ, cakkhāyatanaṁ buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti?

Na hevaṁ vattabbe …pe…

sotāyatanaṁ …

ghānāyatanaṁ …

jivhāyatanaṁ …

kāyāyatanaṁ …

rūpāyatanaṁ …

saddāyatanaṁ …

gandhāyatanaṁ …

rasāyatanaṁ …

phoṭṭhabbāyatanaṁ …

rāgo …

doso …

moho …

māno …

diṭṭhi …

vicikicchā …

thinaṁ …

uddhaccaṁ …

ahirikaṁ …

anottappaṁ satipaṭṭhānanti?

Na hevaṁ vattabbe …pe…

anottappaṁ satipaṭṭhānanti?

Āmantā.

Anottappaṁ sati satindriyaṁ satibalaṁ sammāsati …pe… kāyagatāsati upasamānussatīti?

Na hevaṁ vattabbe …pe….

Sati satipaṭṭhānā, sā ca satīti?

Āmantā.

Cakkhāyatanaṁ satipaṭṭhānaṁ, tañca satīti?

Na hevaṁ vattabbe …pe…

sati satipaṭṭhānā, sā ca satīti?

Āmantā.

Sotāyatanaṁ …pe…

kāyāyatanaṁ … rūpāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ … rāgo … doso … moho …pe…

anottappaṁ satipaṭṭhānaṁ, tañca satīti?

Na hevaṁ vattabbe …pe….

Cakkhāyatanaṁ satipaṭṭhānaṁ, tañca na satīti?

Āmantā.

Sati satipaṭṭhānā, sā ca na satīti?

Na hevaṁ vattabbe …pe…

sotāyatanaṁ …pe…

kāyāyatanaṁ …

rūpāyatanaṁ …pe…

phoṭṭhabbāyatanaṁ …

rāgo …

doso …

moho …pe…

anottappaṁ satipaṭṭhānaṁ, tañca na satīti?

Āmantā.

Sati satipaṭṭhānā, sā ca na satīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“sabbe dhammā satipaṭṭhānā”ti?

Āmantā.

Nanu sabbe dhamme ārabbha sati santiṭṭhatīti?

Āmantā.

Hañci sabbe dhamme ārabbha sati santiṭṭhatīti, tena vata re vattabbe—

“sabbe dhammā satipaṭṭhānā”ti.

Sabbaṁ dhammaṁ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti?

Āmantā.

Sabbaṁ dhammaṁ ārabbha phasso santiṭṭhatīti sabbe dhammā phassapaṭṭhānāti?

Na hevaṁ vattabbe …pe….

Sabbaṁ dhammaṁ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti?

Āmantā.

Sabbaṁ dhammaṁ ārabbha vedanā santiṭṭhati …

saññā santiṭṭhati …

cetanā santiṭṭhati …

cittaṁ santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti?

Na hevaṁ vattabbe …pe….

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā;

sabbesaṁ sattānaṁ sati paccupaṭṭhitāti?

Na hevaṁ vattabbe …pe….

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“amataṁ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṁ na paribhuñjanti.

Amataṁ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṁ paribhuñjantī”ti.

Attheva suttantoti?

Āmantā.

Sabbe sattā kāyagatāsatiṁ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti?

Na hevaṁ vattabbe …pe….

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā”ti.

Attheva suttantoti?

Āmantā?

Sabbe dhammā ekāyanamaggoti?

Na hevaṁ vattabbe …pe….

Sabbe dhammā satipaṭṭhānāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṁ ratanānaṁ pātubhāvo hoti.

Katamesaṁ sattannaṁ?

Cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa …

maṇiratanassa …

itthiratanassa …

gahapatiratanassa …

pariṇāyakaratanassa pātubhāvo hoti.

Rañño, bhikkhave, cakkavattissa pātubhāvā imesaṁ sattannaṁ ratanānaṁ pātubhāvo hoti.

Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṁ bojjhaṅgaratanānaṁ pātubhāvo hoti.

Katamesaṁ sattannaṁ?

Satisambojjhaṅgaratanassa pātubhāvo hoti, dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti, vīriyasambojjhaṅgaratanassa pātubhāvo hoti, pītisambojjhaṅgaratanassa pātubhāvo hoti, passaddhisambojjhaṅgaratanassa pātubhāvo hoti, samādhisambojjhaṅgaratanassa pātubhāvo hoti, upekkhāsambojjhaṅgaratanassa pātubhāvo hoti.

Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaṁ sattannaṁ bojjhaṅgaratanānaṁ pātubhāvo hotī”ti.

Attheva suttantoti?

Āmantā.

Tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanāva hontīti?

Na hevaṁ vattabbe …pe…

sabbe dhammā satipaṭṭhānāti?

Āmantā.

Sabbe dhammā sammappadhānā …

iddhipādā …

indriyā …

balā …

bojjhaṅgāti?

Na hevaṁ vattabbe …pe….

Satipaṭṭhānakathā niṭṭhitā.