abhidhamma » kv » kv1 » Kathāvatthu

Mahāpaṇṇāsaka

Paṭhamavagga

Hevatthikathā

Atītaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Anāgataṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Atītaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Atītaṁ atītanti hevatthi, atītaṁ anāgatanti heva natthi, atītaṁ paccuppannanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Anāgataṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Anāgataṁ anāgatanti hevatthi, anāgataṁ atītanti heva natthi, anāgataṁ paccuppannanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Paccuppannaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Paccuppannaṁ paccuppannanti hevatthi, paccuppannaṁ atītanti heva natthi, paccuppannaṁ anāgatanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“atītaṁ hevatthi, heva natthi;

anāgataṁ hevatthi, heva natthi;

paccuppannaṁ hevatthi, heva natthī”ti?

Āmantā.

Atītaṁ anāgatanti hevatthi, atītaṁ paccuppannanti hevatthi, anāgataṁ atītanti hevatthi, anāgataṁ paccuppannanti hevatthi, paccuppannaṁ atītanti hevatthi, paccuppannaṁ anāgatanti hevatthīti?

Na hevaṁ vattabbe.

…pe….

Tena hi atītaṁ hevatthi heva natthi, anāgataṁ hevatthi heva natthi, paccuppannaṁ hevatthi, heva natthīti.

Rūpaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ atthīti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Rūpaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Rūpaṁ rūpanti hevatthi, rūpaṁ vedanāti heva natthi …pe…

rūpaṁ saññāti heva natthi …pe…

rūpaṁ saṅkhārāti heva natthi …pe…

rūpaṁ viññāṇanti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ hevatthi, heva natthīti?

Āmantā.

Kintatthi, kinti natthīti?

Viññāṇaṁ viññāṇanti hevatthi.

Viññāṇaṁ rūpanti heva natthi …pe…

viññāṇaṁ vedanāti heva natthi …pe…

viññāṇaṁ saññāti heva natthi …pe…

viññāṇaṁ saṅkhārāti heva natthīti.

Sevatthi, seva natthīti?

Na hevaṁ vattabbe …pe…

sevatthi, seva natthīti?

Āmantā.

Atthaṭṭho natthaṭṭho …pe…

same samabhāge tajjāteti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“rūpaṁ hevatthi, heva natthīti;

vedanā …

saññā …

saṅkhārā …

viññāṇaṁ hevatthi, heva natthīti?

Āmantā.

Rūpaṁ vedanāti hevatthi …pe…

rūpaṁ saññāti hevatthi …pe…

rūpaṁ saṅkhārāti hevatthi …pe…

rūpaṁ viññāṇanti hevatthi …

vedanā …

saññā …

saṅkhārā …

viññāṇaṁ rūpanti hevatthi …

viññāṇaṁ vedanāti hevatthi …

viññāṇaṁ saññāti hevatthi …

viññāṇaṁ saṅkhārāti hevatthīti?

Na hevaṁ vattabbe …pe…

tena hi rūpaṁ hevatthi, heva natthi;

vedanā …

saññā …

saṅkhārā …

viññāṇaṁ hevatthi, heva natthīti.

Hevatthikathā niṭṭhitā.

Tassuddānaṁ

Upalabbho parihāni,

Brahmacariyavāso odhiso;

Pariññā kāmarāgappahānaṁ,

Sabbatthivādo āyatanaṁ;

Atītānāgato subhaṅgo,

Sabbe dhammā satipaṭṭhānā;

Hevatthi heva natthīti.

Mahāvaggo.