abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Parūpahārakathā

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇanti?

Na hevaṁ vattabbe …pe….

Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇanti?

Āmantā.

Hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇaṁ, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi puthujjanassa asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ kāmarāgasaṁyojanaṁ kāmogho kāmayogo kāmacchandanīvaraṇanti?

Āmantā.

Atthi arahato asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇanti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇanti?

Āmantā.

Atthi puthujjanassa asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṁ …pe… kāmacchandanīvaraṇanti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Kenaṭṭhenāti?

Handa hi mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti.

Mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Āmantā.

Atthi mārakāyikānaṁ devatānaṁ asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Natthi mārakāyikānaṁ devatānaṁ asuci sukkavissaṭṭhīti?

Āmantā.

Hañci natthi mārakāyikānaṁ devatānaṁ asuci sukkavissaṭṭhi, no ca vata re vattabbe—

“mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantī”ti.

Mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Āmantā.

Mārakāyikā devatā attano asuciṁ sukkavissaṭṭhiṁ upasaṁharanti, aññesaṁ asuciṁ sukkavissaṭṭhiṁ upasaṁharanti, tassa asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Na hevaṁ vattabbe …pe….

Mārakāyikā devatā neva attano na aññesaṁ na tassa asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Āmantā.

Hañci mārakāyikā devatā neva attano na aññesaṁ na tassa asuciṁ sukkavissaṭṭhiṁ upasaṁharanti, no ca vata re vattabbe—

“mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantī”ti.

Mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Āmantā.

Lomakūpehi upasaṁharantīti?

Na hevaṁ vattabbe …pe….

Mārakāyikā devatā arahato asuciṁ sukkavissaṭṭhiṁ upasaṁharantīti?

Āmantā.

Kiṁ kāraṇāti?

Handa hi vimatiṁ gāhayissāmāti.

Atthi arahato vimatīti?

Na hevaṁ vattabbe …pe….

Atthi arahato vimatīti?

Āmantā.

Atthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Na hevaṁ vattabbe …pe….

Natthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Āmantā.

Hañci natthi arahato satthari vimati …pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimati, no ca vata re vattabbe—

“atthi arahato vimatī”ti.

Atthi puthujjanassa vimati, atthi tassa satthari vimati …pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Āmantā.

Atthi arahato vimati, atthi tassa satthari vimati …pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Na hevaṁ vattabbe …pe….

Atthi arahato vimati, natthi tassa satthari vimati …pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Āmantā.

Atthi puthujjanassa vimati, natthi tassa satthari vimati …pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Arahato asuci sukkavissaṭṭhi kissa nissandoti?

Asitapītakhāyitasāyitassa nissandoti.

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti?

Āmantā.

Ye keci asanti pivanti khādanti sāyanti, sabbesaṁyeva atthi asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Ye keci asanti pivanti khādanti sāyanti, sabbesaṁyeva atthi asuci sukkavissaṭṭhīti?

Āmantā.

Dārakā asanti pivanti khādanti sāyanti, atthi dārakānaṁ asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe.

Paṇḍakā asanti pivanti khādanti sāyanti, atthi paṇḍakānaṁ asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Devā asanti pivanti khādanti sāyanti, atthi devatānaṁ asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti?

Āmantā.

Atthi tassa āsayoti?

Na hevaṁ vattabbe …pe….

Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti?

Āmantā.

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti?

Na hevaṁ vattabbe …pe….

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti?

Āmantā.

Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Arahā methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyyāti?

Na hevaṁ vattabbe.

Atthi puthujjanassa asuci sukkavissaṭṭhi, puthujjano methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyyāti?

Āmantā.

Atthi arahato asuci sukkavissaṭṭhi, arahā methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyyāti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhi, na ca arahā methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyyāti?

Āmantā.

Atthi puthujjanassa asuci sukkavissaṭṭhi, na ca puthujjano methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyyāti?

Na hevaṁ vattabbe.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammoti?

Āmantā.

Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahato doso pahīno …pe…

moho pahīno …

māno pahīno …

diṭṭhi pahīnā …

vicikicchā pahīnā …

thinaṁ pahīnaṁ …

uddhaccaṁ pahīnaṁ …

ahirikaṁ pahīnaṁ …pe…

anottappaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammanti?

Āmantā.

Hañci arahato anottappaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahato rāgappahānāya maggo bhāvitoti?

Āmantā.

Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā …pe…

sammappadhānā bhāvitā …

iddhipādā bhāvitā …

indriyā bhāvitā …

balā bhāvitā …pe…

bojjhaṅgā bhāvitāti?

Āmantā.

Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahato dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitāti?

Āmantā.

Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṁ tassa pariññātaṁ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvetabbaṁ bhāvitaṁ, sacchikātabbaṁ sacchikatanti?

Āmantā.

Hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo …pe…

sacchikātabbaṁ sacchikataṁ, no ca vata re vattabbe—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Atthi arahato asuci sukkavissaṭṭhīti?

Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhi, paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti.

Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhīti?

Āmantā.

Paradhammakusalassa arahato atthi asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti?

Āmantā.

Sadhammakusalassa arahato natthi asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Paradhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ, atthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Paradhammakusalassa arahato anottappaṁ pahīnaṁ, atthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Sadhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ, natthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Sadhammakusalassa arahato anottappaṁ pahīnaṁ, natthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa asuci sukkavissaṭṭhīti?

Āmantā.

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa asuci sukkavissaṭṭhīti?

Na hevaṁ vattabbe …pe….

Atthi arahato asuci sukkavissaṭṭhīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“ye te, bhikkhave, bhikkhū puthujjanā sīlasampannā satā sampajānā niddaṁ okkamanti, tesaṁ asuci na muccati.

Yepi te, bhikkhave, bāhirakā isayo kāmesu vītarāgā, tesampi asuci na muccati.

Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ arahato asuci mucceyyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato asuci sukkavissaṭṭhī”ti.

Na vattabbaṁ—

“atthi arahato parūpahāro”ti?

Āmantā.

Nanu arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ pare upasaṁhareyyunti?

Āmantā.

Hañci arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ pare upasaṁhareyyuṁ, tena vata re vattabbe—

“atthi arahato parūpahāro”ti.

Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ pare upasaṁhareyyunti, atthi arahato parūpahāroti?

Āmantā.

Arahato sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā pare upasaṁhareyyunti?

Na hevaṁ vattabbe …pe….

Parūpahārakathā niṭṭhitā.