abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Aññāṇakathā

Atthi arahato aññāṇanti?

Āmantā.

Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Na hevaṁ vattabbe.

Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Āmantā.

Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇaṁ, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi puthujjanassa aññāṇaṁ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Āmantā.

Atthi arahato aññāṇaṁ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇaṁ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Āmantā.

Atthi puthujjanassa aññāṇaṁ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjāsaṁyojanaṁ avijjānīvaraṇanti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇanti?

Āmantā.

Arahā aññāṇapakato pāṇaṁ haneyya, adinnaṁ ādiyeyya, musā bhaṇeyya, pisuṇaṁ bhaṇeyya, pharusaṁ bhaṇeyya, samphaṁ palapeyya, sandhiṁ chindeyya, nillopaṁ hareyya, ekāgāriyaṁ kareyya, paripanthe tiṭṭheyya, paradāraṁ gaccheyya, gāmaghātaṁ kareyya, nigamaghātaṁ kareyyāti?

Na hevaṁ vattabbe.

Atthi puthujjanassa aññāṇaṁ, puthujjano aññāṇapakato pāṇaṁ haneyya, adinnaṁ ādiyeyya, musā bhaṇeyya …pe… gāmaghātaṁ kareyya, nigamaghātaṁ kareyyāti?

Āmantā.

Atthi arahato aññāṇaṁ, arahā aññāṇapakato pāṇaṁ haneyya, adinnaṁ ādiyeyya …pe… gāmaghātaṁ kareyya, nigamaghātaṁ kareyyāti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇaṁ, na ca arahā aññāṇapakato pāṇaṁ haneyya, adinnaṁ ādiyeyya …pe… gāmaghātaṁ kareyya, nigamaghātaṁ kareyyāti?

Āmantā.

Atthi puthujjanassa aññāṇaṁ, na ca puthujjano aññāṇapakato pāṇaṁ haneyya, adinnaṁ ādiyeyya …pe… gāmaghātaṁ kareyya, nigamaghātaṁ kareyyāti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇanti?

Āmantā.

Atthi arahato satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ, sikkhāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Na hevaṁ vattabbe.

Natthi arahato satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ, sikkhāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Āmantā.

Hañci natthi arahato satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ …pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṁ, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi puthujjanassa aññāṇaṁ, atthi tassa satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ …pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Āmantā.

Atthi arahato aññāṇaṁ, atthi tassa satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ …pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇaṁ, natthi tassa satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ …pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Āmantā.

Atthi puthujjanassa aññāṇaṁ, natthi tassa satthari aññāṇaṁ, dhamme aññāṇaṁ, saṅghe aññāṇaṁ …pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti?

Na hevaṁ vattabbe.

Atthi arahato aññāṇanti?

Āmantā.

Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammoti?

Āmantā.

Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammanti?

Āmantā.

Hañci arahato anottappaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu arahato rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitāti?

Āmantā.

Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu arahato dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitāti?

Āmantā.

Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikatanti?

Āmantā.

Hañci arahā vītarāgo …pe…

sacchikātabbaṁ sacchikataṁ, no ca vata re vattabbe—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Sadhammakusalassa arahato atthi aññāṇaṁ, paradhammakusalassa arahato natthi aññāṇanti.

Sadhammakusalassa arahato atthi aññāṇanti?

Āmantā.

Paradhammakusalassa arahato atthi aññāṇanti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato natthi aññāṇanti?

Āmantā.

Sadhammakusalassa arahato natthi aññāṇanti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti?

Āmantā.

Paradhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ, atthi tassa aññāṇanti?

Āmantā.

Paradhammakusalassa arahato anottappaṁ pahīnaṁ, atthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā, atthi tassa aññāṇanti?

Āmantā.

Paradhammakusalassa arahato rāgappahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Sadhammakusalassa arahato dosappahānāya …pe…

mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā, atthi tassa aññāṇanti?

Āmantā.

Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa aññāṇanti?

Āmantā.

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, atthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti?

Āmantā.

Sadhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato doso pahīno …pe…

moho pahīno …pe…

anottappaṁ pahīnaṁ, natthi tassa aññāṇanti?

Āmantā.

Sadhammakusalassa arahato anottappaṁ pahīnaṁ, natthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā …pe…

dosappahānāya mohappahānāya …pe…

anottappapahānāya maggo bhāvito …pe…

bojjhaṅgā bhāvitā, natthi tassa aññāṇanti?

Āmantā.

Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa aññāṇanti?

Āmantā.

Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe…

sacchikātabbaṁ sacchikataṁ, natthi tassa aññāṇanti?

Na hevaṁ vattabbe …pe….

Atthi arahato aññāṇanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti?

‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā …pe…

iti saññā …

iti saṅkhārā …

iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti—

evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“jānatohaṁ, bhikkhave, passato āsavānaṁ khayaṁ vadāmi, no ajānato no apassato.

Kiñca, bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti?

‘Idaṁ dukkhan’ti—

bhikkhave, jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhasamudayo’ti—

jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhanirodho’ti—

jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti—

jānato passato āsavānaṁ khayo hoti.

Evaṁ kho, bhikkhave, jānato evaṁ passato āsavānaṁ khayo hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya, sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṁ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātun”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato aññāṇan”ti.

Atthi arahato aññāṇanti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“yasmiṁ, bhikkhave, samaye ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi—

‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“atthi arahato aññāṇan”ti.

Na vattabbaṁ—

“atthi arahato aññāṇan”ti?

Āmantā.

Nanu arahā itthipurisānaṁ nāmagottaṁ na jāneyya, maggāmaggaṁ na jāneyya, tiṇakaṭṭhavanappatīnaṁ nāmaṁ na jāneyyāti?

Āmantā.

Hañci arahā itthipurisānaṁ nāmagottaṁ na jāneyya, maggāmaggaṁ na jāneyya, tiṇakaṭṭhavanappatīnaṁ nāmaṁ na jāneyya, tena vata re vattabbe—

“atthi arahato aññāṇan”ti.

Arahā itthipurisānaṁ nāmagottaṁ na jāneyya, maggāmaggaṁ na jāneyya, tiṇakaṭṭhavanappatīnaṁ nāmaṁ na jāneyyāti, atthi arahato aññāṇanti?

Āmantā.

Arahā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā na jāneyyāti?

Na hevaṁ vattabbe …pe….

Aññāṇakathā niṭṭhitā.