abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Vacībhedakathā

Samāpannassa atthi vacībhedoti?

Āmantā.

Sabbattha samāpannānaṁ atthi vacībhedoti, na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Sabbadā samāpannānaṁ atthi vacībhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Sabbesaṁ samāpannānaṁ atthi vacībhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Sabbasamāpattīsu atthi vacībhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Samāpannassa atthi kāyabhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa natthi kāyabhedoti?

Āmantā.

Samāpannassa natthi vacībhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vācā, atthi vacībhedoti?

Āmantā.

Samāpannassa atthi kāyo, atthi kāyabhedoti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi kāyo, natthi kāyabhedoti?

Āmantā.

Samāpannassa atthi vācā, natthi vacībhedoti?

Na hevaṁ vattabbe …pe…

Dukkhanti jānanto dukkhanti vācaṁ bhāsatīti?

Āmantā.

Samudayoti jānanto samudayoti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Dukkhanti jānanto dukkhanti vācaṁ bhāsatīti?

Āmantā.

Nirodhoti jānanto nirodhoti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Dukkhanti jānanto dukkhanti vācaṁ bhāsatīti?

Āmantā.

Maggoti jānanto maggoti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Samudayoti jānanto na ca samudayoti vācaṁ bhāsatīti?

Āmantā.

Dukkhanti jānanto na ca dukkhanti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Nirodhoti jānanto na ca nirodhoti vācaṁ bhāsatīti?

Āmantā.

Dukkhanti jānanto na ca dukkhanti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Maggoti jānanto na ca maggoti vācaṁ bhāsatīti?

Āmantā.

Dukkhanti jānanto na ca dukkhanti vācaṁ bhāsatīti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Ñāṇaṁ kiṅgocaranti?

Ñāṇaṁ saccagocaranti.

Sotaṁ saccagocaranti?

Na hevaṁ vattabbe …pe…

Samāpannassa atthi vacībhedoti?

Āmantā.

Sotaṁ kiṁ gocaranti.

Sotaṁ saddagocaranti.

Ñāṇaṁ saddagocaranti?

Na hevaṁ vattabbe.

Samāpannassa atthi vacībhedo ñāṇaṁ saccagocaraṁ, sotaṁ saddagocaranti?

Āmantā.

Hañci ñāṇaṁ saccagocaraṁ, sotaṁ saddagocaraṁ, no ca vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Samāpannassa atthi vacībhedo ñāṇaṁ saccagocaraṁ, sotaṁ saddagocaranti?

Āmantā.

Dvinnaṁ phassānaṁ, dvinnaṁ vedanānaṁ, dvinnaṁ saññānaṁ, dvinnaṁ cetanānaṁ, dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe.

Samāpannassa atthi vacībhedoti?

Āmantā.

Pathavīkasiṇaṁ samāpattiṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe.

Samāpannassa atthi vacībhedoti?

Āmantā.

Āpokasiṇaṁ …pe…

tejokasiṇaṁ …

vāyokasiṇaṁ …

nīlakasiṇaṁ …

pītakasiṇaṁ …

lohitakasiṇaṁ …

odātakasiṇaṁ …

ākāsānañcāyatanaṁ …

viññāṇañcāyatanaṁ …

ākiñcaññāyatanaṁ …pe…

nevasaññānāsaññāyatanaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Pathavīkasiṇaṁ samāpattiṁ samāpannassa natthi vacībhedoti?

Āmantā.

Hañci pathavīkasiṇaṁ samāpattiṁ samāpannassa natthi vacībhedo, no ca vata re vattabbe “samāpannassa atthi vacībhedo”ti.

Āpokasiṇaṁ …

tejokasiṇaṁ …

vāyokasiṇaṁ …

nīlakasiṇaṁ …

pītakasiṇaṁ …

lohitakasiṇaṁ …

odātakasiṇaṁ …

ākāsānañcāyatanaṁ …

viññāṇañcāyatanaṁ …

ākiñcaññāyatanaṁ …

nevasaññānāsaññāyatanaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Hañci nevasaññānāsaññāyatanaṁ samāpannassa natthi vacībhedo, no ca vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Samāpannassa atthi vacībhedoti?

Āmantā.

Lokiyasamāpattiṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Samāpannassa atthi vacībhedoti?

Āmantā.

Lokiyaṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Samāpannassa atthi vacībhedoti?

Āmantā.

Lokiyaṁ dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokiyaṁ samāpattiṁ samāpannassa natthi vacībhedoti?

Āmantā.

Hañci lokiyaṁ samāpattiṁ samāpannassa natthi vacībhedo, no ca vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Lokiyaṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Hañci lokiyaṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedo, no ca vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Lokiyaṁ dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Hañci lokiyaṁ catutthaṁ jhānaṁ samāpannassa natthi vacībhedo, no ca vata re vattabbe “samāpannassa atthi vacībhedo”ti.

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Āmantā.

Lokiyaṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Āmantā.

Lokiyaṁ dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokiyaṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokiyaṁ dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Āmantā.

Lokuttaraṁ dutiyaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Āmantā.

Lokuttaraṁ tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa atthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokuttaraṁ dutiyaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Lokuttaraṁ dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Āmantā.

Lokuttaraṁ paṭhamaṁ jhānaṁ samāpannassa natthi vacībhedoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“samāpannassa atthi vacībhedo”ti?

Āmantā.

Nanu vitakkavicārā vacīsaṅkhārā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti?

Āmantā.

Hañci vitakkavicārā vacīsaṅkhārā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”, tena vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti, atthi tassa vacībhedoti?

Āmantā.

Pathavīkasiṇaṁ paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti?

Na hevaṁ vattabbe …pe….

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti, atthi tassa vacībhedoti?

Āmantā.

Āpokasiṇaṁ …

tejokasiṇaṁ …

vāyokasiṇaṁ …

nīlakasiṇaṁ …

pītakasiṇaṁ …

lohitakasiṇaṁ …

odātakasiṇaṁ paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“samāpannassa atthi vacībhedo”ti?

Āmantā.

Nanu vitakkasamuṭṭhānā vācā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti?

Āmantā.

Hañci vitakkasamuṭṭhānā vācā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”, tena vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Vitakkasamuṭṭhānā vācā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti, atthi tassa vacībhedoti?

Āmantā.

Saññāsamuṭṭhānā vācā vuttā bhagavatā—

“dutiyaṁ jhānaṁ samāpannassa atthi saññā, atthi tassa vitakkavicārā”ti?

Na hevaṁ vattabbe …pe….

Vitakkasamuṭṭhānā vācā vuttā bhagavatā—

“paṭhamaṁ jhānaṁ samāpannassa atthi vitakkavicārā”ti, atthi tassa vacībhedoti?

Āmantā.

Saññāsamuṭṭhānā vācā vuttā bhagavatā—

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ …

ākāsānañcāyatanaṁ …

viññāṇañcāyatanaṁ …

ākiñcaññāyatanaṁ samāpannassa atthi saññā, atthi tassa vitakkavicārāti?

Na hevaṁ vattabbe …pe….

Samāpannassa atthi vacībhedoti?

Āmantā.

Nanu “paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hotī”ti.

Attheva suttantoti?

Āmantā.

Hañci “paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hotī”ti, attheva suttantoti, no ca vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

“Paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hotī”ti, attheva suttantoti, atthi tassa vacībhedoti?

Āmantā.

“Dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā hontī”ti, attheva suttantoti, atthi tassa vitakkavicārāti?

Na hevaṁ vattabbe …pe….

“Paṭhamaṁ jhānaṁ samāpannassa vācā niruddhā hotī”ti, attheva suttantoti, atthi tassa vacībhedoti?

Āmantā.

“Tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā hontī”ti, attheva suttantoti, atthi tassa saññā ca vedanā cāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“samāpannassa atthi vacībhedo”ti?

Āmantā.

Nanu—

“paṭhamassa jhānassa saddo kaṇḍako vutto bhagavatā”ti?

Āmantā.

Hañci paṭhamassa jhānassa saddo kaṇḍako vutto bhagavatā, tena vata re vattabbe—

“samāpannassa atthi vacībhedo”ti.

Paṭhamassa jhānassa saddo kaṇḍako vutto bhagavatāti, samāpannassa atthi vacībhedoti?

Āmantā.

Dutiyassa jhānassa vitakkavicārā kaṇḍako vutto bhagavatā …

tatiyassa jhānassa pīti kaṇḍako vutto bhagavatā …

catutthassa jhānassa assāsapassāsā kaṇḍako vutto bhagavatā …

ākāsānañcāyatanaṁ samāpannassa rūpasaññā kaṇḍako vutto bhagavatā …

viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā kaṇḍako vutto bhagavatā …

ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā kaṇḍako vutto bhagavatā …

nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā kaṇḍako vutto bhagavatā …

saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca kaṇḍako vutto bhagavatā, atthi tassa saññā ca vedanā cāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“samāpannassa atthi vacībhedo”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sikhissa, ānanda, bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito dasasahassilokadhātuṁ sarena viññāpesi—

‘Ārabbhatha nikkamatha,

yuñjatha buddhasāsane;

Dhunātha maccuno senaṁ,

naḷāgāraṁva kuñjaro.

Yo imasmiṁ dhammavinaye,

appamatto vihassati;

Pahāya jātisaṁsāraṁ,

dukkhassantaṁ karissatī’”ti.

Attheva suttantoti?

Āmantā.

Tena hi samāpannassa atthi vacībhedoti.

Vacībhedakathā niṭṭhitā.