abhidhamma » kv » kv2 » Kathāvatthu

Mahāpaṇṇāsaka

Dutiyavagga

Kukkuḷakathā

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Nanu atthi sukhā vedanā, kāyikaṁ sukhaṁ, cetasikaṁ sukhaṁ, dibbaṁ sukhaṁ, mānusakaṁ sukhaṁ, lābhasukhaṁ, sakkārasukhaṁ, yānasukhaṁ, sayanasukhaṁ, issariyasukhaṁ, ādhipaccasukhaṁ, gihisukhaṁ, sāmaññasukhaṁ, sāsavaṁ sukhaṁ, anāsavaṁ sukhaṁ, upadhisukhaṁ, nirūpadhisukhaṁ, sāmisaṁ sukhaṁ, nirāmisaṁ sukhaṁ, sappītikaṁ sukhaṁ, nippītikaṁ sukhaṁ, jhānasukhaṁ, vimuttisukhaṁ, kāmasukhaṁ, nekkhammasukhaṁ, vivekasukhaṁ, upasamasukhaṁ, sambodhasukhanti?

Āmantā.

Hañci atthi sukhā vedanā …pe…

sambodhasukhaṁ, no ca vata re vattabbe—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Sabbe saṅkhārā dukkhā vedanā kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ sokaparidevadukkhadomanassaupāyāsāti?

Na hevaṁ vattabbe.

Na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“sabbaṁ, bhikkhave, ādittaṁ.

Kiñca, bhikkhave, sabbaṁ ādittaṁ?

Cakkhuṁ, bhikkhave, ādittaṁ, rūpā ādittā, cakkhuviññāṇaṁ ādittaṁ, cakkhusamphasso āditto;

yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ.

Kena ādittaṁ?

‘Rāgagginā dosagginā mohagginā ādittaṁ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.

Sotaṁ ādittaṁ, saddā ādittā …pe…

ghānaṁ ādittaṁ, gandhā ādittā …pe…

jivhā ādittā, rasā ādittā …pe…

kāyo āditto, phoṭṭhabbā ādittā …pe…

mano āditto, dhammā ādittā, manoviññāṇaṁ ādittaṁ, manosamphasso āditto;

yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ.

Kena ādittaṁ?

‘Rāgagginā dosagginā mohagginā ādittaṁ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmī”ti.

Attheva suttantoti?

Āmantā.

Tena hi vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā …pe…

ghānaviññeyyā gandhā …

jivhāviññeyyā rasā …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, bhikkhave, pañca kāmaguṇā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“lābhā vo, bhikkhave, suladdhaṁ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya.

Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma nirayā.

Tattha yaṁ kiñci cakkhunā rūpaṁ passati, aniṭṭharūpaññeva passati no iṭṭharūpaṁ, akantarūpaññeva passati no kantarūpaṁ, amanāparūpaññeva passati no manāparūpaṁ.

Yaṁ kiñci sotena saddaṁ suṇāti …pe…

ghānena gandhaṁ ghāyati …

jivhāya rasaṁ sāyati …

kāyena phoṭṭhabbaṁ phusati …

manasā dhammaṁ vijānāti, aniṭṭharūpaññeva vijānāti no iṭṭharūpaṁ, akantarūpaññeva vijānāti no kantarūpaṁ, amanāparūpaññeva vijānāti no manāparūpan”ti.

Attheva suttantoti?

Āmantā.

Tena hi vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“lābhā vo, bhikkhave, suladdhaṁ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya.

Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma saggā.

Tattha yaṁ kiñci cakkhunā rūpaṁ passati, iṭṭharūpaññeva passati no aniṭṭharūpaṁ, kantarūpaññeva passati no akantarūpaṁ, manāparūpaññeva passati no amanāparūpaṁ.

Yaṁ kiñci sotena saddaṁ suṇāti …pe…

ghānena gandhaṁ ghāyati …

jivhāya rasaṁ sāyati …

kāyena phoṭṭhabbaṁ phusati …

manasā dhammaṁ vijānāti, iṭṭharūpaññeva vijānāti no aniṭṭharūpaṁ, kantarūpaññeva vijānāti no akantarūpaṁ, manāparūpaññeva vijānāti no amanāparūpan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti?

Āmantā.

Nanu “yadaniccaṁ taṁ dukkhaṁ”, vuttaṁ bhagavatā—

“sabbe saṅkhārā aniccā”ti?

Āmantā.

Hañci “yadaniccaṁ taṁ dukkhaṁ”, vuttaṁ bhagavatā—

“sabbe saṅkhārā aniccā”, tena vata re vattabbe—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Dānaṁ aniṭṭhaphalaṁ akantaphalaṁ amanuññaphalaṁ secanakaphalaṁ dukkhudrayaṁ dukkhavipākanti?

Na hevaṁ vattabbe.

Sīlaṁ …pe…

uposatho …pe…

bhāvanā …pe…

brahmacariyaṁ aniṭṭhaphalaṁ akantaphalaṁ amanuññaphalaṁ secanakaphalaṁ dukkhudrayaṁ dukkhavipākanti?

Na hevaṁ vattabbe.

Nanu dānaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Āmantā.

Hañci dānaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākaṁ, no ca vata re vattabbe—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Nanu sīlaṁ …

uposatho …

bhāvanā …

brahmacariyaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti?

Āmantā.

Hañci brahmacariyaṁ iṭṭhaphalaṁ kantaphalaṁ manuññaphalaṁ asecanakaphalaṁ sukhudrayaṁ sukhavipākanti, no ca vata re vattabbe—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Sabbe saṅkhārā anodhiṁ katvā kukkuḷāti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sukho viveko tuṭṭhassa,

sutadhammassa passato;

Abyāpajjaṁ sukhaṁ loke,

pāṇabhūtesu saṁyamo.

Sukhā virāgatā loke,

kāmānaṁ samatikkamo;

Asmimānassa yo vinayo,

etaṁ ve paramaṁ sukhaṁ.

Taṁ sukhena sukhaṁ pattaṁ,

accantasukhameva taṁ;

Tisso vijjā anuppattā,

etaṁ ve paramaṁ sukhan”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“sabbe saṅkhārā anodhiṁ katvā kukkuḷā”ti.

Kukkuḷakathā niṭṭhitā.