abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Balakathā

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Tathāgatabalaṁ sāvakabalaṁ, sāvakabalaṁ tathāgatabalanti?

Na hevaṁ vattabbe …pe…

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Taññeva tathāgatabalaṁ taṁ sāvakabalaṁ, taññeva sāvakabalaṁ taṁ tathāgatabalanti?

Na hevaṁ vattabbe …pe….

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Yādisaṁ tathāgatabalaṁ tādisaṁ sāvakabalaṁ, yādisaṁ sāvakabalaṁ tādisaṁ tathāgatabalanti?

Na hevaṁ vattabbe …pe….

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Yādiso tathāgatassa pubbayogo pubbacariyā dhammakkhānaṁ dhammadesanā tādiso sāvakassa pubbayogo pubbacariyā dhammakkhānaṁ dhammadesanāti?

Na hevaṁ vattabbe …pe….

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Tathāgato jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti?

Āmantā.

Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti?

Na hevaṁ vattabbe …pe….

Tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Tathāgato anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti?

Āmantā.

Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti?

Na hevaṁ vattabbe …pe….

Indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Sāvako sabbaññū sabbadassāvīti?

Na hevaṁ vattabbe …pe….

Sāvako ṭhānāṭhānaṁ jānātīti?

Āmantā.

Hañci sāvako ṭhānāṭhānaṁ jānāti, tena vata re vattabbe—

“ṭhānāṭhānaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ jānātīti?

Āmantā.

Hañci sāvako atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ jānāti, tena vata re vattabbe—

“atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako sabbatthagāminiṁ paṭipadaṁ jānātīti?

Āmantā.

Hañci sāvako sabbatthagāminiṁ paṭipadaṁ jānāti, tena vata re vattabbe—

“sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako anekadhātuṁ nānādhātuṁ lokaṁ jānātīti?

Āmantā.

Hañci sāvako anekadhātuṁ nānādhātuṁ lokaṁ jānāti, tena vata re vattabbe—

“anekadhātuṁ nānādhātuṁ lokaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako sattānaṁ nānādhimuttikataṁ jānātīti?

Āmantā.

Hañci sāvako sattānaṁ nānādhimuttikataṁ jānāti, tena vata re vattabbe—

“sattānaṁ nānādhimuttikataṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ jānātīti?

Āmantā.

Hañci sāvako jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ jānāti, tena vata re vattabbe—

“jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako pubbenivāsānussatiṁ jānātīti?

Āmantā.

Hañci sāvako pubbenivāsānussatiṁ jānāti, tena vata re vattabbe—

“pubbenivāsānussati yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Sāvako sattānaṁ cutūpapātaṁ jānātīti?

Āmantā.

Hañci sāvako sattānaṁ cutūpapātaṁ jānāti, tena vata re vattabbe—

“sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Nanu tathāgatassāpi āsavā khīṇā sāvakassāpi āsavā khīṇāti?

Āmantā.

Atthi kiñci nānākaraṇaṁ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṁ vimuttiyā vā vimuttīti?

Natthi.

Hañci natthi kiñci nānākaraṇaṁ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṁ vimuttiyā vā vimutti, tena vata re vattabbe—

“āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇan”ti.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Āmantā …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakaasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Āmantā.

Indriyaparopariyattaṁ yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ sāvakasādhāraṇanti?

Na hevaṁ vattabbe …pe….

Balakathā niṭṭhitā.