abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Ariyantikathā

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ, sakadāgāmimaggo sakadāgāmiphalaṁ, anāgāmimaggo anāgāmiphalaṁ, arahattamaggo arahattaphalaṁ, satipaṭṭhānaṁ sammappadhānaṁ iddhipādo indriyaṁ balaṁ bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Suññatārammaṇanti?

Na hevaṁ vattabbe …pe….

Suññatārammaṇanti?

Āmantā.

Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe…

appaṇihitārammaṇanti?

Āmantā.

Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Satipaṭṭhānā ariyā suññatārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suññatārammaṇanti?

Na hevaṁ vattabbe …pe….

Satipaṭṭhānā ariyā animittārammaṇā … appaṇihitārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ariyā suññatārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suññatārammaṇanti?

Na hevaṁ vattabbe …pe…

Bojjhaṅgā ariyā animittārammaṇā … appaṇihitārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

“suññatārammaṇan”ti?

Āmantā.

Satipaṭṭhānā ariyā na vattabbā—

“suññatārammaṇā”ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Satipaṭṭhānā ariyā na vattabbā—

“appaṇihitārammaṇā”ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suññatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Sammappadhānaṁ …pe…

bojjhaṅgā ariyā na vattabbā—

“appaṇihitārammaṇā”ti?

Na hevaṁ vattabbe …pe…

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ …pe… bojjhaṅgoti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Suññatārammaṇanti?

Na hevaṁ vattabbe …pe…

suññatārammaṇanti?

Āmantā.

Sattānaṁ cutūpapātañca manasi karoti, suññatañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapātañca manasi karoti, suññatañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Animittārammaṇaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe…

appaṇihitārammaṇanti?

Āmantā.

Sattānaṁ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Satipaṭṭhānā ariyā suññatārammaṇā …pe…

animittārammaṇā …pe…

appaṇihitārammaṇāti?

Āmantā.

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sammappadhānaṁ …pe…

bojjhaṅgā ariyā suññatārammaṇā …pe…

animittārammaṇā …pe…

appaṇihitārammaṇāti?

Āmantā.

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suññatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Satipaṭṭhānā ariyā na vattabbā—

“appaṇihitārammaṇā”ti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suññatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Sammappadhānā …pe…

bojjhaṅgā ariyā na vattabbā—

“appaṇihitārammaṇā”ti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

“ariyan”ti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

“ariyan”ti?

Na hevaṁ vattabbe …pe…

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

“ariyan”ti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

“ariyan”ti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suññatārammaṇanti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suññatārammaṇanti?

Na hevaṁ vattabbe …pe…

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ animittārammaṇaṁ … appaṇihitārammaṇanti?

Āmantā.

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suññatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

“suññatārammaṇan”ti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

“suññatārammaṇan”ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

animittārammaṇaṁ … appaṇihitārammaṇanti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

“appaṇihitārammaṇan”ti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapāte yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suññatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Āsavānaṁ khaye yathābhūtaṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

“appaṇihitārammaṇan”ti?

Na hevaṁ vattabbe …pe….

Ariyantikathā niṭṭhitā.