abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Vimuttikathā

Sarāgaṁ cittaṁ vimuccatīti?

Āmantā.

Rāgasahagataṁ rāgasahajātaṁ rāgasaṁsaṭṭhaṁ rāgasampayuttaṁ rāgasahabhu rāgānuparivatti akusalaṁ lokiyaṁ sāsavaṁ saṁyojaniyaṁ ganthaniyaṁ oghaniyaṁ yoganiyaṁ nīvaraṇiyaṁ parāmaṭṭhaṁ upādāniyaṁ saṅkilesiyaṁ cittaṁ vimuccatīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Sarāgaṁ cittaṁ vimuccati, rāgo ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ …pe…

sasaññaṁ …pe…

sacetanaṁ …pe…

sapaññaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Sarāgaṁ cittaṁ vimuccati, rāgo ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ sarāgaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Rāgo ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ sarāgaṁ …pe…

sasaññaṁ sarāgaṁ …pe…

sacetanaṁ sarāgaṁ …pe…

sapaññaṁ sarāgaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Rāgo ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Sadosaṁ cittaṁ vimuccatīti?

Āmantā.

Dosasahagataṁ dosasahajātaṁ dosasaṁsaṭṭhaṁ dosasampayuttaṁ dosasahabhu dosānuparivatti akusalaṁ lokiyaṁ sāsavaṁ …pe… saṅkilesiyaṁ cittaṁ vimuccatīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Sadosaṁ cittaṁ vimuccati, doso ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ …pe…

sasaññaṁ …pe…

sacetanaṁ …pe…

sapaññaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Sadosaṁ cittaṁ vimuccati, doso ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ sadosaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Sadosaṁ cittaṁ vimuccati, doso ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ sadosaṁ …

sasaññaṁ sadosaṁ …

sacetanaṁ sadosaṁ …

sapaññaṁ sadosaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Doso ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Samohaṁ cittaṁ vimuccatīti?

Āmantā.

Mohasahagataṁ mohasahajātaṁ mohasaṁsaṭṭhaṁ mohasampayuttaṁ mohasahabhu mohānuparivatti akusalaṁ lokiyaṁ sāsavaṁ …pe… saṅkilesiyaṁ cittaṁ vimuccatīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Samohaṁ cittaṁ vimuccati, moho ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ …

sasaññaṁ …

sacetanaṁ …

sapaññaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Samohaṁ cittaṁ vimuccati, moho ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Saphassaṁ samohaṁ cittaṁ vimuccati, phasso ca cittañca ubho vimuccantīti?

Āmantā.

Moho ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Savedanaṁ samohaṁ …

sasaññaṁ samohaṁ …

sacetanaṁ samohaṁ …pe…

sapaññaṁ samohaṁ cittaṁ vimuccati, paññā ca cittañca ubho vimuccantīti?

Āmantā.

Moho ca cittañca ubho vimuccantīti?

Na hevaṁ vattabbe …pe….

Sarāgaṁ sadosaṁ samohaṁ cittaṁ vimuccatīti?

Āmantā.

Vītarāgaṁ vītadosaṁ vītamohaṁ nikkilesaṁ cittaṁ vimuccatīti?

Na hevaṁ vattabbe …pe…

tena hi na vattabbaṁ—

“sarāgaṁ sadosaṁ samohaṁ cittaṁ vimuccatī”ti.

Vimuttikathā niṭṭhitā.