abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Asaññakathā

Asaññasattesu saññā atthīti?

Āmantā.

Saññābhavo saññāgati saññāsattāvāso saññāsaṁsāro saññāyoni saññattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Nanu asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābhoti?

Āmantā.

Hañci asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābho, no ca vata re vattabbe—

“asaññasattesu saññā atthī”ti.

Asaññasattesu saññā atthīti?

Āmantā.

Pañcavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

Nanu ekavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Āmantā.

Hañci ekavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābho, no ca vata re vattabbe—

“asaññasattesu saññā atthī”ti.

Asaññasattesu saññā atthīti?

Āmantā.

Tāya saññāya saññākaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Manussesu saññā atthi, so ca saññābhavo saññāgati saññāsattāvāso saññāsaṁsāro saññāyoni saññattabhāvapaṭilābhoti?

Āmantā.

Asaññasattesu saññā atthi, so ca saññābhavo saññāgati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

Manussesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Āmantā.

Asaññasattesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Manussesu saññā atthi, tāya saññāya saññākaraṇīyaṁ karotīti?

Āmantā.

Asaññasattesu saññā atthi, tāya saññāya saññākaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Asaññasattesu saññā atthi, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābhoti?

Āmantā.

Manussesu saññā atthi, so ca asaññabhavo asaññagati …pe…

asaññattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Asaññasattesu saññā atthi, so ca ekavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Āmantā.

Manussesu saññā atthi, so ca ekavokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Asaññasattesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṁ karotīti?

Āmantā.

Manussesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“asaññasattesu saññā atthī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“santi, bhikkhave, asaññasattā nāma devā;

saññuppādā ca pana te devā tamhā kāyā cavantī”ti.

Attheva suttantoti?

Āmantā.

Tena hi asaññasattesu saññā atthīti.

Asaññasattesu saññā atthīti?

Kiñci kāle atthi, kiñci kāle natthīti.

Kiñci kāle saññasattā kiñci kāle asaññasattā, kiñci kāle saññabhavo kiñci kāle asaññabhavo, kiñci kāle pañcavokārabhavo kiñci kāle ekavokārabhavoti?

Na hevaṁ vattabbe …pe….

Asaññasattesu saññā kiñci kāle atthi, kiñci kāle natthīti?

Āmantā.

Kaṁ kālaṁ atthi, kaṁ kālaṁ natthīti?

Cutikāle upapattikāle atthi, ṭhitikāle natthīti.

Cutikāle upapattikāle saññasattā, ṭhitikāle asaññasattā;

cutikāle upapattikāle saññabhavo, ṭhitikāle asaññabhavo;

cutikāle upapattikāle pañcavokārabhavo, ṭhitikāle ekavokārabhavoti?

Na hevaṁ vattabbe …pe….

Asaññakathā niṭṭhitā.