abhidhamma » kv » kv3 » Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Nevasaññānāsaññāyatanakathā

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Āmantā.

Asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Nanu saññābhavo saññāgati saññāsattāvāso saññāsaṁsāro saññāyoni saññattabhāvapaṭilābhoti?

Āmantā.

Hañci saññābhavo saññāgati …pe…

saññattabhāvapaṭilābho, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṁ—

‘saññā atthī’”ti.

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Āmantā.

Ekavokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Nanu catuvokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Āmantā.

Hañci catuvokārabhavo gati …pe…

attabhāvapaṭilābho, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṁ—

‘saññā atthī’”ti.

Asaññasattesu na vattabbaṁ—

“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābhoti?

Āmantā.

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṁsāro asaññayoni asaññattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Asaññasattesu na vattabbaṁ—

“saññā atthi”, so ca ekavokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Āmantā.

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthi”, so ca ekavokārabhavo gati sattāvāso saṁsāro yoni attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthi”, so ca saññābhavo saññāgati …pe…

saññattabhāvapaṭilābhoti?

Āmantā.

Asaññasattesu na vattabbaṁ—

“saññā atthi”, so ca saññābhavo saññāgati …pe…

saññattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthi”, so ca catuvokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Āmantā.

Asaññasattesu na vattabbaṁ—

“saññā atthi”, so ca catuvokārabhavo gati …pe…

attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Āmantā.

Nanu nevasaññānāsaññāyatanaṁ catuvokārabhavoti?

Āmantā.

Hañci nevasaññānāsaññāyatanaṁ catuvokārabhavo, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṁ—

‘saññā atthī’”ti.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Āmantā.

Ākāsānañcāyatanaṁ catuvokārabhavo ākāsānañcāyatane na vattabbaṁ—

“saññā atthī”ti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Āmantā.

Viññāṇañcāyatanaṁ …pe…

ākiñcaññāyatanaṁ catuvokārabhavo, ākiñcaññāyatane na vattabbaṁ—

“saññā atthī”ti?

Na hevaṁ vattabbe …pe….

Ākāsānañcāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Āmantā.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Na hevaṁ vattabbe …pe….

Viññāṇañcāyatanaṁ …pe…

ākiñcaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Āmantā.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti vā “natthī”ti vāti?

Āmantā.

Nanu nevasaññānāsaññāyatanaṁ catuvokārabhavoti?

Āmantā.

Hañci nevasaññānāsaññāyatanaṁ catuvokārabhavo, no ca vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṁ—

‘saññā atthī’ti vā ‘natthī’ti vā”ti.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti vā “natthī”ti vāti?

Āmantā.

Ākāsānañcāyatanaṁ …pe…

viññāṇañcāyatanaṁ …pe…

ākiñcaññāyatanaṁ catuvokārabhavo, ākiñcaññāyatane na vattabbaṁ—

“saññā atthī”ti vā “natthī”ti vāti?

Na hevaṁ vattabbe …pe….

Ākāsānañcāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Āmantā.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Na hevaṁ vattabbe …pe….

Viññāṇañcāyatanaṁ …pe…

ākiñcaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Āmantā.

Nevasaññānāsaññāyatanaṁ catuvokārabhavo, atthi tattha saññāti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti vā “natthī”ti vāti?

Āmantā.

Nanu nevasaññānāsaññāyatananti?

Āmantā.

Hañci nevasaññānāsaññāyatanaṁ, tena vata re vattabbe—

“nevasaññānāsaññāyatane na vattabbaṁ—

‘saññā atthī’ti vā ‘natthī’ti vā”ti.

Nevasaññānāsaññāyatananti katvā nevasaññānāsaññāyatane na vattabbaṁ—

“saññā atthī”ti vā “natthī”ti vāti?

Āmantā.

Adukkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya na vattabbaṁ—

“vedanā”ti vā “avedanā”ti vāti?

Na hevaṁ vattabbe …pe….

Nevasaññānāsaññāyatanakathā niṭṭhitā.

Tatiyo vaggo.

Tassuddānaṁ

Balaṁ sādhāraṇaṁ ariyaṁ,

sarāgaṁ cittaṁ vimuccati;

Vimuttaṁ vimuccamānaṁ,

atthi cittaṁ vimuccamānaṁ.

Aṭṭhamakassa puggalassa,

Diṭṭhipariyuṭṭhānaṁ pahīnaṁ;

Aṭṭhamakassa puggalassa,

Natthi pañcindriyāni cakkhuṁ.

Sotaṁ dhammupatthaddhaṁ,

Yathākammūpagataṁ ñāṇaṁ;

Devesu saṁvaro asañña-

Sattesu saññā evameva bhavagganti.