abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Gihissaarahātikathā

Gihi’ssa arahāti?

Āmantā.

Atthi arahato gihisaṁyojananti?

Na hevaṁ vattabbe …pe…

natthi arahato gihisaṁyojananti?

Āmantā.

Hañci natthi arahato gihisaṁyojanaṁ, no ca vata re vattabbe—

“gihi’ssa arahā”ti.

Gihi’ssa arahāti?

Āmantā.

Nanu arahato gihisaṁyojanaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammanti?

Āmantā.

Hañci arahato gihisaṁyojanaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ, no ca vata re vattabbe—

“gihi’ssa arahā”ti.

Gihi’ssa arahāti?

Āmantā.

Atthi koci gihī gihisaṁyojanaṁ appahāya diṭṭheva dhamme dukkhassantakaroti?

Natthi.

Hañci natthi koci gihī gihisaṁyojanaṁ appahāya diṭṭheva dhamme dukkhassantakaro, no ca vata re vattabbe—

“gihi’ssa arahā”ti.

Gihi’ssa arahāti?

Āmantā.

Nanu vacchagotto paribbājako bhagavantaṁ etadavoca—

“atthi nu kho, bho gotama, koci gihī gihisaṁyojanaṁ appahāya kāyassa bhedā dukkhassantakaro”ti?

“Natthi kho, vaccha, koci gihī gihisaṁyojanaṁ appahāya kāyassa bhedā dukkhassantakaro”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“gihi’ssa arahā”ti.

Gihi’ssa arahāti?

Āmantā.

Arahā methunaṁ dhammaṁ paṭiseveyya, methunaṁ uppādeyya, puttasambādhasayanaṁ ajjhāvaseyya, kāsikacandanaṁ paccanubhaveyya, mālāgandhavilepanaṁ dhāreyya, jātarūparajataṁ sādiyeyya, ajeḷakaṁ paṭiggaṇheyya, kukkuṭasūkaraṁ paṭiggaṇheyya, hatthigavassavaḷavaṁ paṭiggaṇheyya, tittiravaṭṭakamorakapiñjaraṁ paṭiggaṇheyya, cittavaṇḍavālamoḷiṁ dhāreyya, odātāni vatthāni dīghadasāni dhāreyya, yāvajīvaṁ agāriyabhūto assāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“gihi’ssa arahā”ti?

Āmantā.

Nanu yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṁ pattoti?

Āmantā.

Hañci yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṁ patto, tena vata re vattabbe—

“gihi’ssa arahā”ti.

Gihi’ssa arahātikathā niṭṭhitā.