abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Bodhiyābuddhotikathā

Bodhiyā buddhoti?

Āmantā.

Bodhiyā niruddhāya vigatāya paṭipassaddhāya abuddho hotīti?

Na hevaṁ vattabbe …pe….

Bodhiyā buddhoti?

Āmantā.

Atītāya bodhiyā buddhoti?

Na hevaṁ vattabbe …pe…

atītāya bodhiyā buddhoti?

Āmantā.

Tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Tāya bodhiyā dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Bodhiyā buddhoti?

Āmantā.

Anāgatāya bodhiyā buddhoti?

Na hevaṁ vattabbe …pe….

Anāgatāya bodhiyā buddhoti?

Āmantā.

Tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Atītāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṁ parijānāti, samudayaṁ pajahati, nirodhaṁ sacchikaroti, maggaṁ bhāvetīti?

Āmantā.

Atītāya bodhiyā buddho, tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Āmantā.

Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Atītāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Atītāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṁ karotīti?

Na hevaṁ vattabbe …pe….

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṁ parijānāti …pe… maggaṁ bhāvetīti?

Na hevaṁ vattabbe …pe….

Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddhoti?

Āmantā.

Tīhi bodhīhi buddhoti?

Na hevaṁ vattabbe …pe….

Tīhi bodhīhi buddhoti?

Āmantā.

Satataṁ samitaṁ abbokiṇṇaṁ tīhi bodhīhi samannāgato samohito, tisso bodhiyo paccupaṭṭhitāti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“bodhiyā buddho”ti?

Āmantā.

Nanu bodhipaṭilābhā buddhoti?

Āmantā.

Hañci bodhipaṭilābhā buddho, tena vata re vattabbe—

“bodhiyā buddho”ti.

Bodhipaṭilābhā buddhoti, bodhiyā buddhoti?

Āmantā.

Bodhipaṭilābhā bodhīti?

Na hevaṁ vattabbe …pe….

Bodhiyā buddhotikathā niṭṭhitā.