abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Niyāmokkantikathā

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti?

Āmantā.

Bodhisatto kassapassa bhagavato sāvakoti?

Na hevaṁ vattabbe …pe….

Bodhisatto kassapassa bhagavato sāvakoti?

Āmantā.

Sāvako hutvā buddho hotīti?

Na hevaṁ vattabbe …pe….

Sāvako hutvā buddho hotīti?

Āmantā.

Anussaviyoti?

Na hevaṁ vattabbe …pe….

Anussaviyoti?

Āmantā.

Nanu bhagavā sayambhūti?

Āmantā.

Hañci bhagavā sayambhū, no ca vata re vattabbe—

“anussaviyo”ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti?

Āmantā.

Bhagavatā bodhiyā mūle tīṇeva sāmaññaphalāni abhisambuddhānīti?

Na hevaṁ vattabbe …pe….

Nanu bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhānīti?

Āmantā.

Hañci bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhāni, no ca vata re vattabbe—

“bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo”ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti?

Āmantā.

Bodhisatto dukkarakāriyaṁ akāsīti?

Āmantā.

Dassanasampanno puggalo dukkarakāriyaṁ kareyyāti?

Na hevaṁ vattabbe …pe….

Bodhisatto aparantapaṁ akāsi, aññaṁ satthāraṁ uddisīti?

Āmantā.

Dassanasampanno puggalo aññaṁ satthāraṁ uddiseyyāti?

Na hevaṁ vattabbe …pe….

Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, āyasmā ānando bhagavato sāvakoti?

Āmantā.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, bodhisatto kassapassa bhagavato sāvakoti?

Na hevaṁ vattabbe …pe….

Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, citto gahapati hatthako āḷavako bhagavato sāvakoti?

Āmantā.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, bodhisatto kassapassa bhagavato sāvakoti?

Na hevaṁ vattabbe …pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti?

Āmantā.

Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti?

Na hevaṁ vattabbe …pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti?

Āmantā.

Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti?

Na hevaṁ vattabbe …pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti?

Āmantā.

Sāvako jātiṁ vītivatto asāvako hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“kassape ahaṁ, ānanda, bhagavati brahmacariyaṁ acariṁ āyatiṁ sambodhāyā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo”ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anupalitto;

Sabbañjaho taṇhakkhaye vimutto,

Sayaṁ abhiññāya kamuddiseyyaṁ.

Na me ācariyo atthi,

sadiso me na vijjati;

Sadevakasmiṁ lokasmiṁ,

natthi me paṭipuggalo.

Ahañhi arahā loke,

ahaṁ satthā anuttaro;

Ekomhi sammāsambuddho,

sītibhūtosmi nibbuto.

Dhammacakkaṁ pavattetuṁ,

Gacchāmi kāsinaṁ puraṁ;

Andhībhūtasmiṁ lokasmiṁ,

Āhañchaṁ amatadundubhin”ti.

“Yathā kho tvaṁ, āvuso, paṭijānāsi, arahasi anantajino”ti?

“Mādisā ve jinā honti,

ye pattā āsavakkhayaṁ;

Jitā me pāpakā dhammā,

tasmāhaṁ upaka jino”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo”ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“‘idaṁ dukkhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti me, bhikkhave …pe…

pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe… āloko udapādi.

‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave …pe…

pahīnanti me, bhikkhave …pe…

‘idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave …pe…

sacchikatanti me, bhikkhave …pe…

‘idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave …pe…

‘taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti me, bhikkhave …pe…

bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo”ti.

Niyāmokkantikathā niṭṭhitā.