abhidhamma » kv » kv4 » Kathāvatthu

Mahāpaṇṇāsaka

Catutthavagga

Sabbasaṁyojanappahānakathā

Sabbasaṁyojanānaṁ pahānaṁ arahattanti?

Āmantā.

Arahattamaggena sabbe saṁyojanā pahīyantīti?

Na hevaṁ vattabbe …pe….

Arahattamaggena sabbe saṁyojanā pahīyantīti?

Āmantā.

Arahattamaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Arahattamaggena sakkāyadiṭṭhiṁ vicikicchaṁ sīlabbataparāmāsaṁ pajahatīti?

Āmantā.

Nanu tiṇṇaṁ saṁyojanānaṁ pahānaṁ sotāpattiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci tiṇṇaṁ saṁyojanānaṁ pahānaṁ sotāpattiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena sabbe saṁyojanā pahīyantī”ti.

Arahattamaggena sabbe saṁyojanā pahīyantīti?

Āmantā.

Arahattamaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Arahattamaggena oḷārikaṁ kāmarāgaṁ oḷārikaṁ byāpādaṁ pajahatīti?

Āmantā.

Nanu kāmarāgabyāpādānaṁ tanubhāvaṁ sakadāgāmiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci kāmarāgabyāpādānaṁ tanubhāvaṁ sakadāgāmiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena sabbe saṁyojanā pahīyantī”ti.

Arahattamaggena sabbe saṁyojanā pahīyantīti?

Āmantā.

Arahattamaggena aṇusahagataṁ kāmarāgaṁ aṇusahagataṁ byāpādaṁ pajahatīti?

Na hevaṁ vattabbe …pe….

Arahattamaggena aṇusahagataṁ kāmarāgaṁ aṇusahagataṁ byāpādaṁ pajahatīti?

Āmantā.

Nanu kāmarāgabyāpādānaṁ anavasesappahānaṁ anāgāmiphalaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci kāmarāgabyāpādānaṁ anavasesappahānaṁ anāgāmiphalaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena sabbe saṁyojanā pahīyantī”ti.

Arahattamaggena sabbe saṁyojanā pahīyantīti?

Āmantā.

Nanu rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṁ arahattaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṁ arahattaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“arahattamaggena sabbe saṁyojanā pahīyantī”ti.

Na vattabbaṁ—

“sabbasaṁyojanānaṁ pahānaṁ arahattan”ti?

Āmantā.

Nanu arahato sabbe saṁyojanā pahīnāti?

Āmantā.

Hañci arahato sabbe saṁyojanā pahīnā, tena vata re vattabbe—

“sabbasaṁyojanānaṁ pahānaṁ arahattan”ti.

Sabbasaṁyojanappahānakathā niṭṭhitā.

Catuttho vaggo.

Tassuddānaṁ

Gihi’ssa arahā, saha upapattiyā arahā, arahato sabbe dhammā anāsavā, arahā catūhi phalehi samannāgato, evamevaṁ chahi upekkhāhi, bodhiyā buddho, salakkhaṇasamannāgato, bodhisatto okkantaniyāmo caritabrahmacariyo, paṭipannako phalena samannāgato, sabbasaṁyojanānaṁ pahānaṁ arahattanti.