abhidhamma » kv » kv5 » Kathāvatthu

Mahāpaṇṇāsaka

Pañcamavagga

Cittārammaṇakathā

Cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇanti?

Āmantā.

Nanu atthi koci sarāgaṁ cittaṁ “sarāgaṁ cittan”ti pajānātīti?

Āmantā.

Hañci atthi koci sarāgaṁ cittaṁ “sarāgaṁ cittan”ti pajānāti, no ca vata re vattabbe—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti.

Nanu atthi koci vītarāgaṁ cittaṁ …pe…

sadosaṁ cittaṁ …

vītadosaṁ cittaṁ …

samohaṁ cittaṁ …

vītamohaṁ cittaṁ …

saṅkhittaṁ cittaṁ …

vikkhittaṁ cittaṁ …

mahaggataṁ cittaṁ …

amahaggataṁ cittaṁ …

sauttaraṁ cittaṁ …

anuttaraṁ cittaṁ …

samāhitaṁ cittaṁ …

asamāhitaṁ cittaṁ …

vimuttaṁ cittaṁ …pe…

avimuttaṁ cittaṁ “avimuttaṁ cittan”ti pajānātīti?

Āmantā.

Hañci atthi koci avimuttaṁ cittaṁ “avimuttaṁ cittan”ti pajānāti, no ca vata re vattabbe—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti.

Phassārammaṇe ñāṇaṁ vattabbaṁ—

“cetopariyāye ñāṇan”ti?

Āmantā.

Hañci phassārammaṇe ñāṇaṁ vattabbaṁ cetopariyāye ñāṇaṁ, no ca vata re vattabbe—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti.

Vedanārammaṇe ñāṇaṁ …pe…

saññārammaṇe ñāṇaṁ …

cetanārammaṇe ñāṇaṁ …

cittārammaṇe ñāṇaṁ …

saddhārammaṇe ñāṇaṁ …

vīriyārammaṇe ñāṇaṁ …

satārammaṇe ñāṇaṁ …

samādhārammaṇe ñāṇaṁ …

paññārammaṇe ñāṇaṁ …

rāgārammaṇe ñāṇaṁ …

dosārammaṇe ñāṇaṁ …

mohārammaṇe ñāṇaṁ …pe…

anottappārammaṇe ñāṇaṁ vattabbaṁ—

“cetopariyāye ñāṇan”ti?

Āmantā.

Hañci anottappārammaṇe ñāṇaṁ vattabbaṁ cetopariyāye ñāṇaṁ, no ca vata re vattabbe—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti.

Phassārammaṇe ñāṇaṁ na vattabbaṁ—

“cetopariyāye ñāṇan”ti?

Āmantā.

Phassapariyāye ñāṇanti?

Na hevaṁ vattabbe …pe…

vedanārammaṇe ñāṇaṁ …pe…

saññārammaṇe ñāṇaṁ …pe…

anottappārammaṇe ñāṇaṁ na vattabbaṁ—

“cetopariyāye ñāṇan”ti?

Āmantā.

Anottappapariyāye ñāṇanti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti?

Āmantā.

Nanu cetopariyāye ñāṇanti?

Āmantā.

Hañci cetopariyāye ñāṇaṁ, tena vata re vattabbe—

“cetopariyāye ñāṇaṁ cittārammaṇaññeva na aññārammaṇan”ti.

Cittārammaṇakathā niṭṭhitā.