abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Saccakathā

Cattāri saccāni asaṅkhatānīti?

Āmantā.

Cattāri tāṇāni cattāri leṇāni cattāri saraṇāni cattāri parāyanāni cattāri accutāni cattāri amatāni cattāri nibbānānīti?

Na hevaṁ vattabbe …pe…

cattāri nibbānānīti?

Āmantā.

Atthi catunnaṁ nibbānānaṁ uccanīcatā hīnapaṇītatā ukkaṁsāvakaṁso sīmā vā bhedo vā rāji vā antarikā vāti?

Na hevaṁ vattabbe …pe….

Dukkhasaccaṁ asaṅkhatanti?

Āmantā.

Dukkhaṁ asaṅkhatanti?

Na hevaṁ vattabbe …pe…

dukkhasaccaṁ asaṅkhatanti?

Āmantā.

Kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ sokaparidevadukkhadomanassaupāyāsā asaṅkhatāti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaṅkhatanti?

Āmantā.

Samudayo asaṅkhatoti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaṅkhatanti?

Āmantā.

Kāmataṇhā bhavataṇhā vibhavataṇhā asaṅkhatāti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaṅkhatanti?

Āmantā.

Maggo asaṅkhatoti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaṅkhatanti?

Āmantā.

sammādiṭṭhi …pe… sammāsamādhi asaṅkhatoti?

Na hevaṁ vattabbe …pe….

Dukkhaṁ saṅkhatanti?

Āmantā.

Dukkhasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe…

kāyikaṁ dukkhaṁ cetasikaṁ dukkhaṁ sokaparidevadukkhadomanassaupāyāsā saṅkhatāti?

Āmantā.

Dukkhasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe…

samudayo saṅkhatoti?

Āmantā.

Samudayasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe…

kāmataṇhā bhavataṇhā vibhavataṇhā saṅkhatāti?

Āmantā.

Samudayasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe…

maggo saṅkhatoti?

Āmantā.

Maggasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe…

sammādiṭṭhi …pe… sammāsamādhi saṅkhatoti?

Āmantā.

Maggasaccaṁ saṅkhatanti?

Na hevaṁ vattabbe …pe….

Nirodhasaccaṁ asaṅkhataṁ, nirodho asaṅkhatoti?

Āmantā.

Dukkhasaccaṁ asaṅkhataṁ, dukkhaṁ asaṅkhatanti?

Na hevaṁ vattabbe …pe…

nirodhasaccaṁ asaṅkhataṁ, nirodho asaṅkhatoti?

Āmantā.

Samudayasaccaṁ asaṅkhataṁ, samudayo asaṅkhatoti?

Na hevaṁ vattabbe …pe…

nirodhasaccaṁ asaṅkhataṁ, nirodho asaṅkhatoti?

Āmantā.

Maggasaccaṁ asaṅkhataṁ, maggo asaṅkhatoti?

Na hevaṁ vattabbe …pe….

Dukkhasaccaṁ asaṅkhataṁ, dukkhaṁ saṅkhatanti?

Āmantā.

Nirodhasaccaṁ asaṅkhataṁ, nirodho saṅkhatoti?

Na hevaṁ vattabbe …pe…

samudayasaccaṁ asaṅkhataṁ, samudayo saṅkhatoti?

Āmantā.

Nirodhasaccaṁ asaṅkhataṁ, nirodho saṅkhatoti?

Na hevaṁ vattabbe …pe…

maggasaccaṁ asaṅkhataṁ, maggo saṅkhatoti?

Āmantā.

Nirodhasaccaṁ asaṅkhataṁ, nirodho saṅkhatoti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“cattāri saccāni asaṅkhatānī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, tathāni avitathāni anaññathāni.

Katamāni cattāri?

‘Idaṁ dukkhan’ti, bhikkhave, tathametaṁ avitathametaṁ anaññathametaṁ …pe…

‘ayaṁ dukkhasamudayo’ti …pe…

‘ayaṁ dukkhanirodho’ti …pe…

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti tathametaṁ avitathametaṁ anaññathametaṁ.

Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathānī”ti.

Attheva suttantoti?

Āmantā.

Tena hi cattāri saccāni asaṅkhatānīti.

Saccakathā niṭṭhitā.