abhidhamma » kv » kv6 » Kathāvatthu

Mahāpaṇṇāsaka

Chaṭṭhavagga

Pathavīdhātusanidassanātiādikathā

Pathavīdhātu sanidassanāti?

Āmantā.

Rūpaṁ rūpāyatanaṁ rūpadhātu nīlaṁ pītakaṁ lohitakaṁ odātaṁ cakkhuviññeyyaṁ cakkhusmiṁ paṭihaññati cakkhussa āpāthaṁ āgacchatīti?

Na hevaṁ vattabbe …pe….

Pathavīdhātu sanidassanāti?

Āmantā.

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti?

Na hevaṁ vattabbe …pe….

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇan”ti.

Na vattabbaṁ—

“pathavīdhātu sanidassanā”ti?

Āmantā.

Nanu passati bhūmiṁ pāsāṇaṁ pabbatanti?

Āmantā.

Hañci passati bhūmiṁ pāsāṇaṁ pabbataṁ, tena vata re vattabbe—

“pathavīdhātu sanidassanā”ti …pe….

Na vattabbaṁ—

“āpodhātu sanidassanā”ti?

Āmantā.

Nanu passati udakanti?

Āmantā.

Hañci passati udakaṁ, tena vata re vattabbe—

“āpodhātu sanidassanāti …pe….

Na vattabbaṁ—

tejodhātu sanidassanāti?

Āmantā.

Nanu passati aggiṁ jalantanti?

Āmantā.

Hañci passati aggiṁ jalantaṁ, tena vata re vattabbe—

“tejodhātu sanidassanā”ti …pe….

Na vattabbaṁ—

“vāyodhātu sanidassanā”ti?

Āmantā.

Nanu passati vātena rukkhe sañcāliyamāneti?

Āmantā.

Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe—

“vāyodhātu sanidassanā”ti …pe….

Pathavīdhātu sanidassanātiādikathā niṭṭhitā.