abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Itodinnakathā

Ito dinnena tattha yāpentīti?

Āmantā.

Ito cīvaraṁ denti taṁ cīvaraṁ tattha paribhuñjantīti?

Na hevaṁ vattabbe …pe…

ito piṇḍapātaṁ denti, ito senāsanaṁ denti, ito gilānapaccayabhesajjaparikkhāraṁ denti, ito khādanīyaṁ denti, ito bhojanīyaṁ denti, ito pānīyaṁ denti;

taṁ pānīyaṁ tattha paribhuñjantīti?

Na hevaṁ vattabbe …pe….

Ito dinnena tattha yāpentīti?

Āmantā.

Añño aññassa kārako parakataṁ sukhadukkhaṁ añño karoti, añño paṭisaṁvedetīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“ito dinnena tattha yāpentī”ti?

Āmantā.

Nanu petā attano atthāya dānaṁ dentaṁ anumodenti, cittaṁ pasādenti, pītiṁ uppādenti, somanassaṁ paṭilabhantīti?

Āmantā.

Hañci petā attano atthāya dānaṁ dentaṁ anumodenti, cittaṁ pasādenti, pītiṁ uppādenti, somanassaṁ paṭilabhanti;

tena vata re vattabbe—

“ito dinnena tattha yāpentī”ti.

Na vattabbaṁ—

“ito dinnena tattha yāpentī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Unname udakaṁ vuṭṭhaṁ,

yathāninnaṁ pavattati;

Evameva ito dinnaṁ,

petānaṁ upakappati.

Yathā vārivahā pūrā,

paripūrenti sāgaraṁ;

Evameva ito dinnaṁ,

petānaṁ upakappati.

Na hi tattha kasī atthi,

gorakkhettha na vijjati;

Vaṇijjā tādisī natthi,

hiraññena kayākayaṁ;

Ito dinnena yāpenti,

petā kālaṅkatā tahin”ti.

Attheva suttantoti?

Āmantā.

Tena hi ito dinnena tattha yāpentīti.

Na vattabbaṁ—

“ito dinnena tattha yāpentī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānaṁ.

Katamāni pañca?

Bhaṭo vā no bharissati, kiccaṁ vā no karissati, kulavaṁso ciraṁ ṭhassati, dāyajjaṁ paṭipajjissati, atha vā pana petānaṁ kālaṅkatānaṁ dakkhiṇaṁ anuppadassati—

imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānanti.

Pañca ṭhānāni sampassaṁ,

puttaṁ icchanti paṇḍitā;

Bhaṭo vā no bharissati,

kiccaṁ vā no karissati.

Kulavaṁso ciraṁ tiṭṭhe,

dāyajjaṁ paṭipajjati;

Atha vā pana petānaṁ,

dakkhiṇaṁ anuppadassati.

Ṭhānānetāni sampassaṁ,

puttaṁ icchanti paṇḍitā;

Tasmā santo sappurisā,

kataññū katavedino.

Bharanti mātāpitaro,

pubbe katamanussaraṁ;

Karonti tesaṁ kiccāni,

yathā taṁ pubbakārinaṁ.

Ovādakārī bhaṭaposī,

kulavaṁsaṁ ahāpayaṁ;

Saddho sīlena sampanno,

putto hoti pasaṁsiyo”ti.

Attheva suttantoti?

Āmantā.

Tena hi ito dinnena tattha yāpentīti.

Ito dinnakathā niṭṭhitā.