abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Pathavīkammavipākotikathā

Pathavī kammavipākoti?

Āmantā.

Sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā, sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saññāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaṇā;

atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā, na sukhāya vedanāya sampayuttā, na dukkhāya vedanāya sampayuttā, na adukkhamasukhāya vedanāya sampayuttā, na phassena sampayuttā, na vedanāya sampayuttā, na saññāya sampayuttā, na cetanāya sampayuttā, na cittena sampayuttā, anārammaṇā;

natthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Āmantā.

Hañci na sukhavedaniyā na dukkhavedaniyā …pe…

anārammaṇā;

natthi tāya āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“pathavī kammavipāko”ti.

Phasso kammavipāko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya …pe… adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya sampayutto saññāya sampayutto cetanāya sampayutto cittena sampayutto sārammaṇo;

atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Pathavī kammavipāko, pathavī sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya …pe… adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā;

atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

pathavī kammavipāko, pathavī na sukhavedaniyā na dukkhavedaniyā …pe… anārammaṇā;

natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Phasso kammavipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo;

natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Pathavī kammavipākoti?

Āmantā.

Pathavī paggahaniggahupagā chedanabhedanupagāti?

Āmantā.

Kammavipāko paggahaniggahupago chedanabhedanupagoti?

Na hevaṁ vattabbe …pe….

Labbhā pathavī ketuṁ vikketuṁ āṭhapetuṁ ocinituṁ vicinitunti?

Āmantā.

Labbhā kammavipāko ketuṁ vikketuṁ āṭhapetuṁ ocinituṁ vicinitunti?

Na hevaṁ vattabbe …pe….

Pathavī paresaṁ sādhāraṇāti?

Āmantā.

Kammavipāko paresaṁ sādhāraṇoti?

Na hevaṁ vattabbe …pe….

Kammavipāko paresaṁ sādhāraṇoti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Asādhāraṇamaññesaṁ,

acoraharaṇo nidhi;

Kayirātha macco puññāni,

sace sucaritaṁ care”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kammavipāko paresaṁ sādhāraṇo”ti.

Pathavī kammavipākoti?

Āmantā.

Paṭhamaṁ pathavī saṇṭhāti, pacchā sattā uppajjantīti?

Āmantā.

Paṭhamaṁ vipāko uppajjati, pacchā vipākapaṭilābhāya kammaṁ karontīti?

Na hevaṁ vattabbe …pe….

Pathavī sabbasattānaṁ kammavipākoti?

Āmantā.

Sabbe sattā pathaviṁ paribhuñjantīti?

Na hevaṁ vattabbe …pe…

sabbe sattā pathaviṁ paribhuñjantīti?

Āmantā.

Atthi keci pathaviṁ aparibhuñjitvā parinibbāyantīti?

Āmantā.

Atthi keci kammavipākaṁ akhepetvā parinibbāyantīti?

Na hevaṁ vattabbe …pe….

Pathavī cakkavattisattassa kammavipākoti?

Āmantā.

Aññe sattā pathaviṁ paribhuñjantīti?

Āmantā.

Cakkavattisattassa kammavipākaṁ aññe sattā paribhuñjantīti?

Na hevaṁ vattabbe …pe…

cakkavattisattassa kammavipākaṁ aññe sattā paribhuñjantīti?

Āmantā.

Cakkavattisattassa phassaṁ vedanaṁ saññaṁ cetanaṁ cittaṁ saddhaṁ vīriyaṁ satiṁ samādhiṁ paññaṁ aññe sattā paribhuñjantīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“pathavī kammavipāko”ti?

Āmantā.

Nanu atthi issariyasaṁvattaniyaṁ kammaṁ adhipaccasaṁvattaniyaṁ kammanti?

Āmantā.

Hañci atthi issariyasaṁvattaniyaṁ kammaṁ adhipaccasaṁvattaniyaṁ kammaṁ, tena vata re vattabbe—

“pathavī kammavipāko”ti.

Pathavī kammavipākotikathā niṭṭhitā.