abhidhamma » kv » kv7 » Kathāvatthu

Mahāpaṇṇāsaka

Sattamavagga

Jarāmaraṇaṁvipākotikathā

Jarāmaraṇaṁ vipākoti?

Āmantā.

Sukhavedaniyaṁ dukkhavedaniyaṁ adukkhamasukhavedaniyaṁ, sukhāya vedanāya sampayuttaṁ, dukkhāya vedanāya sampayuttaṁ, adukkhamasukhāya vedanāya sampayuttaṁ, phassena sampayuttaṁ, vedanāya sampayuttaṁ, saññāya sampayuttaṁ, cetanāya sampayuttaṁ, cittena sampayuttaṁ, sārammaṇaṁ;

atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“jarāmaraṇaṁ vipāko”ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo …pe…

sārammaṇo;

atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Jarāmaraṇaṁ vipāko, jarāmaraṇaṁ sukhavedaniyaṁ dukkhavedaniyaṁ …pe…

sārammaṇaṁ;

atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Jarāmaraṇaṁ vipāko, jarāmaraṇaṁ na sukhavedaniyaṁ na dukkhavedaniyaṁ …pe… anārammaṇaṁ;

natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo;

natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“kusalānaṁ dhammānaṁ vipāko”ti?

Āmantā.

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“akusalānaṁ dhammānaṁ vipāko”ti?

Na hevaṁ vattabbe …pe….

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

Akusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“kusalānaṁ dhammānaṁ vipāko”ti?

Āmantā.

Kusalānaṁ dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“akusalānaṁ dhammānaṁ vipāko”ti?

Na hevaṁ vattabbe …pe….

Kusalānañca akusalānañca dhammānaṁ jarāmaraṇaṁ, akusalānaṁ dhammānaṁ vipākoti?

Āmantā.

Kusalānañca akusalānañca dhammānaṁ jarāmaraṇaṁ, kusalānaṁ dhammānaṁ vipākoti?

Na hevaṁ vattabbe …pe….

Kusalānañca akusalānañca dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“kusalānaṁ dhammānaṁ vipāko”ti?

Āmantā.

Kusalānañca akusalānañca dhammānaṁ jarāmaraṇaṁ, na vattabbaṁ—

“akusalānaṁ dhammānaṁ vipāko”ti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“jarāmaraṇaṁ vipāko”ti?

Āmantā.

Nanu atthi dubbaṇṇasaṁvattaniyaṁ kammaṁ appāyukasaṁvattaniyaṁ kammanti?

Āmantā.

Hañci atthi dubbaṇṇasaṁvattaniyaṁ kammaṁ appāyukasaṁvattaniyaṁ kammaṁ, tena vata re vattabbe—

“jarāmaraṇaṁ vipāko”ti.

Jarāmaraṇaṁ vipākotikathā niṭṭhitā.