abhidhamma » kv » kv8 » Kathāvatthu

Niyāmapaṇṇāsaka

Aṭṭhamavagga

Chagatikathā

Cha gatiyoti?

Āmantā.

Nanu pañca gatiyo vuttā bhagavatā—

“nirayo, tiracchānayoni, pettivisayo, manussā, devā”ti?

Āmantā.

Hañci pañca gatiyo vuttā bhagavatā—

nirayo, tiracchānayoni, pettivisayo, manussā, devā;

no ca vata re vattabbe—

“cha gatiyo”ti.

Cha gatiyoti?

Āmantā.

Nanu kālakañcikā asurā petānaṁ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṁ gacchantīti?

Āmantā.

Hañci kālakañcikā asurā petānaṁ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṁ gacchanti, no ca vata re vattabbe—

“cha gatiyo”ti.

Cha gatiyoti?

Āmantā.

Nanu vepacittiparisā devānaṁ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṁ gacchantīti?

Āmantā.

Hañci vepacittiparisā devānaṁ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṁ gacchanti, no ca vata re vattabbe—

“cha gatiyo”ti.

Cha gatiyoti?

Āmantā.

Nanu vepacittiparisā pubbadevāti?

Āmantā.

Hañci vepacittiparisā pubbadevā, no ca vata re vattabbe—

“cha gatiyo”ti.

Na vattabbaṁ—

“cha gatiyo”ti?

Āmantā.

Nanu atthi asurakāyoti?

Āmantā.

Hañci atthi asurakāyo, tena vata re vattabbe—

“cha gatiyo”ti.

Chagatikathā niṭṭhitā.