abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Kāmaguṇakathā

Pañceva kāmaguṇā kāmadhātūti?

Āmantā.

Nanu atthi tappaṭisaññutto chandoti?

Āmantā.

Hañci atthi tappaṭisaññutto chando, no ca vata re vattabbe—

“pañceva kāmaguṇā kāmadhātū”ti.

Nanu atthi tappaṭisaññutto rāgo tappaṭisaññutto chando tappaṭisaññutto chandarāgo tappaṭisaññutto saṅkappo tappaṭisaññutto rāgo tappaṭisaññutto saṅkapparāgo tappaṭisaññuttā pīti tappaṭisaññuttaṁ somanassaṁ tappaṭisaññuttaṁ pītisomanassanti?

Āmantā.

Hañci atthi tappaṭisaññuttaṁ pītisomanassaṁ, no ca vata re vattabbe—

“pañceva kāmaguṇā kāmadhātū”ti.

Pañceva kāmaguṇā kāmadhātūti?

Āmantā.

Manussānaṁ cakkhu na kāmadhātūti?

Na hevaṁ vattabbe …pe…

manussānaṁ sotaṁ …pe…

manussānaṁ ghānaṁ …pe…

manussānaṁ jivhā …pe…

manussānaṁ kāyo …pe…

manussānaṁ mano na kāmadhātūti?

Na hevaṁ vattabbe …pe….

Manussānaṁ mano na kāmadhātūti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“Pañca kāmaguṇā loke,

manocchaṭṭhā paveditā;

Ettha chandaṁ virājetvā,

evaṁ dukkhā pamuccatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“manussānaṁ mano na kāmadhātū”ti.

Pañceva kāmaguṇā kāmadhātūti?

Āmantā.

Kāmaguṇā bhavo gati sattāvāso saṁsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

atthi kāmaguṇūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi kāmaguṇūpagā sattāti?

Na hevaṁ vattabbe …pe…

kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

kāmaguṇe atthi rūpaṁ vedanā saññā saṅkhārā viññāṇanti?

Na hevaṁ vattabbe …pe…

kāmaguṇā pañcavokārabhavoti?

Na hevaṁ vattabbe …pe…

kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṁ uppajjatīti?

Na hevaṁ vattabbe …pe….

Kāmadhātu bhavo gati sattāvāso saṁsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti?

Āmantā.

Kāmaguṇā bhavo gati sattāvāso saṁsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

atthi kāmadhātūpagaṁ kammanti?

Āmantā.

Atthi kāmaguṇūpagaṁ kammanti?

Na hevaṁ vattabbe …pe…

atthi kāmadhātūpagā sattāti?

Āmantā.

Atthi kāmaguṇūpagā sattāti?

Na hevaṁ vattabbe …pe….

Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaṁ vattabbe …pe…

kāmadhātuyā atthi rūpaṁ vedanā saññā saṅkhārā viññāṇanti?

Āmantā.

Kāmaguṇe atthi rūpaṁ vedanā saññā saṅkhārā viññāṇanti?

Na hevaṁ vattabbe …pe…

kāmadhātu pañcavokārabhavoti?

Āmantā.

Kāmaguṇā pañcavokārabhavoti?

Na hevaṁ vattabbe …pe…

kāmadhātuyā sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṁ uppajjatīti?

Āmantā.

Kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṁ uppajjatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“pañceva kāmaguṇā kāmadhātū”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“pañcime, bhikkhave, kāmaguṇā.

Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā …pe…

ghānaviññeyyā gandhā …pe…

jivhāviññeyyā rasā …pe…

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā—

ime kho, bhikkhave, pañca kāmaguṇā”ti.

Attheva suttantoti?

Āmantā.

Tena hi pañceva kāmaguṇā kāmadhātūti.

Kāmaguṇakathā niṭṭhitā.