abhidhamma » kv » kv8 » Kathāvatthu

Mahāpaṇṇāsaka

Aṭṭhamavagga

Arūperūpakathā

Atthi rūpaṁ arūpesūti?

Āmantā.

Rūpabhavo rūpagati rūpasattāvāso rūpasaṁsāro rūpayoni rūpattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

nanu arūpabhavo arūpagati arūpasattāvāso arūpasaṁsāro arūpayoni arūpattabhāvapaṭilābhoti?

Āmantā.

Hañci arūpabhavo …pe… arūpattabhāvapaṭilābho, no ca vata re vattabbe—

“atthi rūpaṁ arūpesū”ti.

Atthi rūpaṁ arūpesūti?

Āmantā.

Pañcavokārabhavo gati sattāvāso saṁsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

nanu catuvokārabhavo …pe… attabhāvapaṭilābhoti?

Āmantā.

Hañci catuvokārabhavo gati …pe… attabhāvapaṭilābho, no ca vata re vattabbe—

“atthi rūpaṁ arūpesū”ti.

Atthi rūpaṁ rūpadhātuyā, so ca rūpabhavo rūpagati rūpasattāvāso rūpasaṁsāro rūpayoni rūpattabhāvapaṭilābhoti?

Āmantā.

Atthi rūpaṁ arūpesu, so ca rūpabhavo rūpagati …pe… rūpattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

atthi rūpaṁ rūpadhātuyā, so ca pañcavokārabhavo gati …pe… attabhāvapaṭilābhoti?

Āmantā.

Atthi rūpaṁ arūpesu, so ca pañcavokārabhavo gati …pe… attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Atthi rūpaṁ arūpesu, so ca arūpabhavo arūpagati arūpasattāvāso arūpasaṁsāro arūpayoni arūpattabhāvapaṭilābhoti?

Āmantā.

Atthi rūpaṁ rūpadhātuyā, so ca arūpabhavo arūpagati …pe… arūpattabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe…

atthi rūpaṁ arūpesu, so ca catuvokārabhavo gati …pe… attabhāvapaṭilābhoti?

Āmantā.

Atthi rūpaṁ rūpadhātuyā, so ca catuvokārabhavo gati …pe… attabhāvapaṭilābhoti?

Na hevaṁ vattabbe …pe….

Atthi rūpaṁ arūpesūti?

Āmantā.

Nanu rūpānaṁ nissaraṇaṁ arūpaṁ vuttaṁ bhagavatāti?

Āmantā.

Hañci rūpānaṁ nissaraṇaṁ arūpaṁ vuttaṁ bhagavatā, no ca vata re vattabbe—

“atthi rūpaṁ arūpesū”ti.

Rūpānaṁ nissaraṇaṁ arūpaṁ vuttaṁ bhagavatā, atthi rūpaṁ arūpesūti?

Āmantā.

Kāmānaṁ nissaraṇaṁ nekkhammaṁ vuttaṁ bhagavatā, atthi nekkhammesu kāmā, atthi anāsavesu āsavā, atthi apariyāpannesu pariyāpannāti?

Na hevaṁ vattabbe …pe….

Arūpe rūpakathā niṭṭhitā.