abhidhamma » kv » kv9 » Kathāvatthu

Niyāmapaṇṇāsaka

Navamavagga

Ānisaṁsadassāvīkathā

Ānisaṁsadassāvissa saṁyojanānaṁ pahānanti?

Āmantā.

Nanu saṅkhāre aniccato manasikaroto saṁyojanā pahīyantīti?

Āmantā.

Hañci saṅkhāre aniccato manasikaroto saṁyojanā pahīyanti, no ca vata re vattabbe—

“ānisaṁsadassāvissa saṁyojanānaṁ pahānan”ti.

Nanu saṅkhāre dukkhato …pe…

rogato …

gaṇḍato …

sallato …

aghato …

ābādhato …

parato …

palokato …

ītito …

upaddavato …

bhayato …

upasaggato …

calato …

pabhaṅguto …

addhuvato …

atāṇato …

aleṇato …

asaraṇato …

asaraṇībhūtato …

rittato …

tucchato …

suññato …

anattato …

ādīnavato …pe…

vipariṇāmadhammato manasikaroto saṁyojanā pahīyantīti?

Āmantā.

Hañci saṅkhāre vipariṇāmadhammato manasikaroto saṁyojanā pahīyanti, no ca vata re vattabbe—

“ānisaṁsadassāvissa saṁyojanānaṁ pahānan”ti.

Saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṁsadassāvī hotīti?

Na hevaṁ vattabbe …pe…

saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṁsadassāvī hotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

saṅkhāre ca dukkhato …pe…

vipariṇāmadhammato manasi karoti nibbāne ca ānisaṁsadassāvī hotīti?

Na hevaṁ vattabbe …pe…

saṅkhāre ca vipariṇāmadhammato manasi karoti nibbāne ca ānisaṁsadassāvī hotīti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“ānisaṁsadassāvissa saṁyojanānaṁ pahānan”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṁvedī, satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno”ti.

Attheva suttantoti?

Āmantā.

Tena hi ānisaṁsadassāvissa saṁyojanānaṁ pahānanti.

Ānisaṁsadassāvīkathā niṭṭhitā.