abhidhamma » kv » kv9 » Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Vitakkānupatitakathā

Sabbaṁ cittaṁ vitakkānupatitanti?

Āmantā.

Sabbaṁ cittaṁ vicārānupatitaṁ pītānupatitaṁ sukhānupatitaṁ dukkhānupatitaṁ somanassānupatitaṁ domanassānupatitaṁ upekkhānupatitaṁ saddhānupatitaṁ vīriyānupatitaṁ satānupatitaṁ samādhānupatitaṁ paññānupatitaṁ rāgānupatitaṁ dosānupatitaṁ …pe…

anottappānupatitanti?

Na hevaṁ vattabbe …pe….

Sabbaṁ cittaṁ vitakkānupatitanti?

Āmantā.

Nanu atthi avitakko vicāramatto samādhīti?

Āmantā.

Hañci atthi avitakko vicāramatto samādhi, no ca vata re vattabbe—

“sabbaṁ cittaṁ vitakkānupatitan”ti.

Sabbaṁ cittaṁ vitakkānupatitanti?

Āmantā.

Nanu atthi avitakko avicāro samādhīti?

Āmantā.

Hañci atthi avitakko avicāro samādhi, no ca vata re vattabbe—

“sabbaṁ cittaṁ vitakkānupatitan”ti.

Sabbaṁ cittaṁ vitakkānupatitanti?

Āmantā.

Nanu tayo samādhī vuttā bhagavatā—

“savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhī”ti?

Āmantā.

Hañci tayo samādhī vuttā bhagavatā—

savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no ca vata re vattabbe—

“sabbaṁ cittaṁ vitakkānupatitan”ti.

Vitakkānupatitakathā niṭṭhitā.