abhidhamma » kv » kv9 » Kathāvatthu

Mahāpaṇṇāsaka

Navamavagga

Nayathācittassakāyakammantikathā

Na yathācittassa kāyakammanti?

Āmantā.

Aphassakassa kāyakammaṁ …pe…

acittakassa kāyakammanti?

Na hevaṁ vattabbe …pe…

nanu saphassakassa kāyakammaṁ …pe…

sacittakassa kāyakammanti?

Āmantā.

Hañci saphassakassa kāyakammaṁ …pe…

sacittakassa kāyakammaṁ, no ca vata re vattabbe—

“na yathācittassa kāyakamman”ti.

Na yathācittassa kāyakammanti?

Āmantā.

Anāvaṭṭentassa kāyakammaṁ …pe… appaṇidahantassa kāyakammanti?

Na hevaṁ vattabbe …pe…

nanu āvaṭṭentassa kāyakammaṁ …pe… paṇidahantassa kāyakammanti?

Āmantā.

Hañci āvaṭṭentassa kāyakammaṁ …pe… paṇidahantassa kāyakammaṁ, no ca vata re vattabbe—

“na yathācittassa kāyakamman”ti.

Na yathācittassa kāyakammanti?

Āmantā.

Nanu kāyakammaṁ cittasamuṭṭhānaṁ cittena sahajātaṁ cittena saha ekuppādanti?

Āmantā.

Hañci kāyakammaṁ cittasamuṭṭhānaṁ cittena sahajātaṁ cittena saha ekuppādaṁ, no ca vata re vattabbe—

“na yathācittassa kāyakamman”ti.

Na yathācittassa kāyakammanti?

Āmantā.

Na abhikkamitukāmo abhikkamati, na paṭikkamitukāmo paṭikkamati, na āloketukāmo āloketi, na viloketukāmo viloketi, na samiñjitukāmo samiñjeti, na pasāretukāmo pasāretīti?

Na hevaṁ vattabbe …pe….

Nanu abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, samiñjitukāmo samiñjeti, pasāretukāmo pasāretīti?

Āmantā.

Hañci abhikkamitukāmo abhikkamati …pe…

pasāretukāmo pasāreti, no ca vata re vattabbe—

“na yathācittassa kāyakamman”ti.

Na vattabbaṁ—

“na yathācittassa kāyakamman”ti?

Āmantā.

Nanu atthi koci “aññatra gacchissāmī”ti aññatra gacchati …pe…

“aññaṁ pasāressāmī”ti aññaṁ pasāretīti?

Āmantā.

Hañci atthi koci “aññatra gacchissāmī”ti aññatra gacchati …pe…

“aññaṁ pasāressāmī”ti aññaṁ pasāreti, tena vata re vattabbe—

“na yathācittassa kāyakamman”ti.

Na yathācittassa kāyakammantikathā niṭṭhitā.