abhidhamma » kv » kv10 » Kathāvatthu

Mahāpaṇṇāsaka

Dasamavagga

Rūpaṁmaggotikathā

Maggasamaṅgissa rūpaṁ maggoti?

Āmantā.

Sārammaṇaṁ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇaṁ, natthi tassa āvaṭṭanā …pe… paṇidhi;

no ca vata re vattabbe—

“maggasamaṅgissa rūpaṁ maggo”ti.

Sammāvācā maggoti?

Āmantā.

Sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhi;

no ca vata re vattabbe—

“sammāvācā maggo”ti.

Sammākammanto …pe…

sammāājīvo maggoti?

Āmantā.

Sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhi;

no ca vata re vattabbe—

“sammāājīvo maggo”ti.

Sammādiṭṭhi maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

sammādiṭṭhi maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammākammanto …pe…

sammāājīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

sammāsaṅkappo …pe…

sammāvāyāmo …pe…

sammāsati …pe….

Sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammākammanto …pe…

sammāājīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Sammāvācā maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammādiṭṭhi maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe…

sammāvācā maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammāsaṅkappo …pe…

sammāvāyāmo … sammāsati … sammāsamādhi maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Sammākammanto …pe…

sammāājīvo maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Sammādiṭṭhi … sammāsaṅkappo … sammāvāyāmo … sammāsati …pe…

sammāsamādhi maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“maggasamaṅgissa rūpaṁ maggo”ti?

Āmantā.

Nanu sammāvācā sammākammanto sammāājīvo maggoti?

Āmantā.

Hañci sammāvācā sammākammanto sammāājīvo maggo, tena vata re vattabbe—

“maggasamaṅgissa rūpaṁ maggo”ti.

Rūpaṁ maggotikathā niṭṭhitā.