abhidhamma » kv » kv10 » Kathāvatthu

Mahāpaṇṇāsaka

Dasamavagga

Pañcaviññāṇākusalāpiakusalāpītikathā

Pañcaviññāṇā kusalāpi akusalāpīti?

Āmantā.

Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti?

Āmantā.

Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe—

“pañcaviññāṇā kusalāpi akusalāpī”ti.

Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṁ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṁ acarimaṁ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti?

Āmantā.

Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe—

“pañcaviññāṇā kusalāpi akusalāpī”ti.

Cakkhuviññāṇaṁ kusalanti?

Āmantā.

Cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti?

Na hevaṁ vattabbe.

Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti?

Āmantā.

“Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Natthi.

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttantoti?

Āmantā.

Hañci “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti—

attheva suttanto, no ca vata re vattabbe—

“cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇan”ti.

Cakkhuviññāṇaṁ kusalampi akusalampīti?

Āmantā.

Cakkhuviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe….

Cakkhuviññāṇaṁ kusalampi akusalampīti?

Āmantā.

Cakkhuviññāṇaṁ phassaṁ ārabbha …pe…

cittaṁ ārabbha … cakkhuṁ ārabbha …pe…

kāyaṁ ārabbha … saddaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe….

Manoviññāṇaṁ kusalampi akusalampi, manoviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇaṁ kusalampi akusalampi, cakkhuviññāṇaṁ suññataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

manoviññāṇaṁ kusalampi akusalampi, manoviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇaṁ kusalampi akusalampi, cakkhuviññāṇaṁ atītānāgataṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe…

manoviññāṇaṁ kusalampi akusalampi, manoviññāṇaṁ phassaṁ ārabbha …pe…

cittaṁ ārabbha …pe…

kāyaṁ ārabbha … saddaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Āmantā.

Cakkhuviññāṇaṁ kusalampi akusalampi, cakkhuviññāṇaṁ phassaṁ ārabbha …pe…

phoṭṭhabbaṁ ārabbha uppajjatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“pañcaviññāṇā kusalāpi akusalāpī”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā nimittaggāhī hoti …pe…

na nimittaggāhī hoti …pe…

sotena saddaṁ sutvā …pe…

kāyena phoṭṭhabbaṁ phusitvā nimittaggāhī hoti …pe…

na nimittaggāhī hotī”ti.

Attheva suttantoti?

Āmantā.

Tena hi pañcaviññāṇā kusalāpi akusalāpīti.

Pañcaviññāṇā kusalāpi akusalāpītikathā niṭṭhitā.