abhidhamma » kv » kv12 » Kathāvatthu

Mahāpaṇṇāsaka

Dvādasamavagga

Saddovipākotikathā

Saddo vipākoti?

Āmantā.

Sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo, sukhāya vedanāya sampayutto, dukkhāya vedanāya sampayutto, adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto, sārammaṇo;

atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?

Na hevaṁ vattabbe …pe…

nanu na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Hañci na sukhavedaniyo …pe… anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe—

“saddo vipāko”ti.

Phasso vipāko, phasso sukhavedaniyo …pe… sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Saddo vipāko, saddo sukhavedaniyo …pe… sārammaṇo, atthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Saddo vipāko, saddo na sukhavedaniyo …pe… anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Āmantā.

Phasso vipāko, phasso na sukhavedaniyo, na dukkhavedaniyo …pe… anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“saddo vipāko”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hoti karavikabhāṇī”ti.

Attheva suttantoti?

Āmantā.

Tena hi saddo vipākoti.

Saddo vipākotikathā niṭṭhitā.