abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Kusalapaṭilābhakathā

Kappaṭṭho kusalaṁ cittaṁ na paṭilabheyyāti?

Āmantā.

Kappaṭṭho dānaṁ dadeyyāti?

Āmantā.

Hañci kappaṭṭho dānaṁ dadeyya, no ca vata re vattabbe—

“kappaṭṭho kusalaṁ cittaṁ na paṭilabheyyā”ti.

Kappaṭṭho kusalaṁ cittaṁ na paṭilabheyyāti?

Āmantā.

Kappaṭṭho cīvaraṁ dadeyya …pe…

piṇḍapātaṁ dadeyya …pe…

senāsanaṁ dadeyya …pe…

gilānapaccayabhesajjaparikkhāraṁ dadeyya …

khādanīyaṁ dadeyya …

bhojanīyaṁ dadeyya …

pānīyaṁ dadeyya …

cetiyaṁ vandeyya …

cetiye mālaṁ āropeyya …

gandhaṁ āropeyya …

vilepanaṁ āropeyya …pe…

cetiyaṁ abhidakkhiṇaṁ kareyyāti?

Āmantā.

Hañci kappaṭṭho cetiyaṁ abhidakkhiṇaṁ kareyya, no ca vata re vattabbe—

“kappaṭṭho kusalaṁ cittaṁ na paṭilabheyyā”ti …pe….

Kappaṭṭho kusalaṁ cittaṁ paṭilabheyyāti?

Āmantā.

Tato vuṭṭhānaṁ kusalaṁ cittaṁ paṭilabheyyāti?

Āmantā.

Rūpāvacaraṁ …pe…

arūpāvacaraṁ …pe…

lokuttaraṁ kusalaṁ cittaṁ paṭilabheyyāti?

Na hevaṁ vattabbe …pe….

Kusalapaṭilābhakathā niṭṭhitā.