abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Anantarāpayuttakathā

Anantarāpayutto puggalo sammattaniyāmaṁ okkameyyāti?

Āmantā.

Micchattaniyāmañca sammattaniyāmañca ubho okkameyyāti?

Na hevaṁ vattabbe …pe…

Anantarāpayutto puggalo sammattaniyāmaṁ okkameyyāti?

Āmantā.

Nanu taṁ kammaṁ payuttaṁ kukkuccaṁ uppāditaṁ vippaṭisāriyaṁ janitanti?

Āmantā.

Hañci taṁ kammaṁ payuttaṁ kukkuccaṁ uppāditaṁ vippaṭisāriyaṁ janitaṁ, no ca vata re vattabbe—

“anantarāpayutto puggalo sammattaniyāmaṁ okkameyyā”ti.

Anantarāpayutto puggalo abhabbo sammattaniyāmaṁ okkamitunti?

Āmantā.

Mātā jīvitā voropitā … pitā jīvitā voropito … arahā jīvitā voropito … duṭṭhena cittena tathāgatassa lohitaṁ uppāditaṁ … saṅgho bhinnoti?

Na hevaṁ vattabbe …pe….

Anantarāpayutto puggalo taṁ kammaṁ paṭisaṁharitvā kukkuccaṁ paṭivinodetvā vippaṭisāriyaṁ paṭivinetvā abhabbo sammattaniyāmaṁ okkamitunti?

Āmantā.

Mātā jīvitā voropitā … pitā jīvitā voropito …pe…

saṅgho bhinnoti?

Na hevaṁ vattabbe …pe….

Anantarāpayutto puggalo taṁ kammaṁ paṭisaṁharitvā kukkuccaṁ paṭivinodetvā vippaṭisāriyaṁ paṭivinetvā abhabbo sammattaniyāmaṁ okkamitunti?

Āmantā.

Nanu taṁ kammaṁ paṭisaṁhaṭaṁ kukkuccaṁ paṭivinoditaṁ vippaṭisāriyaṁ paṭivinītanti?

Āmantā.

Hañci taṁ kammaṁ paṭisaṁhaṭaṁ kukkuccaṁ paṭivinoditaṁ vippaṭisāriyaṁ paṭivinītaṁ, no ca vata re vattabbe—

“anantarāpayutto puggalo taṁ kammaṁ paṭisaṁharitvā kukkuccaṁ paṭivinodetvā vippaṭisāriyaṁ paṭivinetvā abhabbo sammattaniyāmaṁ okkamitun”ti.

Anantarāpayutto puggalo sammattaniyāmaṁ okkameyyāti?

Āmantā.

Nanu taṁ kammaṁ payutto āsīti?

Āmantā.

Hañci taṁ kammaṁ payutto āsi, no ca vata re vattabbe—

“anantarāpayutto puggalo sammattaniyāmaṁ okkameyyā”ti.

Anantarāpayuttakathā niṭṭhitā.