abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Niyatassaniyāmakathā

Niyato niyāmaṁ okkamatīti?

Āmantā.

Micchattaniyato sammattaniyāmaṁ okkamati, sammattaniyato micchattaniyāmaṁ okkamatīti?

Na hevaṁ vattabbe …pe….

Niyato niyāmaṁ okkamatīti?

Āmantā.

Pubbe maggaṁ bhāvetvā pacchā niyāmaṁ okkamatīti?

Na hevaṁ vattabbe …pe…

pubbe sotāpattimaggaṁ bhāvetvā pacchā sotāpattiniyāmaṁ okkamatīti?

Na hevaṁ vattabbe …pe…

pubbe sakadāgāmi …pe…

anāgāmi …pe…

arahattamaggaṁ bhāvetvā pacchā arahattaniyāmaṁ okkamatīti?

Na hevaṁ vattabbe …pe….

Pubbe satipaṭṭhānaṁ …pe…

sammappadhānaṁ … iddhipādaṁ … indriyaṁ … balaṁ … bojjhaṅgaṁ bhāvetvā pacchā niyāmaṁ okkamatīti?

Na hevaṁ vattabbe …pe….

Na vattabbaṁ—

“niyato niyāmaṁ okkamatī”ti?

Āmantā.

Bhabbo bodhisatto tāya jātiyā dhammaṁ nābhisametunti?

Na hevaṁ vattabbe.

Tena hi niyato niyāmaṁ okkamatīti.

Niyatassa niyāmakathā niṭṭhitā.