abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Samāpannoassādetikathā

Samāpanno assādeti, jhānanikanti jhānārammaṇāti?

Āmantā.

Taṁ jhānaṁ tassa jhānassa ārammaṇanti?

Na hevaṁ vattabbe …pe…

taṁ jhānaṁ tassa jhānassa ārammaṇanti?

Āmantā.

Tena phassena taṁ phassaṁ phusati, tāya vedanāya taṁ vedanaṁ vedeti, tāya saññāya taṁ saññaṁ sañjānāti, tāya cetanāya taṁ cetanaṁ ceteti, tena cittena taṁ cittaṁ cinteti, tena vitakkena taṁ vitakkaṁ vitakketi, tena vicārena taṁ vicāraṁ vicāreti, tāya pītiyā taṁ pītiṁ piyāyati, tāya satiyā taṁ satiṁ sarati, tāya paññāya taṁ paññaṁ pajānātīti?

Na hevaṁ vattabbe …pe….

Jhānanikanti cittasampayuttā, jhānaṁ cittasampayuttanti?

Āmantā.

Dvinnaṁ phassānaṁ …pe…

dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Jhānanikanti akusalaṁ, jhānaṁ kusalanti?

Āmantā.

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Na hevaṁ vattabbe …pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantīti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“cattārimāni, bhikkhave, suvidūravidūrāni.

Katamāni cattāri?

Nabhañca, bhikkhave, pathavī ca—

idaṁ paṭhamaṁ suvidūravidūraṁ …pe… tasmā sataṁ dhammo asabbhi ārakā”ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaṁ—

“kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṁ āgacchantī”ti.

Na vattabbaṁ—

“samāpanno assādeti, jhānanikanti jhānārammaṇā”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṁ jhānaṁ upasampajja viharati, so taṁ assādeti taṁ nikāmeti tena ca vittiṁ āpajjati;

vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …pe…

catutthaṁ jhānaṁ upasampajja viharati, so taṁ assādeti taṁ nikāmeti tena ca vittiṁ āpajjatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇāti.

Samāpanno assādetikathā niṭṭhitā.