abhidhamma » kv » kv13 » Kathāvatthu

Mahāpaṇṇāsaka

Terasamavagga

Asātarāgakathā

Atthi asātarāgoti?

Āmantā.

Dukkhābhinandino sattā, atthi keci dukkhaṁ patthenti pihenti esanti gavesanti pariyesanti, dukkhaṁ ajjhosāya tiṭṭhantīti?

Na hevaṁ vattabbe …pe…

nanu sukhābhinandino sattā, atthi keci sukhaṁ patthenti pihenti esanti gavesanti pariyesanti, sukhaṁ ajjhosāya tiṭṭhantīti?

Āmantā.

Hañci sukhābhinandino sattā, atthi keci sukhaṁ patthenti pihenti esanti gavesanti pariyesanti, sukhaṁ ajjhosāya tiṭṭhanti, no ca vata re vattabbe—

“atthi asātarāgo”ti.

Atthi asātarāgoti?

Āmantā.

Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti?

Na hevaṁ vattabbe …pe…

nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti?

Āmantā.

Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no ca vata re vattabbe—

“atthi asātarāgo”ti.

Na vattabbaṁ—

“atthi asātarāgo”ti?

Āmantā.

Nanu vuttaṁ bhagavatā—

“so evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedayati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhatī”ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi asātarāgoti.

Asātarāgakathā niṭṭhitā.